________________ आणाखंडण 142 अभिधानराजेन्द्रः भाग 2 आणाऽणुग आणाजुत्त-त्रि. (आज्ञायुक्त) आगमोपेते, दर्श चारित्रमुदिश्य-"आणाजुत्ताणामिणं, न होइ अहुणो त्ति वामोहो''।१७।। आज्ञायुक्तानामपि न केवलमाज्ञाबाह्यानामिदं प्रस्तुतं चारित्रं न भवतिन जायते। दर्श. 4 तत्त्व। आणाजोग (य)- पु. (आज्ञायोग)। आज्ञा-नियोग: शासनं यथा राजाऽऽज्ञा-राजशासनम् तस्यां योग-उत्साह: तया वाऽऽज्ञया योग:सम्बन्धः / दत्ताया अविफलीकरणे, षो० 13 विवका आप्तवचनसम्बन्धे च / पञ्चा० 13 विका सूत्रव्यापारे, पं.वा पापं विसाइतुल्लं, आणाजोगो अमंतसमो।।९९९|| सर्वमपि पाप निन्द्यम, विषादितुल्यं, विपाकदारणत्वाद् आज्ञायोगश्चसूत्रव्यापारश्च अत्र मन्त्रसम: तद्दोषापनयनात्। पं०व०४ द्वार। आणाणिद्देस- पुं. (आज्ञानिर्देश) भगवतभिहितागमस्यो- त्सर्गापवादाभ्यामिदमित्थं विधेयमिदमित्थं चेत्येवमात्मकेप्रतिपादने, उत्त०१ अ। आणाणिद्दे सयर- त्रि. (आज्ञानिर्देशकर)। भगवदभिहितागमप्रतिपादनकरणशीले, भगवदभिहितागमानुलोमानुष्ठायिनि च / उत्त० पक्षान्तरीयविहितं पतज्जिनप्रासादादिपरित्राणमाचार्योपा ध्यायादीनामापन्निवारणं साधुमुद्दिश्य दानसत्कारादिकं चानुमन्यन्ते तेषां महत्पातकं जायते, सम्यक्त्वमपि प्रतिहन्यते, तेन मतान्तरायत्तं तं युगप्रधानाचार्यभक्त्यादिकमपि सर्वथा नानुमोदनीयमेवेति, केचित्तुतानपि प्रतिवदन्ति / यथा-- नयसाधनश्रेष्ठिसंगमादीनां मिथ्यात्वभाजामपि दानं बहुषु ग्रन्थेषु परंपरया चानुमोद्यमानं दृश्यते, तथा सर्वतीर्थकृत्सातिशय- साधुपारणासु पञ्चदिव्यावसरे अहा दानमहो दानमित्युद्घोषोऽपि यदनुमोदनीयं न तत्कार्यते, कथं दृश्यन्ते च भवदादयः सर्वेऽपि मार्ग प्रतिपन्नाः / कारयन्तो यथा देहि भो: किंचिदस्मभ्यं तव भूयान्लाभो भावीति, यदि च प्रदत्ते तदा सन्तुष्टिरपि जायते इति स्वयमनुभूयमानस्यार्थस्य विलोप: कर्तुं सतां नोचित इत्याशयतयैव सूत्रकारेणाभ्यधायि, "अहवा सव्वं वि य विअराये'' त्यादि अत्र सम्यग्दृष्टिपर्यन्तानां पूर्वमुक्तत्वान्मिथ्या- विनामपि किंचित्करणीयमनुमोदनीयमित्यापतितम्, तच विचार्यमाणं जिनजिनबिम्बजिनालयाचार्योपाध्यायसाधु- श्राद्धादीनां वास्तवाराध्यानामशनपानप्रदानादि भक्तिवर्णन- संज्वलनाऽऽपत्परित्राणादिकं दृश्यते चानुमोदितं साक्षा-दप्याचाराङ्गादौ, साधुना साग्निशकटीपुरस्करणे मम न कल्पते भवता! पुन: पुण्यप्राग्भारार्जनमकरीत्यादि कथंच जिनशासनप्रभावनाकारिणो म्लेच्छा अप्यनुमोद्यन्ते इत्याद्यनाग्रहबुद्ध्या पर्यालोचनीयमिति // 4aa ही। तथा तृतीय-चतुर्थप्रश्नप्रतिवचनं तु द्वाददशजल्पपट्टका- दवसेयं, किंच- "सव्वं पि निरत्थयं तस्स" इत्यादिवचन- स्यापेक्षिकत्वान्नैकान्तवादः / अपेक्षाच मोक्षफलाभावलक्षणेति भावः। अन्यच महानिशीथ-प्रसिद्धालापकमुपष्टभ्य एकान्तेन परपाक्षिकप्रशंसानिषेधः / सोऽपि न संगच्छते यतस्तस्मिन्नेवालापके"अविमुह-मुद्धपरिसामज्जगए सलाहेज्जा'' इति वचनेनाभिमुखमुग्धपरिषद्विशेषमध्य एव तत् श्लाघाया निषेध: प्रति-पादितोऽस्ति, न तु सामान्यपर्षदीति, किंचाऽत्रार्थे- ऊह-प्रत्यूहादिबहुवक्तव्यमस्तितत्तु साक्षान्मिलने एव समीचीनता- मञ्चतीति / / 3 / / 4 / / ही. 1 प्रका०। आणागाहग- पुं. (आज्ञाग्राहक) आगमग्राहके, "सयाऽऽणागाहगे सिया" (सूत्र-२+)। सदाज्ञाग्राहक: स्यात्, अध्यय नश्रवणभ्याम्। पं.सू.२ सूत्र। आणागिज्ज-त्रि. (आज्ञाग्राह्य)। आगमविनिश्चये, पंक। आणागिज्जो अत्थो, __ आणाए चेव सो कहेयध्वो / / 993+11 पं.व.४ द्वार। आज्ञा-आगमस्तद्ग्राह्यस्तद्विनिश्चयोऽर्थोऽनागतातिक्रान्त- प्रत्या- | ख्यानादिराज्ञयैव-आगमेनैवासौ कथयितव्य इति / यद्वासामान्येनैवाज्ञाग्राह्योऽर्थ:-सौधर्मादिः, आज्ञयैवासौ कथयि- तव्यो; न दृष्टान्तेन तस्य तत्र वस्तुतोऽसम्भवात् / आव० 6 अ।। (इत्यादिबहुवक्तव्यता वक्खाण' शब्दे षष्ठे भागे करिष्यते।) *आज्ञानिर्देशतर-त्रि. गुरुवचनस्येमित्थमेवं करोमीति निश्चयाभिधानन भवाम्भोधेस्तरणशीले, उत्त० 1 अ। तथा च विनीतशिष्यमधिकृत्यआणाणिद्देसकरे||३|| आिित स्वस्वभावावस्थानात्मिकया मर्यादयाभिव्याप्त्या वा ज्ञायतेऽर्थो अनयेत्याज्ञा-भगवदभिहितागमरूपा तस्या निर्देशउत्सर्गाऽपवादाभ्यां प्रतिमादनम्, आज्ञानिश इदमित्थं विधेयमिदमित्थं वेत्येवमात्मकं तत्करणशीलस्तदनुलोमानुष्ठानो वा आज्ञानिर्देशकरः। यद्वा-आज्ञा-सौम्य ! इदं कुरु, इदं च मा कार्षीरिति गुरुवचनभेव, तस्या निर्देश:-इदमित्थमेव करोमीति निश्चयाभिधानं तत्करः।आज्ञानिर्देशन वा तरतिभवाम्भोधि-मित्याज्ञानिर्देशतर इति, इत्यादयोऽनन्तगमपर्यायत्वाद् भगव- द्वचनस्य व्याख्याभेदा: संभवन्तोऽपि मन्दमतीनां व्यामोहहेतु- तया बालाऽबलादिबोधोत्पादनार्थत्वाचास्य प्रयासस्य न प्रतिसूत्रं प्रदर्शयिष्यन्ते। उत्त.१ अ। *आज्ञाऽनिर्देशकर-पुं॰आज्ञाविराधके उत्तः। अविनीतशिष्यमधिकृत्य-"आणाऽनिद्देसकरे||३४||" स शिष्योऽविनीत इत्युच्यते य आज्ञाया:- तीर्थकरवाक्यस्य, गुरोर्वाक्यस्य चाऽनिर्देशकर:- अप्रमाणकर्ता आज्ञाविराधकः / उत्त.१ अ। आणाणिप्फादय- पुं. (आज्ञानिष्पादक) आज्ञासाधके पं.सू०२ सूत्र। आणाऽणुग-त्रि. (आज्ञाऽनुग) आज्ञामनुगच्छति, अनु०। गम-डतः। आदेशानुसारेण गन्तरि दासादौ, क्त आज्ञानुगतोऽप्यत्रा त्रि० / वाच / आज्ञानुसारिणि, दर्श. 4 तत्त्व / आगमानुसारिणि, पञ्चा० / सुहभावा तट्विगमो, सो विय आणाणुगो निओगेण / / 29+11