________________ आणा 137 अभिधानराजेन्द्रः भाग 2 आणा साहुणीवावायामित्तेणो वि असंजममणुचेद्वेज्जा। सेणं सारेज्जा से णं सारिजंते वा वारिज्जंते वा चोइज्जंते वा पडिचोडिज्जंते वा। जण्णं तं वयणमवमग्निय अतसाइमाणे वा अभिनिविटेइ वा तह त्ति पडिवज्ज इत्थं पउजित्ताणं तत्थ आणापडिक्कमेज्जा से णं तस्स वेसग्गहणं उद्दालेज्जा / एवं तु आगमुत्तणाएणं गोयमा! जाव तेणायरिए एगस्स सेहस्स वेसग्गहणं उहालियं ताव णं अवसेसे विदिसो दिसिं पणढे ताहे गोयमा ! सो आयरिओ सणियं सणियं तेसिं पट्ठिए जातुमारद्धोणोणं तुरियं तुरियं से भयवं किमढे तुरियं तुरियं णो पयाइ, गोयमा! खाराए भूमीण जामहुरं संकमज्जा महुराए खारं किण्हाए पीथं पीयाओ किण्हं जलाउ थलं थलाओ जलं संकमज्जा। तेणं विहीए पाए पमज्जिज्ज संकामियव्वं णो पमज्जेज्जा तओ दुवालससंवच्छरियपच्छित्तं भवेज्जा एएणमटेणं। गोयमा ! सो आयरिओ ण तुरियं तुरियं गच्छं अहन्नया सुयाउत्तविहीए थंडिलजलसंकमणं करेमाणस्स णं गोयमा! तस्सायरियस्स आगओ बहुवासरखुहापरिगय-सरीरे वियडदाढविकरालयं तं भासुरोपलयकालमिथ-घोररूवो केसरी / भणियं च तेण महाणुभागेणं गच्छाहिवइणा जहा जेयं दुग्गं गच्छेज्जा इमस्स णवरं दुग्गं गच्छमाणेणं अंसजमं ताव सरीरवोच्छे यं ण असंजमपवत्तणंति चिंतिऊण विहीए उवट्ठियस्स सहसा जमुद्दालियं वेसग्गहणं तं दाऊण ठिओ णिप्पडिकम्मपायपोवगमणाणं से एण सो विसोही तहेव अहऽनया अचंतविसुद्धतकरणे पंचमंगलायारे सुहज्जवसायत्ताए दुवियगोयमवाईए तेण सीहेणं अंतगडे केवली जाए। अट्ठप्पयारमलकलंकविप्पमुक्केसिद्धे य ते पुण गोयमा! एकूणे पंचसए साहूणं तक्कम्मदोसेणं जंदुक्खमणुभवमाणे चिट्ठति जं वाऽणुभूयं जं वाऽणुभविर्हिति अणंतसंसारसागरं परिभमंते तं कालं केवलिणं अणंतेणं भणिउं समत्थो / एते गोयमा ! एगूणे पंचसए साहूणं जहिं च णं तारिसगुणोववेयस्सणं महाणुभागस्स गुरुणो आणं अइक्कमिय णो आराहियं अणं तसंसारियं जाए, से भयवं ! किं तित्थयरसंतियं आणणाइक्कमेज्जा, उयाहु आयरियसंतियं ? गोयमा! चउविव्वहा आयरिया भवंति, तं जहा नामाऽऽयरिया, ठवणाऽऽयरिया, दवाऽऽयरिया, भावाऽऽयरिया, तत्थ णं जे ते भावायरिया ते तित्थपयर-समा चेव दट्ठव्वा, तेसिं संतियाऽऽणं माइक्कमेज्जा। महा. 4 अ.। (आज्ञाभङ्गे दण्डो यथा)तित्थकरआणाय एसा अणुपालियव्व त्ति जहा रण्णो अप्पणो रज्जे जं माणं प्रतिष्ठापितंजा ततो माणतो अतिरेगभूयाणं वा करेति सो अवराही डंडिज्जति, एवं जो तित्थकराणं आणं कोवेत्ति सो दीहसंसारी (186 गाथाचूर्णि:) नि.चू.२० ऊा व्य०१ उ.२ प्रक० 220 गाथाटी। "तंमिय आणाभंगे चउगुरुयं पच्छित्तं ति"। निचू.५ उ०९४ गाथा। (10) (प्रलम्बग्रहणमधिकृत्य)- भगवताप्रतिषिद्धं यत्प्रलम्ब-न कल्पतं तद्ग्रहणं कुर्वता भगवतामाज्ञाभङ्गः कृतो भवति, तस्मिंश्वाज्ञाभड्ने चतुर्गुरुका:। अत्र पर: प्राहअवराहे लहुगतरो, आणाभंगम्मि गुरुतरो किह णु / आणाए चिय चरणं, तब्भंगे किं न भग्गं तु ||198 / अपराधे-चारित्रातिचारे लघुतरो दण्डो भवद्भिः पूर्वं भणितः, तथाहिअचित्ते प्रलम्बे मासलघु, इह पुनराशाभङ्गे चतुर्गुरु- कमिति गुरुतरो दण्डः, कथं-कस्मात् तुरिति वितर्के, अपि च-अपराधे जीवोपघातो दृश्यते, तेन तत्र गुरुतरो दण्डो युक्तियुक्तः, आज्ञायां पुनर्नास्ति जीवोपघात इति लघुतर एवात्र भणितुमुचित इति। आचार्य: आहआज्ञायामेव भागवत्यां चरणं-चारित्रं व्यवस्थितम् अतस्तद्ङ्गे- तस्या आज्ञाया भने किं तन्मूले उत्तरगुणादिकं वस्तुन भग्नम्; अपितु सर्वमपि भग्नमिति, अनाज्ञायां गुरुतरो दण्डः / उच्यते अस्यैवाचार्यस्य प्रसाधनार्थ दृष्टान्तमाहसोऊणय घोसणयं, अपरिहरंता विणासँ जह पत्ता। एवं अपरिहरंता, हियसव्वस्साउ संसारे।।११।। राज्ञा कारिता घोषणां श्रुत्वा घोषणायां च निवारितम-र्थमपरिहरन्तो यथा द्रव्यापहारलक्षणं विनाशं प्राप्ता एवं तीर्थकरनिषिद्धे प्रलम्बग्रहणमपरिहरन्तो हृतसर्वस्वा:- अपहृतसंयमरूपसर्वसारा: संसारे दु:खमवाप्नुवन्ति एषा"भद्रबाहुस्वामि' विरचिता गाथा। अथाऽस्या एवं भाष्यकारो व्याख्याने करोतिछप्पुरिसा मज्जपुरे, जो आसादेज्ज ते आजातो। तं दंडेमि अकंडे, सुणे तु पुरओ जणवया य ||120 / / आगामिय परिहरंता, निघोसा सेसगान निरोसा। जिणआणागमचारी, अदोस इयरे भवे दंडो||१२|| "जहा केइ नरवई सो छहिं पुरिसेहिं अन्नतरे कज्जे तोसितो इमेणऽत्थेण घोसणं करेइ-इमे छप्पुरिया। मज्जपुरि अप्पणो इच्छाए विहरमाणा महाजणेणं अदिट्ठपुव्वा अणुवलद्धविभवने- वत्था अच्छंति / जोते छिवइ वा पांडेइ वा मारेइ वा तस्स उगं दंडं करेमि, एअघोषणत्थं सोऊण ते पउरजवया यदंड भीता तेपुरिसेपयत्तेण वन्नरुवाईहिं विधेहिं आगमिऊण पीडापरिहारकयबुद्धी तेसिं छण्णं पुरिसाणं पीडं परिहरंति ते निघोसा। जे पुण अणायारमंता न परिहरंति घोसस्साऽवराहदंडेण दंडिया / एस दिट्ठतो / अयमत्थोवणओ-रायत्थाणीया तित्थयरा, पुरत्थाणीओ लोगो, छप्पुरिसत्थाणीया छक्काया, घोषणाथाणीया छक्कायरक्खण परूवणपराछज्जीवणियादओआगमा, विवण्णाइत्था