________________ आणुपुव्वी 151 अभिधानराजेन्द्रः भाग 2 आणुपुव्वी हवा-तिपएसिआय दुपएसिए अ आणुपुथ्वीओ अ अवत्त-व्वए अ, अहवा-तिपएसिआ य दुपएसिआ य आणुपुटवी | अ अवत्तव्वए अ. अहवा तिपएसिआय दुपएसिआय आणुपुथ्वी अ अवत्तवयाइं च 8, अहवा-परमाणुपोग्गले अदुपएसिए अ अणाणुपुटवी अ अवत्तव्वए अ९, अहवा-परमाणुपोग्गले अ दुपएसिआ य अणाणुपुटवी अ अवत्तय्वयाई च 10, अहवा परमाणुपोग्गल्ला य दुपएसिए अ अणाणुपुथ्वी अ अवत्तय्वए अ 11, अहवा परमाणुपोग्गला य दुपएसिआ य अणाणुपुष्वी अ अवत्तव्वयाइंच 12, अहवा-तिपएसिए अपरमाणुपोग्गले अदुपएसिए अ आणुपुथ्वी अ अणाणुपुवी अ अवत्तव्वए अ१, अहवा- तिपएसिए अ| परमाणुपोग्गले य दुपएसिआ य आणुपुथ्वी अ अणाणुपुथ्वी अ अवत्तव्वयाइं च 2, अहवा तिपएसिए अ परमाणुपोग्गला अ / दुपएसिआय आणुपुथ्वी अ अणाणुपुथ्वीओ अ अवत्तय्वए अ३, अहवा-तिपएसिए अपरमाणुपोग्गलाय दुपएसिया अ आणुपुष्वी अ अणाणुपुर्वीओ अ अवत्तव्वए अ४, अहवा तिपएसिए अ परमाणुपोग्गला य दुपएसिआय आणुपुष्वी अ अणाणुपुथ्वीओ अ अवत्तव्वए अ५, अहवा तिपएसिआ य परमाणुपोग्गले अ दुपएसिए अ आणुपुथ्वीओ अ अणाणुपुथ्वीओ अ अवत्तय्वयाई | च 6, अहवा-तिपएसिआ य परमाणुपोग्गले अ दुपएसिआ य | आणुपुव्वीओ अ अणाणुपुर्वी अवत्तव्वआ७, अहवा तिपएसिआ य परमाणु पोग्गले अ दुपएसिआ य आणुपुटवीओ अ अणाणुपुथ्वीओ अ अवत्तव्वयाई च 8, सेत्तं नेगमववहाराणं भंगोवंदसणया। (सूत्र-७८) 'से किं तमि' त्यादि, "तिपएसिए आणपुव्वी' त्ति-त्रिप्रदेशिकोऽर्थः आनुपूर्वीत्युच्यते; त्रिप्रदेशिकस्कन्ध-लक्षणेनार्थेनानुपुर्वीति भङ्गका निष्पद्यत इत्यर्थः / एवं परमाणुपुद्गलक्षणोऽर्थः अनानुपूर्वीत्युच्यते, द्विप्रदेशिकस्कन्ध-लक्षणोऽर्थोवक्तव्यकमुच्यते एवं बहवस्त्रिप्रदेशिका आनुपूर्व्यः बहवः परमाणुपुद्गला अनानुपूर्व्य: बहवो द्विप्रदेशिकस्कन्धा अवक्तव्यकानिति षण्णां प्रत्येकभङ्गानामर्थकथनम्। एवं द्विकसंयोगेऽपि त्रिप्रदेशिकस्कन्ध: परमाणुपुद्गलश्चानुपू- व्य॑नानुपूर्वीत्वेनोच्यते, यदा त्रिप्रदेशिकस्कन्धः परमाणुपुद्गलश्च प्रतिपादयितुमभीष्टो भवति / तदा 'अस्थि आणुपुव्वी अ अणाणुपुव्वी अ' इत्येवं भङ्गो निष्पद्यत इत्यर्थः, एवमर्थकथनपुरस्सरा: शेषभङ्गा अपि भावनीया: अत्राहनन्वर्थोप्यानुपूर्व्यादिपदानां त्र्यणुस्कन्धादिकोऽर्थपदप्ररूपण- तालक्षणे प्रथमद्वारे कथित एव तत्किमनेन ? सत्यम ? किंतु तत्र पदार्थमात्रमुक्तम; अत्र तु तेषामेवानुपूर्व्यादिपदानां भङ्गकर-चनासमादिष्टानामर्थः कथ्यत इत्यदोषः, नयमतवैचित्र्य-प्रदर्शनार्थं वा पुनरित्थमर्थोपदर्शनमिति / अलंविस्तेरण। 'सेत्तमि' त्यादि निगमनम्। उक्ता भङ्गोपदर्शनता। अथ समवतारं विभणिषुराहसे किं समोआरे ? समोआरे नेगमववहाराणं आणुपुथ्वीदवाई कहिं समोअरंति ? किं आणुपुटिवदव्वेहिं समोअरंति ? अणाणुपुटिवदवे हिं समोअरंति ? अवत्तवयदवे हिं समोअरंति ? नेगमववहाराणं आणुपुथ्वीदवाई आणुपुथ्वीदव्वेहिं समोअरंति, नो अणाणुपुटवीदव्येहिं समोअरंति, नो अवत्तव्वयववेहि समोअरंति, नेगमववहाराणं अणाणुपुथ्वीदवाई कर्हि समोअरंति ? किं आणुपुट्विदध्वेहि समोअरंति? अणाणुपुटिवदव्वेहि समोअरंति? अवत्तव्वयदध्वेहिंसमोअरंति? नो आणुपुटिवदव्वेहिं समोअरंति, आणुपुविदव्वेहिंसमोअरंति, नो अवत्तवयदटवे हिं समोअरंति / नेगमववहाराणं अवत्तव्वयदव्वाइं कहिं समोअरंति ? किं आणुपुटिवदवेहि समोअरंति? अणाणुपुटिवदव्वेहिंसमोअरंति ? अवत्तव्वयदव्वेहि समोअरंति,नो आणुपुव्विदम्वेहिं समोअरंति; नो आणुपुटिवदवेहिं समोअरंति; अवत्तय्वयदवेहिं समोअरंति / सेत्तं समोआरे। (सूत्र-७९) अथ कोऽयं समवतार इति प्रश्ने सत्याह- 'समोयारे त्तिअयं समवतार उच्यत इति शेषः, कः समवतार इत्याह-नेगम-वबहाराणं आणुपुव्वीदव्याई कहिं समोयरंति' त्यादि प्रश्न: अत्रोत्तरम् 'नेगमववहाराणं आणुपुव्वी' इत्यादि, आनुपूवीद्रव्याणि आनुपूवीद्रव्यलक्षणायां स्वजातायेव वत्तन्त; न स्वजात्य-तिक्रमणेत्यर्थः इदमुक्तं भवतिसम्यग्अविरोधेनावतरणंवर्तनं समवतार; अविरोधवृत्तिता प्रोच्यते, सा ज स्वजातिवृत्तावेव स्यात् परजातिवृत्तेविरुद्धत्वात् ततो नानादेशादिवृत्तीन्यपि सर्वाण्यानुपूर्वीद्रव्याणि आनुपूर्वीद्रव्येष्वेव वर्तन्ते इति स्थितम् / एवमनानुपूर्यादीनामपि स्वस्थानावतारो भावनीय: / 'सेत्तमि' त्यादि निगमनम्। उक्त: समवतारः। (4) अथाऽनुगमे विभणिषुरुपक्रमतेसे किं तं अणुगमे ? अणुगमे नवविहे पण्णत्ते, तं जहा"संतपयपरूवणया? दव्वपमाणं च 2 खित्त 3 फुसणा य 4 / कालो य५, अंतरं 6 भाग 7 भाव 8 अप्पाबहुंचेव९|||" (सूत्र-८०) अत्रोत्तरम्' अणुगमे नवविहे' इत्यादि, तत्रसूत्रार्थस्यानुकूलमनुरूपं वा गमनं, व्याख्यानमनुगमः / अथवा सूत्रपठना-दनु पश्चाद् गमनं व्याख्यानमनुगमः / यदि वा अनुसूत्रमर्थों गम्यते ज्ञायते अनेनेत्यनुगमोव्याख्यान-मेवेत्याद्यन्यदपि वस्त्वविरोधेन स्वधिया वाच्यामिति। सचनवविधो नवप्रकारो भवति। तदेव नवविधत्वं दर्शयति,