________________ आणुपुव्वी 167 अभिधानराजेन्द्रः भाग 2 आणुपुव्वी मान एव भवन्तीत्युक्तमेवेति गाथार्थः / इयं च गाथा कस्याञ्चिद्वाचनायां न दृश्यत एव केवले क्वाऽपि वाचनाविशेषे दृश्यते टीकाचूर्योस्तु तद्व्याख्यानमुपलभ्यत इत्यत्माभिरपि व्याख्यातेति। तान्येवाऽऽभरणादीनाह-'आभरणवत्थे' त्यादिगाथाद्वयम्, असंख्येयानां संख्येयानाम् द्वीपानामन्ते आभरणवस्त्रगन्धोत्पलतिलकादिपर्यायसदृशनामक एकैकोऽपि द्वीपस्तावद्वक्तव्यो यावदन्ते स्वयंभूरमणो द्वीप: शुद्धोदकरस: स्वयंभूरमण एव समुद्र इति गाथाद्वयभावार्थ: / ननुयद्येवंतसिंख्येयान् द्वीपानतिक्रम्य ये वर्तन्ते तेषामेव द्वीपानामेतानि नामान्याख्यातानि; ये त्वन्तरालेषु द्वीपास्ते किंनामका इति वक्तव्यम? सत्यम लोकेपदार्थाना शङ्खध्वजकलशस्वस्तिक- श्रीवत्सादीनि यावन्ति शुभनामानि तै; सर्वैरप्युपलक्षितास्तेषु द्वीपा: प्राप्यन्त इति स्वयमेव दृष्टव्यं, यत उक्तम् 'दीवसमुद्दा णं भंते! केवइया नामधिज्जेहिंपण्णत्ता ? गोयमा!जावइया लोए सुभा नामा सुभा रूवा सुभा गंधा सुभा रसा सुभा फासा एवइया णं दीवसमुद्दा नामधिज्जे हिं पण्णत्ता" इति / संख्या तु सर्वेषामसंख्येयस्वरूपा "उद्धारसागराणं, अड्डाईज्जाण जत्तिया समया दुगुणा दुगुणपवित्थरदीवोदहिरज्जु एवइया ' इति गाथा प्रतिपादिता द्रष्टव्या तदेवमत्र क्रमोपन्यासे पूर्वानु-पूर्वीव्यत्ययेन पश्चानुपूर्वी, अनानुपूर्वी त्वममीषामसंख्येयानां पदानां परस्पराभ्यासे येऽसंख्येया भङ्गा भवन्ति भङ्गकद्धयोना तत्स्वरूपा द्रष्टव्येति। उडलोअखेत्ताणुपुथ्वी तिविहा पण्णत्ता, तंजहा-पुटवाणुपुथ्वी, पच्छाणुपुथ्वी, अणाणुपुटवी। से किं तं पुटवाणुपुटवी ? पुथ्वाणुपुथ्वी-सोहम्मे ईसाणे सणंकुमारे माहिदे बंभलोएलंतए महासुक्के सहस्सारे आणए पाणए आरणे अचु (ए) ते गेवेज्जविमाणे अणुत्तरविमाणे इसिपब्भारा। सेत्तं पुटवानुपुटवी। से किं तं पच्छाणुपुटवी ? पच्छाणुपुटवी ईसिप्पडमारा जाव सोहम्मे। सेत्तं पच्छाणु-पुटवी / से किं तं अणाणुपुटवी ? अणाणुपुटवी एआए चेव एगाइआए एगुत्तरिआए पण्णरसगच्छगयाए सेढीए अण्णमण्णभासो दुरूवूणो / सेत्तं अणाणुपुटवी। अहवा-उवनिहिआ खेत्ताऽऽणुपुथ्वी तिविहा पण्णत्ता, तं जहा-पुटवाणुपुथ्वी, पच्छाणुपुथ्वी, अणाणुपुथ्वी। से किं तं पुष्वाणुपुटवी? पुव्वाणुपुथ्वी-एगपएसोगाढे दुपएसोगाढे दसपएसोगाढे संखिज्जपएसोगाढे जाव असं खिज्जपएसोगाढे / सेत्तं पुष्वाणुपुटवी // से किं तं पच्छाणुपुथ्वी ? पच्छाणुपुटवी-असंखिज्जपएसोगाढे संखिज्जपएसोगाठे जाव एगपएसोगाढे / सेत्तं पच्छाणुपुथ्वी! से किं तं अणाणुपुथ्वी ? अणाणुपुटवी-एआए चेव एगाइआए एगुत्त-रिआए | असंखिज्जगच्छगयाए सेढीए अण्णमण्णमासो दुरूवूणो। सेत्तं अणाणुपुथ्वी। सेत्तं उवनिहिआखेत्ताणु-पुथ्वी / सेत्तं खेत्ताणुपुर्वी (सूत्र 104) ऊर्ध्वलोक क्षेत्रानुपूाम्- सोहम्मे' त्यादि / सकलविमान प्रधानसौधर्मावतंसकाभिधानविमानविशेषोपलक्षित-त्वात्सौधर्म: एवं सकलविमानप्रधानेशानावंतसक-विमानविशेषोपलक्षित ईशानः, एवं तत्तद्विमानावतंसक-प्राधान्येन तत्तन्नाम वाच्यं यावत्सकलविमानप्रधाना-च्युतावतंसकाभिधानविमानविशेषोपलक्षितोऽच्युतः लोकपुरुषस्यग्रीवाविभागे भवानि विमानानि ग्रैवेयकानि, नैषामन्यान्युतराणि विमानानि सन्तीत्यनुत्तरविमानानि, ईषदाराक्रान्तपुरुषवन्नता अन्तेष्वितीषत्प्रागभारेति / अत्र प्रज्ञापक प्रत्यासत्तेः आदी सौधर्मास्योपन्यासः, ततो व्यवहितादिरूपत्वात् क्रमेणेशानादीनामिति पूर्वानुपूर्वीत्वं, शेषभावना तु पूर्वोक्तानुसारत: कर्त्तव्येति / क्षेत्रानुपूर्वी समाप्ता। उक्ता क्षेत्रानुपूर्वी। (2) साम्प्रतं प्रागुद्दिष्टामेव क्रमप्राप्तां कालानुपूर्वी व्याचिख्या-सुराहसे किं तं कालाणुपुथ्वी? कालाणुपुष्वी दुविहा पण्णत्ता, तं जहा- उवनिहिआ य, अणोवणिहिआय। (सूत्र-१०५)। तत्थ णं जा सा उवनिहिआ सा ठप्या। तत्थ णं जा सा अणोवणिहिआ सा दुविहा पण्णत्ता, तं जहा णेगमववहाराणं, संगहस्स य / (सूत्र-१०६) / से किं तं नेगमववहाराणं अणोवनिहिआ कालाणुपुटवी ? अणो-वणिहिआ कालाणुपुथ्वी पंचविहा पण्णत्ता, तं जहा- अट्ठपयपरूवणया, भंगसमुक्कित्तणया 2, भंगोवदंसणया३, समोआरे 4, अणुगमे 5 / (सूत्र 107) / से किं तं गमवव-हाराणं अपयपरूवणया ? णेगम, तिसमयटिइए आणुपुटवी जाव दससमयहिईए आणपुटवी संखिज्जसमयट्ठिईए आणुपुटवी असंखिज्जसमयट्टिईए आणुपुथ्वी एगसमयट्टिईए अणाणुपुटवी दुसमयष्टिईए अवत्तटवए तिसमयहिईयाओ आणुपुटदीओ एगसमयहिइआओ अणाणु पुटवीओ दुसमयट्टिइआ अवत्तवगाई / सेत्तं नेगमववहाराणं अट्ठपयपरूवणया। एआए णं णेगमववहाराणं अट्ठपयपरूवणयाए किं पओयणं ? एयाए णं णेगमववहाराणं अट्ठपयपरूवणयाए, नेगमववहाराणं मंगसमुक्कित्तणया कज्जइ, (सूत्र 108) / से किं तं गमववहाराणं मंगसमुक्कित्तणया ? णेगम अत्थि आणुपुटवी, अत्थि अणाणुपुटवी, अस्थि अवत्तट्वए, एवं दवाणुपुटवीगमेणं कालाणुपुटवीए वि ते चेव छवीसं 26 मंगा भाणिअय्वाजाव सेत्तं णे गमववहाराणं भंगसमुक्कित्तणया / एआए णं णेगमववहाराणं भंगसमुक्कित्तणयाए किं पओअणं ? एआए ण गमववहाराणं भंगसमुक्कित्तणयाए णेगमववहा-राणं मंगो वदंसणया कज्जइ, सूत्र (109) / से किं तं