________________ आणा 136 अभिधानराजेन्द्रः भाग 2 आणा भारतीए भणियं तेणाऽऽयरिएणं जहा इच्छायारेणं न | पन्नत्ताइते य सुओवउत्तेहिं विसोहिज्जंतिण उण अन्नोवत्तेहि कप्पइ तित्थयत्तं गंतुं सुविहियाणं ता जाव णं बोलेइ ता किमेयं सुन्नासुनीए अण्णोवउत्तेहिं गम्मइ इच्छायारेणं जत्तं तावणं अहं तुम्हे चंदप्पहं वंदावहामि, अन्नंच जत्ताए गएहि उवओगं देहि अन्नं इणमो सुत्तत्थं। किं तुम्हाणं वि असंजमे पडिज्जइ, एएणं कारणेणं तित्थयत्ता पडिसेहिज्जइ। समरिओ भवेज्जा। जं सारं सवपरमतत्ताणं जहा एगो वेदिये तओ तेहिं भणियं- जहा भयवं ! केरिसओ णं तित्थयत्ताए पाणी एग सयमेव / हत्थेण वा पाएण वा अन्नयरेण वा गच्छमाणाणं असंजमो भवइ, सो पुण इच्छायारेणं विइज्जवार- सलागाइअहिगरणभूओ चरणजाएणं णं केई संघट्टावेज्जा परिसंउलावेज्जा बहुजणेणं वाउलगो भन्निहिसि ताहे गोयमा! पासघट्टियं वा अपरं समणुजाणेज्जा से णं तक्कम्मं जया चिंतेणं तेणं आयरिएणं जहाणं मम वइक्कमिय निच्छयओ एए उदिण्णं भवेज्जा तया जहा उच्छु खंडाई जंते तहा गच्छिहिंति तेणं तुमए समयं च उत्तरेहिं चयंति अह अन्नया सुबई निपीडिज्जमाणो छम्मासेणं खवेज्जा, एवं गाढे मणसा संधीरेउ णं चेव भणियं तेणं आयरिएणं-जहा णं तुन्भे दुवालसेहिं संवच्छरेहिं तं कम्मं वेदेज्जा, एवं आगाढ-परियावणे किंचि वि सुत्तत्थं वियाणह णचियाण तारिसं तित्थजत्ताए वाससहस्सं, गाढपरियावणे दसवासहस्सं, एवं आगाढकिलावणे गच्छमाणाणं असंगम भवड़ा तारिसंसयमेव वा वियाणेह किंचि वासलक्खं, गाढकि लावणे दसवासलक्खाई, उद्दवणे एत्थ बहुविलंबिएणं अन्नं च चिंदियं तुम्हेहिं पि संसारसहावजी वासकोडी, एवं तेइंदियाइसु पिणेयं ता एवं च वियाणामाणो वाइपयत्थं तत्थं वा अहण्णया बहुउवाएहि णं विणिवारितस्स मा तुम्हे मुज्जह ति। एवं च गोयमा! सुत्ताणुसारेणं सारयंतस्सवि वि तस्साऽऽयरियस्स मन्नए चेव / तं साहुणो णं कुटेणं कयं तस्साऽऽयरियस्स ते महापावकम्मे गमगमहल्लफलेणं तेणं परिए तित्थयत्ताए तेसिं च गच्छसाणाणं कत्थइ सणं हल्लोहलीभूएणं तं आयरियाणं असेसपावकम्मट्ठदुक्खविमोयगे कत्थइ हरियकायसंघट्टणं कत्थइ वीयक्कमणं कत्थइ णो बहुकम्मट्ठदुक्खविमोयगे णो बहु मन्नंति ताहे गोयमा! पिवीलियादीणं तसाणं संघट्टएणं परितावेणोडवणाइं संभवं मुणियंते णाऽऽयरिएणं जहा निच्छियओ उम्मग्गपट्टिए कत्थइ वि इट्ठ-पडिक्कमणं कत्थहण कीरिए चेव बाउक्काइयं | सवपगारेहिं चेव इमे पावमई दुहसीसे ता किमहमहसज्जायं कत्थइ ण संपडिलेहेज्जा मत्तभंडोवगरणस्स विहीए मिमेसिं पट्ठीए लल्लीवागरणं करेमाणो अणुगच्छमाणो य उभयकालं पेहपक्खे जा ण पडिलेहणपडणं किं बहुणा सुक्खाए गयजलाए णदीए उज्जए गच्छदसदुवारे हिं। गोयमा ! कित्तियं भन्निहियं अट्ठारसण्डं सीलंगसहस्साणं अहयं तु तावाऽऽयहियमेवाऽणुचिट्ठेमो किमज्जपक्खएणं सुग्रहं तेणावि पुत्तपन्भरेणं थेवमवि किं वि परित्ताणं भवेज्जा सत्तरस्स वि सहस्साणं संजमस्स दुबालसविहस्स णं अपरक्कमेणं चेव आगजुत्ततवसंजमाणुट्ठाणेणं भवोयही सभिंतरबाहिरस्स तवस्सजावणं खंताइ अहिंसालक्खणस्स वयस्स दसविहसहस्साऽणगारधम्मस्स जत्थेके कपयं चेव तरेयव्वो एस उण तित्थयराऽऽएसो, जहासुबहुएणं पिकालेणं थिरपडिचिएण दुवालसंगमहासुयक्खंघेणं "अप्पहियं कायव्वं, जइ सक्का परिहयं च पयरेज्जा। बहुभंगसयं संघत्तणाए दुक्खनिरइयारं परिवालिऊणं / जे एवं अत्तहिय-परहियाणं, अत्तहियं चेव कायव्वं // 1 // " च सव्वं जहा मणियं निरइयारणुट्टेयंति एवं संभारिऊण चिंतियं अन्नंचतेण गच्छाहिवइणा जहाणं मे विप्परक्खेणं ते दुट्ठसीसे मज्ज "जह एते तवसंजम-किरियं अणुपालियं हॉति तओ। अणाभोगमविणएणं सुबहुं असंजमं का ति / तं च एएसिं ववसेयं, होइ जेहिंण करेहिंति शा" सव्वमपच्छंतियं होही। जओ णं हं तेसिं गुरू ताहं तेसिं पढ़िए तओ एएसिं चेव दुग्गइगमणमणुत्तरं हविज्जा / नवरं तहा गंतुणं पडिजागरामि जणाहमित्थपए पायच्छित्तेणं णो वि मम गच्छो समप्पिओ गच्छाहिवई अहयं भणामि। अन्नं संवज्जेज्जत्ति वियप्पिऊणं गओ सो आयरिओ तेर्सि पट्टीए चजे तित्थयरेहिं भगवंतेहिं छत्तीसं आयरियगुणे समाइटे। जाव ण दिढे तेणं असमंजसेणं गच्छमाणं ताहे गोयमा ! तेसिं तु अह य एक्कमविणाइक्कमामि। जइ वि पाणोवरमं सुमहुरमंजुलालावेणं भणियं तेणं गच्छाहिवइणा जह भो ! भो! | भवेज्जा जं वाऽऽगमे इहपरलोगविरुद्धं तं णाऽऽयरामि, ण उत्तमकुलनिम्म- लवंसविहूसणा ! असुगयसुग्गइमहासत्ता ! कारयामि, न कज्जमाणं समणु जाणामि / तमे रिसगुणसाहूउ पडि-वन्नाणं पंचमहव्वयाहिया ! तं णूणं महाभागाणं जुत्तस्सऽवि जइ भणियं ण करें ति ताहमिमे सिं साहूणं साहुणीणं सत्तावीसं सहस्साइंथंडिलाणं सव्वदंसीहिं वेसग्गहणा उद्दाले मि एवं समए पन्नत्ती, जहा जे के ई साहू