________________ आणा 138 अभिधानराजेन्द्रः भाग 2 आणा णीया संघट्टणादी, पउरजणवयत्थाणीया साहू, दंडत्थाऽऽणीओ संसारो, तत्थ जे पयत्तेण छण्हं कायाणं सरूवं रक्खणे वायं च आगमेऊण जहुत्तविहीए पीडं परिहरंति ते कम्मबंधदंडेणं न दंडिज्जंति, इयरे पुण संसारे पुणो पुणो सारीरमाणसेहिं दुक्खसयसहस्सेहिं दंडिज्जंति त्ति। अथाऽक्षरगमनिका-षट्पुरुषा ममपुरे वर्तन्ते यस्तानजानन्नपि आशातयेत् तमहं दण्डयाम्यकाण्डे-अकाले शृण्वन्तु एतत्पौरा:- पुरवासिनो जनपदाच-ग्रामवासिनो लोका, इति, राज्ञा कारितां घोषणां श्रुत्वा तान् पुरुषानागम्योपलक्ष्य परिहन्त: सन्तो निर्दोषाः शेषा: पुनर्ये पीडां न परिहरन्ति ते न निर्दोषा इति दण्डिताः / एवमत्रापि जिनाज्ञया य: षट्कायानामागम:- परिज्ञानं तत्पूर्व-कचारिण:- संयमाध्वगामिन: सन्तोऽदोषा:, इतरेषां भवेसंसारे शारीरमानसिकदुःखलक्षणो दण्डः / गतमाज्ञाद्वारम् / बृ. 1 उ०२ प्रक०। नि. चूछ। (अपराधपदमधिकृत्याऽपि उक्तम्)अपराधपदे वर्तमानस्तीर्थकृतामाज्ञाभङ्गं करोति तत्र चतुर्गुरु-रिति। बृ.१ उ०२ प्रका अत्र नोदक: प्राहअवराहे लहुगयरो, किं णु हु आणाए गुरुरो दंडो। आणाए चिय चरणं, तब्भंगे किं न भग्गं तु ||351|| जधन्यकेअपरिगृहीतेवा तिष्ठति प्राजापत्यपरिगृहीतंजघन्यमसंनिहिततमदृष्टं प्रतिसेविते उभयत्रापि चतुर्लघु, एवं स्थानत: प्रतिसेवनेन यश्चापराधेलघुकतरो दण्ड उक्त आज्ञाभङ्गे चतुर्गु- रुकमित्यत: 'किमि' ति परिप्रश्ने, 'नुरि' ति वितर्के 'हुरि ति गुमन्त्रणे, किमेवं भगवदाज्ञायां भग्नायां गुरुतरो दण्डो दीयते। सूरिराह-आज्ञयैव चरणं व्यवास्थतंतस्य भङ्गे कृते सति किंन भग्नं; चरणस्य सर्वमपि भग्नमेवेति भावः / अपि चलौकिका अप्याज्ञाभड़े गुरुतरं दण्डप्रवर्तयन्ति। तथा चाऽत्र पूर्वोद्दिष्टं मौर्यदृष्टान्तमाहभत्तमदाणमडंते, अणवट्ठाणवं अंबच्छेतु वंसवती। गविसणपहदरिसिए, पुरिसवइबालडहणं च ||35|| "पाडलिपुत्ते नयरे चंदगुत्तो राया, सोय मोरपोसगपुत्तो त्ति जे खत्तिया अभिजाणंति ते तस्स आणं परिवभवंति / चाणक्कस्स चिंता जाया, आणाहीणे केरिसोराया। तम्हा जम्हा एयस्स आणाभिक्खा भवइतहा करेमि त्ति तस्स य चाणक्कस्स कप्पडियत्ते भिक्खं अडतस्स एगमि गामे भंतं न लद्धं तत्थ य गामे बहुअंबा, वंसा य अत्थिा तेउतस्स गामस्स पडिनिविट्टेणं आणाहवणानिमित्तं इमेरिसो लेहो पेसिओ- आम्रान् छित्वा वंशानां वृत्ति: शीघ्र कार्यते तर्हि गामेअगेहिं दुल्लिहियं ति काउं वंसे छेत्तुं अंबाण वई कया गवेसावियं चाणक्केणेक्किक्कयं तओ तत्थागंतूण उवालद्धा भेगामेयगाएतं वंसगा रोहगादिसु उवउज्जति कीस भेछिन्नत्ति दंसियं लेहवीरियं अन्नं संदिटुं, अन्नं चेव करेह ति, तओ पुरिसेहिं अधोसिरेहिं वयं काउंसो गामो सव्वो दड्डो। अथ गाथाऽक्षरगमनिका- चाणक्यस्य भिक्षामटत: क्वापि ग्रामे | भक्तस्यादानं; भिक्षा न लब्धेत्यथः / तत आज्ञास्थापना- निमित्तमयं / लेख: प्रेषित:- 'अम्ब छेत्तु वंसवइति आम्रान् छित्त्वा वंशानां वृत्तिः कर्तव्या ततो गवेषणे कृते ग्रामेण च पथिदर्शिते अन्यदादिष्टं मया, अन्यदेव च भवद्भिः कृतमित्यु- पालभ्य तैः पुरुषैः वृत्ति कारयित्वा सबालवृद्धस्य ग्रामस्य दहनं कृतम्। एष दृष्टान्तः। अर्थोपनयस्त्वेवम्एगमरणं तु लोए, आणत्तिअ उत्तरे अणंताई। अवराहरक्खणट्ठा, तेणाऽऽणा उत्तरे बलिया।॥३५३|| लोके आज्ञाया अतिचारे-अतिक्रमे एकमेव मरणमवाप्यते, लोकोत्तरे पुनराज्ञाया अतिचारे अनन्तानि जन्ममरणानि प्राप्यन्ते तेन कारणेन अपराधरक्षणार्थं लोकोत्तरे आज्ञा बलीयसी। बृ०१ उ०३प्रक०। (आज्ञाभड़े सति दण्डे दृष्टान्त: 'असज्जाइय' शब्दे प्रथमभागे 827 पृष्ठे गत:) (आज्ञाभङ्गस्य दुःखकारणत्वम्)ता जत्थ दुक्खविक्खिण्णं, एगंतसुहपावणं / सा आणा नो खंडेज्जा, आणाभंगे कओ? सुहो ।शा महा. 4 अ. (11) (आज्ञारहितस्य चारित्रमपि न भवति)दुप्पसहं तं चरणं, जं भणियं भगवया इहं खेत्ते। आणाजुत्ताणमिणं, न होइ अहुणो त्ति वामोहो / / 17 / / दर्श.४ तत्त्वा (गाथार्थः 'दुप्पसह' शब्दे चतुर्थभागे दर्शयिष्यते) (तीर्थकराऽऽज्ञानिन्दकस्य निन्दा)प्रतिक्षणोत्पादविनाशयोगि, स्थिरैकमध्यक्षमपीक्षमाणः / जिन! त्वदाज्ञामवमन्यते यः, सवातकी नाथ! पिशाचकी वा ||22| त्वदाज्ञा (आ-सामस्त्येनानन्तधर्माविशिष्टतया ज्ञायन्तेऽवबु-द्धयन्ते जीवादय: पदार्था यया सा आज्ञा-आगम:, शासनं तवाऽऽज्ञा त्वदाज्ञा ता त्वदाज्ञा) भवत्प्रणीत "स्याद्वादमुद्रां," य:-कश्चिदविवेकी अवमन्यते-अवजानाति (जात्यपेक्षमेक- वचनमवज्ञया वा) स पुरुषपशु: वातकी, पिशाचकी वा / स्या०1 ('अस्य विशेषत: व्याख्यानम् 'अणेगंतवाय' शब्दे प्रथमभागे 425 पृष्ठे गतम्।) (तीर्थकराऽऽज्ञारहितधर्मस्य फलाऽफलत्वविचार: "आणाखण्डण' शब्देऽस्मिन्नेव भागे वक्ष्यते) (जिनाऽऽज्ञास्थित्यवधिश्च)से भयवं ! केवइयं कालं जाव एस आणा पवेइगा ? गोयमा ! जाव णं महायसे महासत्ते महाणुभागे सिरिप्पभे अणगारे / से भयवं ! के वइएणं कालेणं से सिरिप्पभे अणगरे भवेज्जा / गोयमा! होही दुरंतपंतलक्खणे अदवे रोद्दे चंडे उग्गे पयंडदंडे निम्मिरे निक्कि वे निग्घिणे नितिंसे कूरयरपावमई अणारिए मिच्छट्ठिी"कक्की" नाम रायाणो