________________ आणुपुव्वी 150 अभिधानराजेन्द्रः भाग 2 आणुपुव्वी पुष्वी अ अवत्तव्वयाइं च 10, अहवा-अस्थि अणा-णुपुटवीओ अ अवत्तव्वए अ११, अहवा-अस्थि अणा- णुपुर्वीओ अ अवत्तवयाइं च 12|| त्रिकसंयोगी भङ्गा- अहवा-अस्थि आणुपुर्वी अ अणाणुपुर्वी अ अवत्तव्वए अ१, अहवा-अस्थि आणुपुटवी अ अणाणुपुथ्वी अअवत्तध्वयाइंच२, अहवा-अस्थि आणुपुथ्वीअ अ अणाणुपुर्वीओ अ अवत्तय्वए अ 3, अहवाअत्थि आणुपुर्वी अ अणा-णुपुथ्वीओ अ अवत्तय्वयाइं च 4, अहवा- अत्थि आणुपुथ्वीओ अ अणाणुपुथ्वी अ अवत्तव्वए अ 5, अहवा-अस्थि आणुपुथ्वीओ अ अणाणुपुटवी अ अवतव्वयाई च 6, अहवा-अस्थि आणुपुटवीओ अ अणाणुपुटवीओ अ अवत्तव्वए अ७, अहवा-अत्थि आणुपुथ्वीओ अ अणाणुपुथ्वीओ अअवत्तव्वयाइच८, त्रिकसंयोगी एए अ(ड)ट्ठभंगा। एवं सव्वेऽवि छव्वीसं भंगा। सेत्तं नेगमववहाराणं भंगसमुक्त्तिणया। (सूत्र 76) प्रश्ने अत्र चानुपूर्व्यादिपदत्रयेणैकवचनान्तेन त्रयो भङ्गा भवन्ति / बहुवचनान्तेनापि तेन त्रय एव भङ्गाः, एवमेते असंयोगत: प्रत्येकं भङ्गा: षड् भवन्ति, संयोगपक्षे तु पदत्रय- स्यास्य त्रयो द्विकसंयोगा:, एकैकस्मिंस्तु द्विकसंयोगे एक- वचनबहुवचनाभ्यां चतुर्भङ्गीसद्भावत: त्रिष्वपि द्विकसंयोगेषु द्वादशभङ्गा संपद्यन्ते, त्रिकसंयोगस्त्वत्रैक एव, तत्र च (एकवचनान्तास्त्रयः एते बहुवचनान्तास्त्रय:) एकवचनबहुवचनाभ्यामष्टौ भङ्गा: सर्वेऽप्यमी षट्विंशतिः, अत्र स्थापना चेयम् सर्वेऽपि षड्विंशतिरेव एते चोत्तरं प्रयच्छता अनेनैव क्रमण सूत्रेऽपि लिखिताः सन्तीति भावनीयाः। अथ किमर्थं भङ्गकसमुत्कीर्तनं क्रियत इति चेत्, उच्यते- इहानुपूर्व्यादिभिस्त्रिभिः पदैरेकवचनान्तबहुवचनान्तः प्रत्येकचिन्तया संयोगचिन्तया च षड्विंशतिर्गङ्गाः जायन्ते, तेषु च मध्ये येन केनचिगङ्गेन वक्ता द्रव्यं वक्तु मिच्छति तेन प्रतिपादयितुं सर्वानपि प्रतिपादनप्रकाराननेकरूत्यान्नैगमव्यवहारनयाविच्छत इति प्रदर्शनार्थं भङ्गकसमुत्कीर्तनमिति / 'संत्तमि' त्यादि निगमनम् / उक्ता भङ्गसमुत्कीर्तनता। ___ अथ भङ्गोपदर्शनतां प्रतिपिपादयिषुराहएआए णं ने गमववहाराणं भंगसमुक्कित्तणयाए किं पओअणं ? एआए णं नेगमववहाराणं भंगसमुक्त्तिणयाए नेगमववहाराणं मंगोवदंसणया कीरइ / (सूत्र-७७) 'एताए णमि' इत्यादि, एतया भङ्गसमुत्कीर्तनतया किं प्रयोजनमिति? अत्रोत्तरमाह- 'एतोए णमि' त्यादि, एतया भङ्गसमुत्कीर्तनया भङ्गोपदर्शनता क्रियते, इदमुक्तं भवति- भङ्गसमुत्कीर्तनतायां भङ्गकसूत्रमुक्त, भङ्गोपदर्शनतायां तस्यैव वाच्यं त्र्यणुकस्कन्धादिक कथयिष्यते। तच सूत्रे समुत्कीर्तिते एव कथयितुं शक्यते, याचकमन्तरेण वाच्यस्य कथयितुमश- क्यत्वाद् अतो युक्तं भङ्गकसमुत्कीर्तनतायां भङ्गोपदर्शनता- प्रयोजनम्, अत्राह-ननु भङ्गोपदर्शनतायां वाच्यस्य त्र्यणुक-स्कन्धादे: कथनकाले आनुपूर्व्यादिसूत्रं पुनरप्युत्कीर्तयिष्यति तत् किं भङ्गसमुत्कीर्तनतया प्रयोजनमिति, सत्यं, किंतुभङ्गसमुत्कीर्तनता सिद्धस्यैव सूत्रस्य भङ्गोपदर्शनतायां वाच्यवाचकभावसुखप्रतिपत्त्यर्थं प्रसङ्गत: पुनरपि समुत्कीर्तनं करिष्यते; न मुख्यतयेत्यदोषः / यथाहि-"संहिता च पदं चैव'' इत्यादि व्याख्याक्रमे सूत्रं संहिताकाले समुचारितमपि पदार्थ- कथनकाले पुनरप्यर्थकथनार्थमुच्चार्यते तद्दनापीति भावः / अथ केयं पुनर्भङ्गोपदर्शनतेति प्रश्रपूर्वकं तामेव निरूपयितुमाहसे किं तं नेगमववहाराणं भंगोपदसणाया? नेगमववहा-राणं भंगोवदंसणया ? तिपएसिए आणुपुथ्वी 1, परमाणुपोग्गले अणाणुपुथ्वी१, दुपएसिए अवत्तय्वए२, अहवा-तिपएसियानुपुटवीओ परमाणुपोग्गला अणाणु- पुटवीओ दुपएसिया अव्वत्तव्यवयाइं 3, अहवा-तिपएसि-यए अ परमाणुपोग्गले अ आणुपुटवी अ अणाणुपुत्वी अ४, चउभंगो / अहवादुपयसिए य तिपएसिए अ आणुपुटवी अ अटवत्तवए य चउभंगो, अहवा- दुपएसिए य परमाणुपोग्गले अ अवत्तव्वए य आणुपुटवी अ, अहवा-तिपएसिआ अ परमाणुपोग्गला य आणुपुत्वीओ अ अणाणुपुटवीओ अ४, अहवा-तिपएसिए अ दुपएसिए अ आणुपुटवी अ अवत्तट्वए अ५, अहवातिपएसिए अदुपएसिआ य आणुपुटवी अ अवत्तटवयाइं च६, अहवा- तिपएसिआ य आणुपुर्वी अ अवत्तवयाइं च 7, अ अवक्तव्यकाः 3|| अनानुपूर्व्यः 3 आनुपूर्व्यः 3 | अवक्तव्यकः१॥ अनानुपूर्वी 1 आनुपूर्वी 1 बहुवचनान्तास्त्रयः इत्येकवचनान्तात्रयः अनानुपूर्व्यः 3 अवक्तव्यकाः 3 / अनानुपूर्व्यः 3 अवक्तव्यकः / अनानुपूर्वी 1 अवक्तव्यकाः 3 अनानुपूर्वी 1 अवक्तव्यकः 1 आनुपूर्व्यः 3 अवक्तव्यकाः 3 आनुपूर्व्यः 3 अवक्तव्यकः१ आनुपूर्वी 1 अवक्तव्यकाः३ आनुपूर्वी 1 अवक्तव्यकः 1 आनुपूर्व्यः 3 अनानुपूर्व्यः३ अनापूर्व्यः 1 अनानुपूर्वी 1 आनुपूर्वी : 3 अनानुपूर्व्यः३ आनुपूर्वी 1 अनानुपूर्वी 1 3 द्विकयोगे 4 / आनुपूर्वी 1 आनुपूर्वी 1 आनुपूर्वी, आनुपूर्वी 1 आनुपूर्व३ आनुपूर्व 3 आनुपूर्व 3 आनुपूर्व 3 त्रिकसंयोगेऽष्टी भङ्गाः २द्विकयोग 4 १द्विकयोगे चतुर्भङ्गी। अनानुपूर्वी 1 अवक्तयकः 1 अनानुपूर्वी 1 अवक्तयकाः३ अनानुपूर्व्यः३ अवक्तव्यकः 1 अनानुपूर्व्यः३ अवक्तव्यकाः३ अनानुपूर्वी 1 अवक्तव्यकः१ अनानुपूर्वी 1 अवक्तव्यकाः३ अनानुपूर्व्यः३ अवक्तव्यकः१ अनानुपूर्व्यः३ अवक्तव्यकाः३