________________ आणा 135 अभिधानराजेन्द्रः भाग 2 आणा मुक्के चेव मणुयजमे / अन्नहा वा सवपरिभूए चेव णं भवेज्जा / / जेणं सम्महंसणनाणचरित्ताइगुणेहिं सुदूरयरेणं विप्पमुक्के चेव णिभवो से णं अणिरुद्धा सदारत्ते चेव जेणं अणिरुद्धा सव्वचारित्ते चेव से णं बहूण लघूणं पावकम्मायणे जेणं बहूण लघूण पावकंमागमे से णं बंधी से णं वंदी से णं गुत्ती से णं चारगे से णं सव्वमकल्लाणममंगलजाले। दुविमोक्खे कक्खडघणबद्धपुट्ठनिगाइयकंमगंठी जेणं कक्खडघणबद्धपुट्ठनिगाइयकंमगंठी सेणं एगेंदियत्ताए बेइंदियत्ताए तेइंदियत्ताए चउरिंदियत्ताएपंचिंदियत्ताए नारयतिरिच्छकुमाणुसेसुं अणेगविहं सारीरमाणसं दुक्ख-मणुभवमाणं वेइयव्वे। एएणं अटेणं गोयमा ! एवं दुचइ-जहा अत्थेगे जेणं वासेज्जा से भयवं किमित्थ तेणं उच्छाइए केइ गच्छे भवेज्जा गोयमा! जेणं से आणाविराहगे गच्छे भवेज्जा से णं निच्छयओ चेव मिच्छत्तेणं उच्छाइयगच्छे भवेज्जा। से भयवं? कयराओ ण सा आणाजीविए गच्छे आराहगे भवेज्जा ? गोयमा ! संखाइएहिं ठाणंतरेहिं गच्छे से णं आणापन्नत्तीए ठिए गच्छे आराहगे भवेज्जा / से | भयवं ? किं तेसिं संखातीताणं गच्छमेरा ठाणंतराणं / अत्थि के ई अन्नयरे थाणंतरे णं जेणं उस्सग्गेण वा अववाएण वा कहं वि पमायदो सेणं असई अइक्क मेज्जा अइक्कं तेणं वा आराहगे भवेज्जा ? गोयमा ! णिच्छयओ नत्थि। ये भयवं ? केणं अटेणं एवं वुचइ जहा णं निच्छयओ नऽत्थि / गोयमा! तित्थयरेणं ताव तित्थयरे तित्थं पुण चाउवन्ने समणसंघे से णं गच्छे सुपइट्ठिए गच्छे सु पुण सम्मइंसणनाणचरित्तपइट्ठिएते य सम्मइंसणनाणचारित्ते परमपुज्जेणं परमपुज्जयरे। परमसरनाणं सरन्ने परमसचाणं सच्चयरे ताइंच जत्थ णं गच्छे अन्नयरे ठाणे कत्थइ विराहिज्जंति से णं गच्छे समग्गपणासए उम्मग्गदेसएजेणं गच्छे समग्गणासगे उम्मग्गदेसए से णं निच्छओ चेव अणाराहगे, एएणं अटेणं गोयमा! एवं वुचइ जहा णं संखादीयाणं गच्छमेरा ठाणंतराणं जेणं गच्छे एगण्णयरट्ठाणं अइक्कमेज्जा से णं एगतेणं चेव अणाराहगे / महा०५ अ॥ (आज्ञाऽऽराधन-विराधनयो: फलं'सुय' शब्दे सप्तम भाग-वक्ष्यते) (भगवदाज्ञाराधनकृतसेवादोषो भगवदाज्ञाखण्डनकृतमेव दोषं च इति 'आहाकम्म' शब्देऽस्मिन्नेव भागे व्याख्यास्यते) एगंते मिच्छत्तं, जिणाण आणा य होइऽणेगंता। एग पि असदहाउ, मिच्छट्टिी जमालि व्व १२०२तिः। (सावधाचार्यकथा'सावज्जायरिय' शब्देसप्तमे भागे कथ-यिष्यामि) | तित्थयरसमो सूरी, हुज्ज य कम्मट्ठमल्लपडिमल्ले। आणं अइक्कमंते, ते कापुरिसे न सप्पुरिसे // भट्ठाऽऽयारो सूरी, भट्ठायाराणुसिक्खिओ सूरी। उम्मग्गट्ठिओं सूरी, तिण्णि वि मगं पणासेंति॥ उम्मग्गट्ठिए सूरि-म्मि निच्छयं भव्वसत्तसंघाए। जम्हातं मग्गमणु-सरंति तम्हा ण तं जुत्त। महा०६अ। (कीदृशेन गणिना भाव्यामिति 'गणि' शब्देतृतीयभागे 823 पृष्ठे वक्ष्यते) तम्हा गणिणं समस-स्तुमित्तपक्खेण परहियरएणं / कल्लाणकंखुणा-अ-प्पणो वि आणाणलंघेया॥ महा.६ अ॥ (जिनस्याऽऽचार्यादेश्वाऽऽज्ञाया अतिक्रमे आराधकाऽनाराध-कत्यं, वज्राऽऽचार्यदृष्टान्तश्च) से भयवं ! जइ णं गणिणो अचंतविसुद्धपरिणामस्स वि कइ दुस्सीले सच्छंदत्ताए जइगारवत्ताएइ वा जायाइमय- त्ताए वा आणं अइक्कमेज्जा से णं किमाराहगे भवेज्जा? गोयमा ! जे णं गुरुसमसत्तुमित्तपक्खो गुरुगुणेसु ठिए सयं सुत्ताणुसारेणं चेव विसुद्धासए विहरेज्जा तस्साऽऽणामइ-क्कंतेहिं णवणउएहिं चउहिं सरहिं साहूणं जहा तहा चेव अणाराहगे भवेज्जा / से भयवं ! कयरे णं ते पंचसए क्क- विवज्जिए साहूणं जेहिं च णं तारिसगणोववेयस्स महाणु-भागस्य गुरुणो आणं अइक्कमिय णाराहियं गोयमा! णं इमाए चेव उसमं चउवीसगाए अतीताए तेवीसइमाए चउवी- सगाए जाव णं परिनिव्वुडे चउवीसं इमे अरहा ताव णं अइ- क्कंतेण केवइ णं कालेणं गुणनिष्फन्ने कमसेलमसुसूरणे महायसे महासत्ते महाणुभागे सुग्गहियनामधिज्जे "वइरे" णाम गच्छाहिवई भूए, तस्स णं पंचसयं गच्छं निग्गंथाइं विणा निग्गंथीहिं समं दो सहस्से अहेसिं ता गोयमा ! ताओ निग्गंधीओ अचंतपरलोगभीरुयाओ सुविसुद्धनिम्मलंतक्क- रणाओ खंताओ दंताओ मुत्ताओ जिइंदियाओ अचंतभणि-रीओ नियसरीरस्सविवछक्कायवच्छलाओ जहोवइहअचंतघोरवीरतवचरणसोसिय-सरीराओ जहाणं तित्थयरेणं पन्नवियं तहाचेव अदीणमणसाओ मायामयमहंकारममकरे इतिहासखेडकंदप्पणादवायविप्पमु-क्काओ तस्साऽऽयरियस्स सगासमन्नमणुचरंति। ते य साहुणा सवे वि गोयमा ! न तारिसे भणगे अहन्नया गोयमा ! ते साहुणो तं आयरियं भणंतिजहाणंजइभणियं चतुम आणवेहित्ताणं अम्हेहिं तित्थयत्तं कारिया चंदप्पहसामियं वंदिता धम्मवक्कं गंतूण मा गच्छामो ताहे गोयमा ! अदीणमणसा अणुत्तालगंभीरमहुराए