________________ आणामिय 144 अभिधानराजेन्द्रः भाग 2 आणाविराहणाऽणुग श्लक्ष्णपरिमितबालपतयात्मकत्वात् कृष्णे-परमकालिमोपेते स्निग्धे- यो हेतुम् - विवक्षितार्थगमकमजानानः प्रवचनमाज्ञयैव तुशब्द स्निग्धच्छाये भुवौ येषांते आनामितचापरुचिरतनु-कृष्णस्निग्धभ्रूकाः / एवकारार्थः, केवलया रोचते, कथमित्याह-एवमेतत: प्रवचनोक्तजी०३ प्रति० 4 अधि०२ उ० (हस्तिवर्ण- कमधिकृत्य) "आणामिय- | कर्मजातं, नान्यथेति एष आज्ञारुचिनमि। प्रज्ञा० 1 पद। चावललितसंवेल्लितऽग्गर्सीडें" (सूत्र-२१४)। आनामितम्- ईषन्नामितं आणाल-न. (आलान) आ-लीयतेऽत्र आ-ली-ल्युट्। "आलाने यथापंधनुस्तद्वद् ललिता च-विलासवती संवेल्लिता च-वेल्लन्ती लनो:"|११७।। इति हैमप्राकृतसूत्रेण ल-नोर्व्यत्ययः / प्रा० / संकोचिता वा अग्रशुण्डा- शुण्डाग्नं यस्य तत्तथा। उपा०२ अ गजबन्धनस्तम्भे, करणे ल्युट्। तद्बन्धनरज्वाम, भावे ल्युटा बन्धनमात्रे आणामेत्त- न. (आज्ञामात्र) आप्तवचनमात्रे, "आणामेत्तंमि सव्वहा च! वाचा जुत्तो"॥२८+ll आज्ञामात्रे, आप्तवचन एव सर्वथा सर्वप्रकारैर्युक्तः आणालक्खंभ-पुं० (आलानस्तम्भ) गजबन्धनस्तम्भे, प्रा०२पादा वाचः। उद्यत: / पञ्चा० 14 विवा आणावं-त्रि (आज्ञावत्) आप्तोपदेशवर्त्तिनि, ध०२ अधिक। आणारुइ-स्वी० (आज्ञारुचि) आज्ञा-सूत्रव्याख्यानं; नियुक्त्यादि, तत्र तया वा रुचि: श्रद्धानम् सा आज्ञारुचिः / स्था० 4 ठा० 1 उ०। भ०। आणावट्टि(न्)-त्रि. (आज्ञावर्तिन) भगवत्प्रणीतवचनानुसारिणि, नियुक्त्यादेस्तत्त्वश्रद्धाने, ग.१ अधि। औ०।"आणा- रुई तित्थगराणं आचा०। आणं पसंसति"। आ. चू.४ अ० 1248 गाथा। रागद्वेषपरहितस्य पुंस आणाववहार- पुं. (आज्ञाव्यवहार)। व्यवहारभेदे, ध०२ अधिः / व्यः। आज्ञयैव धर्मानुष्ठानगतारुचिराज्ञा-रुचिः। तृतीये सम्यग्दशनभेदे, ध० पञ्चा०। (वक्तव्यता आणा' शब्देऽस्मिन्नेव भागे गता।) २अधि। आज्ञा-सर्वज्ञ-वचनात्मिका तया रुचिर्यस्य सः। स्था०१० ठा० आणाविजय-पु. (आज्ञाविच) (ज) य आ-अभिविधिनाज्ञायन्तेऽर्थायया 3 उ०। उत्त,। आप्तोपदेशाभिलाषयुक्ते, पञ्चा०। "आणारुइणो सा-प्रवचनं; सा विचीयते- निर्णीयते; पर्या- लोच्यते वा चरणं" // 12+|| आज्ञारुचे:- आप्तोपदशाभिलाषयुक्तस्य चरणं यस्मिंस्तदाज्ञाविचयं-धर्मध्यानमिति, प्राकृतत्वेन- विजयमिति। स्था० चारित्रम्। पञ्चा० 11 विवः। आगमबहुमानिनि च। पञ्चा० 16 विव०। 1 ठा.१ उ.। आज्ञा-जिनप्रवचनं तस्या विचयो-निर्णयो यत्र "आणारुइणो य सम्मति" |41+|| आज्ञारुचय: आगम-बहुमानिनः / तदाज्ञाविचयम्, प्राकृतत्यात्- आणाविज- यम्। और। ग०। आज्ञा वा पञ्चा० 11 विवा तदात्मकेतृतीये सरागसम्यग्दर्शिनि च। स्था०१० ठा०३ विजीयतेअधिगमद्वारेण परिचिती- क्रियते यस्मिन्नित्याज्ञाविजयम् / ऊ। उत्त। यो हि प्रतनुरागद्वेष-मिथ्याज्ञानतयाऽऽचार्याऽऽदीनामा व स्था०४ ठा०१ उ०। आज्ञागु-णानुचिन्तनात्मकेधर्मध्यानभेदे, औ०। ग०। कुग्रहाभावाज्जीवा-दितयेतिरोचयते मानुषादिवत्स आज्ञारुचिः / स्था० भ. स च आज्ञाया अनन्तत्वपूर्वापराविरोधित्वादिस्वरूपे 10 ठा०३ उ.! चमत्कारपूर्वक चित्तवि- श्राम:आज्ञाविचयः / अष्ट.६ अष्ट! (तल्लक्षणं यथा) अतीन्द्रियत्वाद्धेतूदाह- रणादिसद्भावेऽपि बुद्धयतिशयशक्तिविकलैः रागो दोसो मोहो, अन्नाणं जस्स अवगयं होइ। परलोकबन्धमोक्षधर्माधर्मादिभावेष्वत्यन्तदुःखाम्बोधेष्वाप्तप्रामाण्यात्तद्विषयं आणाए रोयंतो, सो खलु आणारुई नाम ||20|| तद्वचनं तथैवेत्याज्ञाविचयम्। सम्म.३ काण्ड 63 गाथाटील। धर्म्यमपि सखलु निश्चयेन आज्ञारुचिर्नाम इति प्रसिद्धो भवति, स इति कः?यस्य ज्ञानदर्शनचारित्रवैराग्यभावनाभिः कृताभ्यासस्य नयादिभिरति-गहनं राग:-स्नेहो, द्वेष:-अप्रीति:, मोह:- शेष-मोहनीयप्रकृतयः, अज्ञानं नबुध्यते तुच्छमतिना परं सर्वज्ञमतं सत्यमेवेति चिन्तन-माज्ञाविचयः। मिथ्यात्वरूपम् एतत्सर्व नष्टं भवति अस्य देशतोऽपगतं गम्यते; न ध०३ अधि। सर्वतोऽपगतशब्दस्य प्रत्येकं संबन्धः। यस्य रोगो द्वेषोऽपगतः, यस्य (एतत्स्वरूपम्)द्वेषोऽपि देशतोऽपगतः, यस्य मोहोऽपि देशतोऽपगतः, यस्य अज्ञानं देशतोऽपगतम्, एतेषां अपगमात् आज्ञया आचार्याधुपदेशेन (1284 गाथा) तत्थ आणाविजये आणं विवेएति / जधा पंचत्थिकाए रोचमानजीवादितस्वं तथैवेति प्रतिपद्यमानो यो भवति सः; छज्जीवनिकाए अट्ठपवयणमाता,अण्णे य सुत्त-निबद्ध भावे, अबद्धेय आज्ञारुचिरित्यर्थः / अत्र माषतुषदृष्टान्त:-मा रूस मा तुस इति स्थाने पेच्छ, कहं आणाए परियाणिज्जंति? एवं चिंतेति, भासति या तधा माषतुष इति / दृष्टान्तोऽस्ति // 20 // उत्त२८ अ। प्रका स्था। पुरिसादिकारणं पडुच किच्छासज्जेसु हेतुविसया तातेसु वि वत्थुसु वि "आणाराई"||११५+|| आज्ञा-सर्वज्ञवचनात्मिका तस्यां रुचि: सव्वण्णादिद्वेसु एवमेव सेतंति चिंततो भासंतो य आणा विधेयेति। आo अभिलाषो यस्य स आज्ञारुचिः। सरागसम्यग्दर्शनाऽऽर्यभेदे, जिनाव चू०४० से तत्त्वं; न शेषं युक्तिजातमिति योऽभिमन्यते स आज्ञारुचिः / (37 सूत्र आणाविराहणा- स्त्री. (आज्ञाविराधना) आप्तोपदेशाननुपालने, पञ्चा० टी.) प्रज्ञा०१ पद। 16 विव० (आप्तोपदेशाऽननुपालने किं भवतीति' आणा' शब्देऽस्मिन्नेव (आज्ञारुचिमाह) भागे गतम्) जो हेउमयाणतो, आणाए रोयए पवयणं तु। आणाविराहणाऽणुग-त्रि (आज्ञाविराधनाऽनुग) आप्तोपदेशाएमेव णण्णहत्तिय, एसो आणारुई नाम॥११९|| (सूत्र 37) ऽननुपालनानुसारिणि, पञ्चा