________________ आणुपुव्वी 165 अभिधानराजेन्द्रः भाग 2 आणुपुव्वी त्याऽयोग्या इत्यनानुपूर्वीसङ्ख्यायामेवान्तर्भवन्ति, अतो लोक-मध्यगतां निष्युटगतां च प्रस्तुतद्रव्यसंख्यां मीलयित्वा यदा केवली चिन्तयति तदा अवक्तव्यकद्रव्याण्येवस्तोकानि, अनानु- पूर्वीद्रव्याणि तु तेभ्यो विशेषाधिकता प्रतिपद्यन्ते, अत्र निष्कुट- स्थापना-'४४४' अत्र विश्रेणिलिखितौ द्वौ अवक्तव्यकायोग्यौ दृष्टव्याविति, एवंभूताश्च किलामी | सर्वलोकपर्यन्तेषु बहवः सन्तीत्यनानुपूर्वीद्रव्याणां बाहुल्यमित्यलं विस्तेरण / आनुपूर्वीद्रव्याणां तु तेभ्योऽसंख्यातगुणत्वं भावितमेव, शेषं द्रव्यानुपूर्यनुसारेण भावनीयम्, नवरमुभयार्थताविचारे आनुपूर्वीद्रव्याणि स्वद्रव्येभ्य: प्रदेशार्थतयाऽसंख्येयगुणानि कथम् ? एकैकस्य तावद् द्रव्यस्य व्यादिभिरसंख्येयान्तैर्नभ: प्रदेशैरारब्धत्वात्, नमः प्रदेशानां च समुदितानामप्य-संख्येयन्वादिति। 'सेत्तमि' त्यादि निगमनद्वयम् / उक्ता नैगमव्यवहारनयमतेन अनौपनिधिकी क्षेत्रानुपूर्वी। अथ तामेव संग्रहमतेन बिभणिषुराहसे किं तं संगहस्स अणोवणिहिआ खेत्ताऽऽणुपुथ्वी? संगहस्स अणोवणिहिया खेत्ताऽऽणुपुथ्वी पंचविहा पण्णत्ता, तं जहाअट्ठपयपरूवणया१, मंगसमुक्कित्तणया 2, भंगोवदंसणया 3, समोतारे 4, अणुगेमासे किं तं संगहस्स अट्ठपयपरूवणया? संगहस्स अट्ठपयपरूवणया तिपएसोगाढे आणुपुटवी चतुप्पएसोगाढे आणुपुथ्वी जाव दसपएसोगाढे आणुपुथ्वी संखिज्जपएसोगाढे आणुपुटवी असं खिज्जपएसोगाढे आणुपुथ्वी, एगपएसोगाढे अणाणुपुव्वी, दुपएसोगाढे अवत्तथ्वए। सेत्तं संगहस्स अट्ठपयपरूवणया। एआए णं संगहस्स अट्ठपयपरूवणयाए किं पओअणं? एआए णं संगहस्स अट्ठपयपरूवणयाए संगहस्स मंगसमुक्कित्तणया कज्जइ / से किं तं संगहस्स मंगसमुक्कित्तणया? संगहस्स भंगसमुक्कित्तणया अस्थि आ (णु) नुपुथ्वी अस्थि अणानुपुथ्वी अस्थि अवत्तव्वए, अहवा-अत्थि आनुपूव्वी अ अणाणुपुव्वी अ। एवं जहा दव्वानुपूव्वीए संगहस्स तहा भाणिअवं जाव सेत्तं संगहस्स भंगसमुक्कित्तणया। एआए णं संगहस्स भंगसमुक्कित्तणयाए किं पओअणं ? एआए णं मंगसमुक्कित्तणयाए संगहस्स मंगोवदंसणया कज्जइ / से किं तं संगहस्स भंगोवदंसणया? संगहस्स भंगोवर्दसणया तिपएसोगाठे आनुपुथ्वी एगपएसोगाढे अणानुपुष्वी दुपएसोगाढे अवत्तथ्वए, अहवा-तिपएसोगाढे अ एगपएसोगाढे अ आनुपूवी अ अणानुपुटवी अ / एवं जहा दव्वानुपुथ्वीए संगहस्स तहा खेत्तानुपुथ्वीए विभाणिअध्वजाव सेत्तं संगहस्स मंगोवदंसणया। से किं तं समोआरे? समोआरे संगहस्स आनुपुटिवदव्वाइंकहिं समोतरंति ? किं आनुपुटिवदव्वेहिं सभोतरंति अणानुपुवि दव्वेहिं समोअरंति अवत्तय्वगदव्वेहिं समोअरंति? तिण्णि वि सट्ठाणे समोतरंति। सेत्तं समोआरे से किं तं अणुगमे अणुगमे अट्ठविहे पण्णत्ते,तं जहा-"संतपयपरूवणया, जाव अप्पाबहुं नऽस्थि"शा संगहस्स आनुपुटिवदव्वाइं किं अस्थि नऽस्थि निअमा अस्थि / एवं तिण्ण वि सेसगदाराइं जहा दवाणुपुव्वीए संगहस्स तहा खेत्तानुपुटवीए वि भाणिअप्वाइं; जाव सेत्तं अनुगमे / सेत्तं संगहस्स अणोवणिहिआ खेत्तानुपुवी। सेत्तं अणोवनिहआ खेत्ता (णु) पुटवी। (सूत्र 102) 'से किं तमि' त्यादि, इह संग्रहाभिमतद्रव्यानुपूर्व्यनुसारेण निखिलं भावनीयम् / नवरं क्षेत्रप्राधायान्यादव 'तिपएसोगाढा आणुपुव्वी जाव असंखज्जपएसोगाढा आणुपुव्वी एगपएसागाढा अणाणुपुव्दी, दुपएसोगाढा अवत्तव्वए' इत्यादि वक्तव्यं शेषं तथैवेति / उक्ता अनौपनिधिकी क्षेत्रानुपूर्वी। अथोपनिधिकीं तां निर्दिदिक्षुराहसे किं तं उवनिहिआ खेत्तानुपुटवी ? उवणिहिया खेत्ताणुपुथ्वी तिविहा पण्णत्ता, तं जहा- पुटवाणुपुथ्वी 1, पच्छानुपुर्वी 2, अणानुपुव्वी 3 / से किं तं पुव्वाणुपुटवी ? पुथ्वाणुपुव्वी अहोलोए तिरिअलोए उडलोए। सेत्तं पुष्वानुपुथ्वी से किंतं पच्छानुपुथ्वी ? पच्छाणु पुटवी उडलोए तिरिअलोए अहो लोए / सेत्तं पच्छानुपुटवी। से किं तं अणानुपुथ्वी ? अणाणुपुथ्वी, एआए चेव एगाइआए एगुत्त-रिआए तिगच्छगयाए सेटीए अन्नमन्नन्मासो दुरूवूणो। सेत्तं अणाणुपुथ्वी। 'से किं तं उवणिहिये' त्यादि। अत्र व्याख्या पूर्ववत्कर्त्तव्या, नवरं तत्र द्रव्यानुपूर्व्यधिकाराद्धमास्तिकायादिद्रव्याणि पूर्वानुपूर्व्यादित्वेनोदाहृतानि अत्र तु क्षेत्रानुपूर्व्यधिकाराद-धोलोकादिक्षेत्रविशेषा इति, (अनु०) (अधोलोकव्याख्या 'अहोलोय' शब्दे प्रथमभागे 892 पृष्ठे गता) (तिर्यगलोकव्याख्या 'तिरियलोय' शब्दे चतुर्थभागे 2322 पृष्ठे दर्शयिष्यते) (ऊर्ध्वलोकव्याख्या 'उड्डलोग' शब्दे अस्मिन्नेव भागे वक्ष्यते) अत्रच जघन्यपरिणामवद्रव्ययोगतो जघन्यतया गुणस्थानकेषु मिथ्यादृष्टेरिवादावेवाऽधोलोकस्योपन्यासः, तदुपरि मध्यमद्रव्यदत्त्वान्मध्यमतया तिर्यग्लोकस्य तदुपरिष्टादुत्कृष्टदृव्यवत्त्वादू_लोकस्योपन्यास इति पूर्वानुपूर्वीत्वसिद्धिः पश्चानुपूर्वी तु व्यत्ययेन प्रतीतैव, अनानुपुया तु पदत्रयस्य षड् भङ्गा भवन्ति, ते च पूर्व दर्शिता एव, शेषभावना त्यिह प्राग्वदेवेति। अत्र च क्वचिद्वाचनान्तरेएकप्रदेशावगाढादीनामसंख्यात-प्रदेशावगाढास्तानां प्रथम पूर्वानुपूर्व्यादिभाव उक्तो दृश्यते, सोऽपि क्षेत्रानुपुर्व्यधिकारादविरुद्ध एव सुगमत्वाचोक्तानुसारेण भावनीय इति। 10 अस्मिन्नेव भागे 157 पृष्ठे 95 सूत्रे जावशब्दसंग्रहीतं गतम्।