________________ आणुपुवी 156 अभिधानराजेन्द्रः भाग 2 आणुपुर्वी कानि अनानुपूर्वीद्रव्याणितुद्रव्यार्थतामेवापेक्ष्य विशेषाधिकानि कथम् ? "अणाणुपुटिवदवाई दव्वट्ठयाए" इत्यादि यदुक्तम्-अपएसठ्ठयाए' त्तिवस्तुस्थितिस्वभावात्, उक्तं च-"एएसि णं भंते ! परमाणुपोग्गलाणं तदात्मव्यतिरिक्त-प्रदेशान्तराभावतोऽनानुपूर्वीद्रव्याणामप्रदेशिकदुपएसियाणं खंधाणं कयरे कयरेहिंतो अप्पा वा बहुआ वा.? गोयमा ! त्वादिति मन्त-व्यम्। ततश्चेदमुक्तं भवति-द्रव्यार्थतया अप्रदेशार्थतयाच दुपएसिएहिंतो खंधेहिंतो परमाणुपोग्गला बहुग" "त्ति-तेभ्योऽपि विशिष्टान्यनानुपूर्वीद्रव्याण्यवक्तव्यकद्रव्येभ्यो विशेषाधिकानिशेषभावना आनुपूर्वीद्रव्याणि द्रव्यार्थ-तयैवासंख्येयगुणानि, यतोऽनानुपूर्वीद्रव्येष्वेव तू प्रत्येकचिन्तावत्सर्वा कार्या / आह-यद्येवं प्रत्येकचिन्तायामेव वक्तव्यकद्रव्येषु च परमाणुलक्षणं व्यणुकस्कन्धलक्षणं चैकैकमेव स्थानं प्रस्तुतोऽर्थ सिद्धः किमनयोभयार्थता-चिन्तयेति चेत्, नैवम, यत लभ्यते, आनुपूर्वीद्रव्येषु तु त्र्यणुकस्कन्धादीन्येकोत्तरवृद्ध्यानन्ताणुक आनुपूर्वीद्रव्येभ्यस्तत्प्रदेशा: किय-ताप्यधिका इति प्रत्येकचिन्तायां न स्कन्धपर्यन्तान्यनन्तानिस्थानानि प्राप्यन्ते, अत:स्थान-बहुत्वादानु- निश्चतम् अत्र तु-'ताई चेव पएसट्टयाए अणंतगुणाई" इत्यनेन पूर्वीद्रव्याणि पूर्वेभ्योऽसंख्यातगुणानि। ननु यदि तेषु स्थानान्यनन्तानि तन्निर्णीतमेव ततो-ऽनवगतार्थप्रतिपादनार्थत्वात्प्रत्येकावस्थातो तानन्तगुणानि पूर्वेभ्यस्तानि कस्मान्न भवन्तीति चेत, नैवम्, भिन्नैवोभया- वस्था वस्तूनामिति दर्शनार्थत्वाच युक्तमेवोभयार्थयतोऽनन्ताणुकस्कन्धा: केवलानानुपूर्वीद्रव्योभ्योऽप्यनन्तभागवर्तित्वात् ताचिन्तन-मित्यदोषः / तदेवमुक्तो नवविधोऽप्यनुगम इतिनिगमयति। स्वभावादेव स्तोका इति न किंचित्तैरिह वर्धयते अतोवस्तुवृत्त्या 'सेतं अणुगमे त्ति। तद्भणनेच समर्थिता नैगमव्यवहारयोरनौप-निधिकी किलासंख्यातान्येव तेषु स्थानानिप्राप्यन्ते तदपेक्षयात्वसंख्यातगुणा- द्रव्यानुपूर्वी इति निगमयति / 'से तं नेगमे' त्यादि, व्याख्याता न्येव तानिएतय पूर्वभागद्वारे लिखितप्रज्ञापनासूत्रात्सर्व भावनीयमित्यलं नैगमव्यवहारनयमतेन अनोपनिधिकी द्रव्यानुपूर्वी। विस्तरेण। उक्तं द्रवयार्थतया अल्पबहुत्वम् , इदानी प्रदेशार्थतया (1) साम्प्रतं संग्रहनयमतेन तामेव व्याचिख्यासुराहतदेवाह- 'पएसट्टयाए सव्वथोवाइं नेगमववहाराणमि' त्यादि, से किं तं संगहस्स अणोवणिहिआ दवाणुपुष्वी ? संगहस्स नैगमव्यवहारयो: प्रदेशार्थतया अल्पबहुत्वे चिन्त्यमाने अनानुपूर्वीद्रव्याणि अणोवणिहिआ दवाणुपुटवी पंचविहा पण्णत्ता, तं जहासर्वेभ्य: स्तोकानि कुत इत्याह- 'अपएसट्ठयाए' त्ति-प्रदेशलक्षण अकृपयपरूवणयार, भंगसमुक्कित्तणया 2, मंगोवदंसणया 3, स्यार्थस्य तेष्वभावादित्यर्थः, यदि हि तेषु प्रदेशा: स्युस्तदा द्रव्यार्थता समोआरे४, अणुगमे। (सूत्र 90) यामिव प्रदेशार्थता- यामप्यवक्तव्यकापेक्षयाधिकत्वं स्यात्, नचैतदस्ति सामान्यमात्रसंग्रहणशील: संग्रहो नयः, अथ तस्य संग्रहन-यस्य किं "परमाणुरप्रदेश" इति वचनाद् अत: सर्वस्तोकान्येतानि ननु यदि तद्वस्त्वनौपनिधिकीद्रव्यानुपूर्वीति प्रश्न:, आहननु"नेगमसंगहववहारे'' प्रदेशार्थता तेषु नास्ति तर्हि तया विचाराऽपि तेषां न युक्त इति चेत्, न, त्यादिसूत्रक्रमप्रामाण्यान्नैगमानन्तरं संग्रहस्योपन्यासो युक्त:, तत्किमिति एतदेवम्-प्रकष्ट:- सर्वसूक्ष्म: पुद्गलास्तिकायस्य देशो-निरंशो भाग: व्यवहारमपि निर्दिश्य ततोऽमुच्यत इति, सत्यम्, किं तु नैगमव्यवहाप्रदेश व्युत्पत्ते: प्रतिपरमाणुप्रदेशार्थता- भ्युपगम्यत एव आत्मव्यतिरिक्त रयोरत्र तुल्य-मतत्वाल्लाघवार्थं युगपत्तनिदेशं कृत्वा पश्चात्संग्रहोनिर्दिष्ट प्रदेशान्तरापेक्षया त्वप्रदेशा-र्थतेत्यदोषः, अवक्तव्यकद्रव्याणि इत्यदोषः, अत्र निर्वचनमाह-'संगहस्स अणोव-णिहिया दव्याणुपुव्वी प्रदेशार्थतयाऽनानुपूर्वीद्रव्येभ्यो विशेषाधिकानि यत: किलासत्कल्पनया पंचविहा पणत्त' त्ति-संग्रहनयमतेनाप्यनौपनिधिकी द्रव्यानुपूर्वी अवक्तव्यकद्रव्याणां षष्टिः अनानुपूर्वीद्रव्याणां तु शतम्, ततो प्राक्प्ररूपितशब्दार्था पञ्चभिरर्थपद-प्ररूपणतादिभिः प्रकारैर्विचार्यद्रव्यार्थताविचारे एतानीतरापेक्षया विशेषाधिकान्युक्तानि, अत्र तु माणत्वात् पञ्चविधाञ्चप्रकारा प्रज्ञप्ता तदेव दर्शयति-'तं जहे' त्यादि, प्रदेशार्थताविचारे अनानुपूर्वीद्रव्याणां निष्प्रदेशत्वात्तदेव शतमवस्थितम् अत्रव्याख्या पूर्ववदेव। अवक्तव्यकद्रव्याणां त्विह प्रत्येकं द्विप्रदेशत्वाद् द्विगुणितानां विंशत्युत्तरं प्रदेशशतं जायते इति तेषामितरेभ्य: प्रदेशार्थतया विशेषाधिकत्वं से किं तं संगहस्स अट्ठपयपरूवणया ? संगहस्स भावनीयम् / आनुपूर्वीद्रव्याणि प्रदेशार्थतया अवक्तव्यकद्रव्ये अट्ठपयपरूवणया तिपएसिए आणुपुथ्वी चउप्पएसिए आणुपुथ्वी भ्योऽनन्तगुणानि भवन्ति, कथम् ? यतो द्रव्यार्थतयापि तावदेतानि जाव दसपएसिए आणुपुथ्वी संखिज्जपएसिए आणपुर्वी पूर्वेभ्योऽसंख्यातगुणान्युक्तानि यदा तु संख्यातप्रदेशिकस्कन्धा असंखिज्जपएसिए आणुपुटवी अणंतपएसिए आणुपुटवी नामसंख्यातप्रदेशिकस्कन्धानामनन्ताणुकस्कन्धानां च सम्बन्धिन: परमाणुपुग्गले अणाणुपुथ्वी, दुपएसिए अवत्त-व्वए। सेत्त (तं) सर्वेऽपि प्रदेशा विवक्ष्यन्ते तदा महानसौ राशिर्भवतीति प्रदेशार्थत संगहस्स अपयपरूवणया। (सूत्र-९१) याऽमीषां पूर्वेभ्योऽनन्तगुणत्वं भावनीयम्। उक्तं प्रदेशार्थतयाऽल्प- यावत "तिपएसिए आणुपुव्वी' इत्यादि-इह पूर्वमेक-स्त्रिप्रदेशिक बहुत्वम। इदानीमुभयार्थतामाश्रित्य तदाह-'दव्वट्ठपएसट्टयाए' इत्यादि आनुपूर्वी अनेके त्रिप्रदेशिका आनुपुर्व्य इत्याद्युक्तम, अत्र तु संग्रहस्य इहोभयार्थताधिकारेऽपि यदेवाल्पंतदेवाऽऽदौदर्श्यते-अवक्तव्यकद्रव्याणि सामन्यवादित्वात्सर्वेऽपि त्रिप्रदेशिका एकैवानुपूर्वी इमां चात्र च सर्वाऽल्पानि इति प्रथममेवोक्तम्, 'सव्वत्थोवाइं नेगमववहाराणं युक्तिमयमभिधत्ते त्रिप्रदेशिका: स्कन्धास्त्रिप्रदेशिकत्वसामान्यान्य-तिरेकिण:, अवत्तव्वगदव्वाई दवट्ठयाए' त्ति- अपरं चोभयार्थताधिकारेऽपि- | अव्यतिरेकिणो वा ? यद्याद्य: पक्षस्तर्हि ते त्रिप्रदेशिका: स्कन्धा: त्रिप्रदेशिका