________________ आणुपुव्वी 157 अमिधानराजेन्द्रः भाग२ आणुपुव्वी एव न भवन्ति, तत्सामान्यव्यतिरिक्तत्वात, द्विप्रदेशिकादिवा-दिति / य, अणाणुपुटवी य, अहवा-तिपएसिया य दुपएसिया अ अथ चरम: पक्षस्तर्हि सामान्यमेव ते तदव्यतिरे-कात्तत्स्वरूपवत्सामान्य आणुपुष्वीय अवक्तव्वए य, अहवा-परमाणुपोग्गलाअदुपएसिया चैकस्वरूपमेवेति सर्वेऽपि त्रि-प्रदेशिका एकै वानुपूर्वी एवं चतु: य अणाणुपुटवी य अवत्तटवए य, अहवा-तिपएसिया य प्रदेशिकत्वसामा-न्याऽव्यतिरेकात्सर्वेऽपि चतुःप्रदेशिका एकैवानुपूर्वी एवं परमाणुपोग्गला य दुपएसिया य आणुपुथ्वी य अणाणुपुथ्वी य यावदनन्तप्रदेशिकत्वसामान्याऽात्तिरेकात्सर्वेऽप्यनन्त-प्रदेशिका अवत्तवए या सेत्तं संगहस्स मंगोवदसणाया। (सूत्र-९३) एवैचानुपूर्वी इत्यविशुद्धसंग्रहनयमतं विशुद्धसंग्रह- नयमतेन तु सर्वेषां अत्राऽपि सप्त भङ्गास्त एवाऽर्थकथनपुरस्सरा भावनीया:, भावार्थस्तु त्रिप्रदेशिकादीनामनन्ताणुकपर्यन्तानांस्कन्धानामानुपूर्वीत्वसामान्या सर्व: पूर्ववत्, 'सेत्तमि' त्यादि निगमनम्। व्यतिरेकाद् व्यतिरिक्त चानु-पूर्वीत्वाभावप्रसङ्गात्सर्वाऽप्ये - अथ समवताराऽभिधित्सया प्राऽऽहकै वानुपूर्वीति / एवमनानु-पूर्वीत्वसामान्याव्यतिरेकात्सर्वेऽपि से किं तं संगहस्ससमोआरे? संगहस्स समोआरे संगह-स्स परमाणुपुद्गला एकैवानानुपूर्वी तथा अवक्तव्यकत्वसामान्यव्यति आणुपुटिवदवाई कर्हि समोयरंति ? किं आणुपुटिवदम्वेहिं रेकात्सर्वेऽपि द्विप्रदेशिकस्कन्धा एकमेवावक्तव्यकमिति सामान्यावा समोयरंति ?अणाणुपुटिवदध्वेहिं समोयरंति ? अवत्तव्वगदव्वेहिं दित्वेन सर्वत्र बहुवचनाभाव: / सेत्तमि' त्यादि, निगमनम्। समोयरंति ? संगहस्स आणुपुटिवदवाई आणुपुटिवदव्वेहि भङ्गसमुत्कीर्तनतां निर्दिदिक्षुराह समोयरन्ति, णो अणाणु पुटिवदवे हिं समोयरंति, णो एआए णं संगहस्स अट्ठपयपरूवणयाए किं पओअणं ? एआए अवत्तव्यगदम्वेहिं समोय-रंति, एवं दोण्णि वि सहाणे सहाणे णं संगहस्स अट्ठपयपरूवणायाए संगहस्स भंग-समुक्कित्तणया समोयरंति। सेत्तं (तं) समोयारे। (सूत्र 94) कज्जइ / से किं तं संगहस्स भंग-समुक्कित्तणया ? संगहस्स 'से किं तं संगहस्स समोयारे' इत्यादि / इदं च द्वारं पूर्ववन्निखिलं भंगसमुक्कित्तणया अत्थि आणुपुटवी ? अत्थि अणाणुपुथ्वीर, भावनीयम्। अस्थि अवत्तय्वए३, अहवा-अत्थि आणुपुथ्वी अ, अणाणुपुथ्वी अ४, अहवा अत्थि आणुपुथ्वीअ, अवत्तव्वए अ५, अहवा-अस्थि अथाऽनुगमं व्याचिख्यासुराहअणाणुपुटवी अ, अवत्तव्वए अ६, अहवा-अत्थि आणुपुय्वी अ, से किं तं अणुगमे ? अणुगमे अट्ठविहे पण्णत्ते, तं जहाअणाणुपुटवी अ अवत्तव्वए अ७, एवं सत्तभंगा। सेत्तं संगहस्स संतपयपरूवणया 1, भंगसमुक्कित्तणया। एआए णं संगहस्स भङ्ग-समुक्कित्तणयाए दप्वपमाणं च 2, खित्त३, फुसणा य 4 किं पओअणं? एआए णं संगहस्स भंगसमुक्कित्तणयाए / कालो य५ अंतर 6 भाग संगहस्स भंगोवदंसणया कीरइ / (सूत्र 92) 7 भावे 8 अप्पाबहुं णऽस्थि / / 1+11' 'एयाए णमि' त्यादि अत्रापि व्याख्या कृतैव दृष्टव्या यावत् 'अस्थि 'से किं तं अणुगमे' ति-अत्रोत्तरम् 'अणुगमे अडविहे पन्नत्ते' इति पूर्व आणुपुथ्वी' त्यादि इहैकवचनान्तास्त्रय, एव प्रत्येक्तभङ्गाः, नवविध उक्तोऽत्र त्वष्टविध एव, अल्पबहुत्वद्वारा- भावात्तदेवाष्टविधत्वं सामान्यवादित्वेन व्यक्तिबहुत्वाभावतो बहुवचनाभावाद् आनुपूर्व्यादिप दर्शयति-तद्यथेत्युपदर्शनार्थ:' संतपयगाहा' इयं पूर्व व्याख्यातैव नवरम् दत्रयस्य च त्रयो द्विकयोगा भवन्ति एकैकस्मिँश्च द्विकयोगे एकवचनान्त 'अप्पाबहुं नऽस्थि' संग्रहस्य सामान्यवादित्वासामान्यस्य च एक एव भङ्गः, त्रिकयोगेऽपि एक एवैक-वचनान्त इति, सर्वेऽपि सप्ता सर्वत्रैकत्वादल्पबहुत्वविचारोऽत्र नसंभवतीत्यर्थः / भङ्गा: संपद्यन्ते, शेषास्त्वेकोन-विंशतिर्बहुवचनसंभवित्वान्न भवन्तिा अत्र तत्र सत्पदप्ररूपणताभिधानार्थमाहस्थापना-आनुपूर्वी 1 अनानुपूर्वी 1, अवक्तव्यक१, इति त्रय प्रत्येकभङ्गाः, आनुपूर्वी 1, अनानुपूर्वी 1, इति प्रथमो द्विकयोग: आनुपूर्वी 1 अवक्तव्यक संगहस्स आणुपुटिवदवाइं किं अस्थि ? नत्थि ? 1, इति द्वितीयो द्विकयोग:। अनानुपूर्वी अवक्तव्यक इति तृतीयो नियमा अत्थि, एवं दोण्णि विx। द्विकयोग: / आनुपूर्वी 1, अनानुपूर्वी 1, अवक्तव्यक 1, इति त्रिकयोग:, 'संगहस्से' त्यादि, ननु संग्रहविचारे प्रक्रान्ते आनुपूर्वीएवमेते सप्त भङ्गाः 'सेत्तमि' त्यादि निगमनम्। द्रव्याणि सन्तीत्यनुपपन्नम् आनुपूर्वीसामान्यस्यैवैकस्य ते नास्तिभङ्गोपदर्शनतां विभणिषुराह त्वाभ्युपगमात् सत्यं मुख्यरूपतया सामान्यमेवास्ति, गुणभूतं से किं तं संगहस्स भंगोवंदसणयार, संगहस्स भंगोवदंसणया च व्यवहारमात्रनिबन्धनं द्रव्यबाहुल्यमप्यसौ वदतीत्यदोष: शेषभावना तिपएसिया आणुपुथ्वी परमाणुपोग्गला अणाणुपुर्वी दुपएसिया पूर्वविदिति। अवत्तव्वए, अहवा-तिपएसिया अपरमाणुपोग्गलाय आणुपुथ्वी संगहस्स आणुपुग्विदव्वाइं किं संखेज्जाइं. असंखेज्जाइं,