________________ आणा 139 अभिधानराजेन्द्रः भाग 2 आणा (णे) से णं पावे पाहुडियं भमाडि उकामे सिरिसमणसंघं कयत्थेज्जा जाव णं कयत्थे ताव णं गोयमा ! जे केइ तत्थ सलिद्धो महाणुभागो अवलियसत्ते तवोवहाणे अणगारे। तेसिं च पाडिहेरियं कुज्जा सोहम्मे कुलिसपाणी एरावणगामी सुरवरिंदे एवं च गोयमा ! देविंदवं दिए दिट्ठपटवए णं सिरिसमणसंघेज्जा णिहिज्जा कुणए पासंड-धम्मे जाव णं गोयमा! एगे अविइज्जे / अहिंसालक्खणं खंतादिदसविहधम्मे। एगे अरहा देवाहिदेवे एगे जिणालये एगे वंदे पूए दक्खे सक्कारे संमाणे महाजसे महासत्ते महाणुभागे दढसीलयनियमधारए तवोवहाणे साहु तत्थणं चंदमिव सोमलेसे सूरिए इव तवतेयरासी पुढवी इव परिसहोवसम्गसहे मेरुमंदरधरे इव निप्पकंपे ठिए अहिंसालक्खणखंतादिदसविहे धम्मे / से णं सुसमणगणपरिवुडे / निरन्मगयणामलकोमुइजोगजुत्ते इव गहरिक्खपरिवारिए गहवई चंदे अहिययरं विराहेज्जा गोयमा ! से णं सिरिप्पभे / अणगारे भो गोयमा ! एवतियं कालं जाव एसा आणा पोइया से भयवं उड्ड मुच्छा गोयमा ! तओ परेणं उड्द हायमाणे कालसमये तत्थ णं जे के ई छक्कायसमारंभविवज्जए। सेणं धन्ने पुन्ने वंदे पुए पसंसणिज्जे। जीवियं सुजीवियं तेसिं / महा०४ अ। (12) आज्ञाव्यवहार:आज्ञायते-आदिश्यते इत्याज्ञा / व्यवहारभेदे, स्था०५ ठा०२ ऊ। भा व्य,। पञ्चा० / दशान्तरस्थितयोर्द्वयोर्गीतार्थयो-गूढपदैरालोचनानि जातिवारनिवे दनम्-आज्ञाव्यवहारः एतदुक्तं भवति-यदा द्वावप्याचार्यावासेवितसूत्रार्थतयाऽतिगीतार्थी क्षीण-जड़ाबलौ विहारक्रमानुरोधतो दूरतरदेशान्तरव्यवस्थितावत एव परस्य समीपे गन्तुमसमर्थावभूतां तदाऽन्यतरप्रायश्चित्ते समापतिते सति तथाविधयोग्यगीतार्थशिष्याऽभावे मतिधारणा-कुशलमगीतार्थमपि शिष्यं समयभाषया गूढार्थान्यतिचारासेवनपदानि कथयित्वा प्रेषयति, तेन च गत्वा गूढपदेषु कथितेषु स | आचार्यो द्रव्यक्षेत्रकालभावसंहननधृतिबलादिकं परिभाव्य स्वयं च तत्राऽऽगमनं करोति, शिष्यं वा तथाविधं योग्यं गीतार्थ प्रज्ञाप्य प्रेषयति / तदभावे तस्यैव प्रेषितस्य गूढार्थामतिचारशुद्धिं कथयतीति। प्रव० 126 द्वाराव्या (तथा च)पढमस्य य कज्जस्स य, पढमेण पएण सेवियं जंतु। पढमे छक्के अन्भि-तरं उ पढमं भवे ठाणं ॥शा अत्र प्रथमं कार्य दर्पः, तत्र प्रथमं पदं दर्शननिमित्त प्रथमं षट्कं व्रतषक्वं तत्राभ्यन्तरम्- अन्तर्गतं प्रथमस्थानं प्राणातिपात:। पढमस्स य कज्जस्सय, पढमेण पएण सेवियं जंतु। पढमे छक्के अन्भि-तरं तु बीयं भवे ठाणं शा अत्र द्वितीयं स्थानं मृषावाद:, एवमदत्तादानादिष्वपि भावनीयम्। / पढमस्स य कज्जस्स य, पढमेण पएण सेवियं जंतु। बिइए छक्के अभिं-तरं तु पढमं भवे ठाणं ||3|| अत्र द्वितीयं षट्कं कायषट्कमित्यादि / एवं तेन कथितेन आचार्यों द्रव्यक्षेत्रकालभावसंहननधृतिबलादिकं परिभाव्य स्वयं वागमनं करोति / शिष्यं वा तथाविधं योग्यं गीतार्थं प्रज्ञाप्य प्रेषयति, तदभावे तस्यैव प्रेषितस्य गूढार्थमतिचारविशुद्धि कथयति! व्य०१ उ०। आणाए ववहार, सुण वच्छ जहक्कमंबुच्छं / / 609|| आज्ञया व्यवहारं यथाक्रमं यथा वक्ष्ये तं च वक्ष्यमाणं वत्स! श्रुणु। समणस्स उत्तमट्टे, सल्लुद्धरणकरणे अभिमुहस्स। दूरत्था जत्थ भवे, छत्तीसगुणा उ आयरिया।।६१०।। श्रमणस्य उत्तमार्थे-भक्तप्रत्याख्याने व्यवसितस्य यत्किमपि सत्यमनुधृतमस्ति तदुद्धरणकरणे, अभिमुखस्य।'दूरत्था जत्थ भवे छत्तीसगुण' त्ति-यत्र प्रायश्चित्तव्यवहारे षट्त्रिंशद्गुणा आचार्या दूरस्था भवेयुस्तत्राऽऽज्ञया व्यवहारः। कथमित्याहअपरक्कमो सि जाओ, गंतुं जे कारणं च उप्पन्नं / अट्ठारसमन्नयरे, वसणगतो इच्छिमो आणं / / 611|| स आलोचयितुकामश्चिन्तयति- सांप्रतमहमपराक्रमो जातोऽस्मि ततस्तेषां समीपे गन्तुं न शक्नोमि। कारणं च मम तत्पार्श्व-गमननिमित्त समुत्पन्नम् / यतोऽष्टादशानां व्रतषट्कादीनाम् अन्यतरस्मिन्नतीचारे व्यसनगत:- पतितस्तस्मादिच्छा- म्याज्ञाव्यवहारमिति। एतदेव सविशेष भावयतिअपरक्कमो तवस्सी, गंतुं जो सोहिकारगसमीवं / आगंतुंन वाएई, सो सोहिकरो वि देसाउ |612|| स:-आलोचयितुकामस्तपस्वी शोधिकारकसमीपे गन्तुम अपराक्रमो यस्सशोधि: कर्तव्या सोऽपि देशादालोचयितुं समीपमागन्तुंन शक्नोति। अह पट्ठवेइ सीसं, देसंतरगमणनट्ठचेट्ठागो। इच्छामज्जो काउं, सोहिं तुब्भं सगासम्मि||६१३| अथ-अनन्तरमालोचयितुकामो देशान्तरगमननष्टचेष्टक आलोचनाऽऽचार्यस्य समीपे शिष्यम्, आर्य: युष्माकं सकाशेशोधिं कर्तुमिच्छामीत्येतत्कथयित्वा प्रेषयति। सो वि अपरक्कमग-सीसंपेसेइ धारणाकुसलं। एयस्स दाणि पुरओ, करेहि सोहिं जहावत्तं // 614|| सोऽपि आलोचनाऽऽचार्योऽपराक्रमगतिर्न विद्यते पराक्रसो गतौ यस्येति विग्रहः / शिष्यं धारणाकुशलं प्रेषयति। यस्त्वालोच- यितुकामेन प्रेषितस्तस्य संदेशं कथयति, त्वमिदानीमेतस्य पुरतो यथावृत्तं शोधिं कुरु। अपरक्कमो असीसं, आणापरिणामगं परिच्छेज्जा। रुक्खे य बीयकाए, सुत्ते वा मोहणाधारी॥६१५||