SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ आणाऽणुग 143 अभिधानराजेन्द्रः भाग 2 आणामिय शुभभावात्-प्रशस्ताध्यवसायात्तद्विगम:-अशुभकर्मविगमो भवति'सो "एगो आणापाण, तेयालीसं (सयालीसं) सया उ वाबन्ना / विय' त्ति स पुन: शुभभाव: आज्ञानुग:-आगमानुसारी भवति नियोगेन- आवलियपमाणेणं, अणंतनाणीहिँ निद्दिहो // 1 // " नियमेन अनाज्ञाऽनुगम्यशुभ एवति भावः / पञ्चा० 16 विव०। सप्ताऽऽनप्राणप्रमाण: स्तोकः / सू.प्र.२० पाहु / आणाऽणुगामि-(न्)-त्रि०(आज्ञाऽनुगामिन्) आज्ञामनुच्छति, | आणाबज्ज- त्रि. (आज्ञाबाह्य) आप्तोपदेशशून्ये, पञ्चा। अनु० / गम-णिनिहत,स। आज्ञानुगते, स्त्रियां डीप्। वाच / आज्ञाबाह्यायाश्च स्वमतिप्रवृत्तेर्भवनिबन्धनत्वम्आणापडिच्छय-पुं०(आज्ञाप्रतीच्छक) आज्ञाप्रतीच्छाकारके पं.सू. 2 समितिपवित्ती सव्वा, आणाबज्ज त्ति भवफला चेव। सूत्र। तित्थगरहेसेणं वि,ण तत्तओ सा तदुद्देसा ||13|| आणापरतंत-पु. (आज्ञापरतन्त्र) आप्तवचनाधीने, पञ्चा० 14 विव। स्वमतिप्रवृत्ति:-आत्मबुद्धिपूर्विका चेष्टा सर्वासमस्ता द्रव्य-स्तव(आज्ञापरतन्त्रा प्रवृत्तिरप्रवृत्तिरेवेति'आणा' शब्देऽस्मिन्नेव भागे उक्तम्।) भावस्तवविषया आज्ञाबाह्याआप्तोपदेशशून्या इति हेतोर्भवफलैवसंसारआणापरिणामग-पुं०(आज्ञापरिणामक)। यदाज्ञाप्यते तत्करोति निबन्धनमेव आज्ञाया एव भवोत्तारहेतुषु प्रमाणत्वात्। पञ्चा० 8 विकः / तत्कारणान्न पृच्छति;-किमर्थमेतदिति किंत्वाज्ञयैव कर्तव्यतया (विशेष: 'चेश्य शब्दे तृतीयभागे 1268 पृष्ठे वक्ष्यते!) आप्तक्चनबहिष्कृते श्रद्दधातीत्येवं लक्षणे परिणामक भेदे, व्य० 10 उ०। (एतस्य च। पञ्चा। लक्षणाऽऽदिबहुवक्तव्यता 'परिणामग' शब्दे पञ्चमभागे वक्ष्यते) (एतस्य आणाबज्जत्तणओ, न होइ मोक्खंगया णवरं। परीक्षाप्रकार आज्ञाव्यवहारनिरूपणवसरे 'आणा' शब्देऽस्मिन्नेव भागे आज्ञाबाह्यत्वाद्-आप्तवचनबहिष्कृतत्वाद्यदाज्ञाबाह्यं तन्मोक्षाङ्गं न गत:) भवति। पञ्चा०६ विव०। आणापविति-स्त्री. (आज्ञाप्रवृत्ति) आप्तोपदेशपरतन्त्रप्रवर्त्तने, पञ्चा०। आणाबलामिओग-पुं. (आज्ञाबलाभियोग) आज्ञापनम्-आज्ञा; भवतेदं आज्ञाप्रवृत्तिकश्च शुद्ध एव। तथाच विम्बविधिमधिकृत्य कार्य्यमेव तदकुर्वतो बलात्कारणम् बलाभियोगस्तत-श्वाऽऽज्ञया सह आणापवित्तिउ चिय, सुद्धो एसोण अण्णाह णियमा। बलाभियोग आज्ञाबलाभियोग: आज्ञाबलयोर-भियोगोव्यापारणमिति समास: / आज्ञाबलयोव्यापारणे, पञ्चा। तित्थगरे बहुमाणो, तदभावाओ यणायव्वो ||12|| आणाबलाऽभियोगो, णिग्गंथाणं ण कप्पते काउं। आज्ञाप्रवृत्तित एव-आप्तोपदेशपरतन्त्रप्रवर्त्तनादेव शुद्धो-विशुद्धः / एष इच्छा पउंजियव्वा, सेहे तह चेव राइणिए ll परिणामो बिम्बविधायको वा ज्ञेय इति योग: / पञ्चा० 8 विव०। (अत्र आज्ञाबलाऽभियोगो निग्रन्थानां-साधूनां न कल्पते-नयुज्यते कर्तुविशेष: 'चेइय' शब्दे तृतीयभागे 1268 पृष्ठे वक्ष्यते) विधातुं परपीडोत्पादकत्वादात्मनश्चाभियोगिककर्मबन्ध हेतुत्वात्तस्येआणापवित्तिय पुं० (आज्ञाप्रवृत्तिक) आप्तोपदेशपरतन्त्र प्रवृत्ति-मति, त्यादि-(बहुवक्तव्यता 'इच्छाकार' शब्देऽस्मिन्नेव भागे वक्ष्यते) पञ्चा० पञ्चा०८ विक। 12 विक। आणापहाण- पुं. (आज्ञाप्रधान)। आगमपरतन्त्रे, ध०२ अधि। आणाभंग- पुं.(आज्ञाभङ्ग) आज्ञाया-आदेशस्य भङ्ग-स्वविषयेषु आणापाणपज्जत्ति- स्त्री. (आनप्राणपर्याप्ति)। पर्याप्तिभेदे, मया प्रसाराभाव:, आदेशस्याऽकरणेन आदिष्यविषयेषु प्रचाराऽभावे, वाच०। पुनरुच्छ्वासप्रायोग्यवगणादलिकमादायोच्छ्वासरूपतया परिण- मय्य आप्तोपदेशाननुपालने, पञ्चा०१५ विकः / सर्ववि-दागमोल्लङ्घने च। दर्श आलम्ब्य च मुञ्चति सा प्राणापानपर्याप्तिरिति। प्रव० 232 द्वार। 1 तत्त्व। (एतद्वक्तव्यता आणा' शब्दऽस्मिन्नेव भागे गता) आणापाणवग्गणा- स्त्री. (आनप्राणवर्गणा)। उच्छ्यासनिश्वास-योग्यायां / आणाभावग-पुं० (आज्ञाभावक) आज्ञाया भावयितरि, पं. सू० / पुद्गलवर्गणायाम्, कर्म५ कर्मः। (वक्तव्यता 'वग्गणा' शब्दे षष्ठे भागे "सयाणाभावगे सिया" (सूत्र-२+)। सदाऽऽज्ञाभावक: स्यादनुप्रेक्षाद्वावक्ष्यते) रेणेति। फसू०२ सूत्र। आणापाणु- पुं. (आनप्राण) कालविशेषे, जी. 3 प्रति, 4 अधिः / अनु०॥ आणामिय- त्रि. (आनामित)। ईषन्नामिते, उपा. 2 अ। तं / स्था०। ज्ञा० / कर्मा प्रश्न, / जी०। "आणामियचावरुइलकिण्हचिउरराइसुसंठियसंग*आणुप्राणु-त्रि. प्र अन् उण्। वाच / यआययसुजायभूमया" (सूत्र-१४+) (आनामितं चापरुचिर कृष्णचिकुरराजिसुसंस्थितसंगतायतसुजातभूका:) आनामितम् - (सूर्यप्रज्ञप्तावानप्राणकालपरिमाणम्) ईषन्नामितं यच्चापं-धनुस्तद्वद्रुविरे-शोभने कृष्णचिकुररा-जिसुसंस्थिते "आवलियाति वा आणापाणू ति वा / (सूत्र-१०५+) असङ्ख्यया कुत्रापिकृष्णा भूराजिसुसंस्थिते संगते आयतेदीर्घ सुजाते-सुनिष्पन्ने भ्रुवौ आवलिका एक आनप्राण:, "द्विपञ्चाशदधिकत्रिचत्वारिंशच्छत- येषां तेतथा। तं। प्रश्ना"आणामियचावरुइलतणुकसिणनिद्धभूमया" सङ्घयावलिकाप्रमाणं एक आनप्राणः" इति वृद्धसंप्रदाय: / (सूत्र-१४७+)| आनामितम्- इषन्नामितम् - आरोपितमिति भावः, तथा चोक्तम् यचापं- धनुस्तद्वत् रुचिरे-संस्थानविशेषभावतो रमणीये तन-तनुः
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy