________________ आणा 134 अभिधानराजेन्द्रः भाग 2 आणा हिताहितविवेकविकलैरिति गाथार्थः / दर्श०१ तत्त्व। (५)(आज्ञया प्रवर्त्तमानस्याऽप्रवर्त्तमानत्वम् सर्वज्ञवचन एवाज्ञाया: सर्वहितकारकत्वं च।)आणा परतंतो सो, सा पुण सव्वण्णुवयणओ चेव। एगंतहिया वेज्जग-णातेणं सव्वजीवाणं // 16|| व्याख्या- आज्ञापरतन्त्रः- आप्तवचनाधीन:, स-प्रस्तुतसाधुः, सा पुन:-आज्ञा पुन:,सर्वज्ञवचनत्वादेव-आप्तप्रणीतत्वादेव, इह भावप्रत्ययो लुप्तो द्रष्टव्यः / एकान्तहिता-सर्वथोपकारिणी, वैद्यकज्ञातेनआयुर्वेदोदाहरणेन, सर्वजीवानां विवक्षया- समस्ताङ्गिना, यथा हिवैद्यशास्त्र नैकस्य कस्यचिदेवातुरस्य स्वस्थस्य वा वैद्यस्य तत्पुत्रस्य तदन्यस्य वा उपकारकम्, एवमाज्ञापि न केषांचिदेवोपकारिणी। इति गाथार्थः / पञ्चा०१४ विव०। पं०व०। (६)(आज्ञा वा पुनर्बन्धकातिरिक्तेभ्यो न प्रदेया)एसा आणा इह भगवओ समंतभद्दा तिकोडिपरिसुद्धीए अपुणबंधगाइगम्मा। एअप्पिअत्तं खलु इत्थ लिंग ओचित्तवित्तिविनेयं संवेगसाहगं निअमा / न एसाऽण्णे सिं देया। लिंगविवज्जयाओ तप्परिण्णा। तयणुगाहट्ठयाए आमकुंमोदग- | नासनाएणं एसा करुण त्ति बुचइ, एगंतपरिसुद्धा अविराहणाफला तिलोगनाहबहुमाणेणं निस्सेअसमाहिग त्ति। (सूत्र-५+) पं.सू.। (अस्य व्याख्या 'पवज्जा' शब्दे पचमभागे 760 पृष्ठे वक्ष्यते) ____ आज्ञायां च प्रमादो न विधेय:लखूण माणुसत्तं, संजमसारं च दुल्लभं जीवा। आणाएँ पमाएणं, दुग्गइभयवडणा होति / / 63|| लब्ध्वा- प्राप्य मानुषत्वं, तथा संयम एव सार:- प्रधानं मोक्षाङ्गं तंच दुर्लभं- महावारिधिनिमग्नानर्घ्यरत्नमिव दुष्प्रापं लब्ध्या ये जीवा भागवत्या आज्ञाया- विधिप्रतिषेधरूपाया प्रमादेन कालं गमयन्तिा ते 'दुर्गतिभयवर्धना भवन्ति'- आत्मनो देवादिटुंग-तिपरिभ्रमणजनितं भयं वर्द्धयन्तीति भावः / बृ०३ उा (7) (तीर्थकराऽऽज्ञाया अन्यथाकरणे दोषः)तित्थगराणं आणा, सम्म विहिणा उ होइ कायय्वा। तस्सऽण्णहा उ करणे, मोहादतिसंकिलेसो त्ति ||6| व्याख्या- तीर्थकराणां- जिनानामाज्ञोपदेशः सम्यग्भावत:-विधिना | तु-वक्ष्यमाणविधानेनैव भवति- स्यात् कर्तव्या, विधिविपर्यपदोषमाहतस्या-जिनाज्ञाया अन्यथा तु करणे-अविधिविधाने, पुन: कुत इत्याहमोहाद्- अज्ञानात्, कि- मित्याह- अतिसंक्लेशम् - आत्यन्तिकं चित्तमालिन्यं भवति। पञ्चा. 15 विक। (8) जिनाज्ञारहितस्य सुन्दरस्यापि स्वबुद्धिकल्पितस्य भवकारणत्वम्, यत उक्तम् "जिणाणाए कुणंताणं, नणं निव्वाणकारणं। सुन्दरं पि सबुद्धीए, सव्वं भवनिबंधणं / / 1 // " दर्श.३ तत्त्व। ___ आज्ञाराधन- विराधनयोर्दोषगुणौजह चेव उ मोक्खफल, आणा आराहिआ जिणिंदाणं / संसारदुक्खफलया, तह चेव विराहिया होइ।।११।। व्याख्या- यथैव तु मोक्षफला भवतीति योग:, आज्ञा आराधिताअखण्डिता सती जिनेन्द्राणां संबन्धिनीति। संसारदुःखफलदा तथैव च विराधिता-खण्डिता भवतीति गाथाऽर्थः / पं०व०१ द्वार। (आज्ञाराधकानाराधको तयोर्दोषाऽदोषौ वासाऽहमवासाऽहंगच्छमधिकृत्योक्तम्) से भयवं? किमेस वासेज्जा ? गोयमा ! अत्थेगे जेण वासेज्जा, अत्थेगे जेणं नो वासेज्जा। से भयवं ? केणं अटेणं एवं वुचइ ? जहाणं गोयमा! अत्थेगे जेणं वासेज्जा, अत्थेगे जेणं नो वासज्जा / गोयमा ! अत्थेगे जेणं आणाएठिए। अत्थे()गे जेणं आणाविराहगे / जेणं आणाठिए। से णं सम्मइंसणनाणचरित्ताराहगे, जेणं सम्मइंसणनाणचरित्ताराहगे से णं गोयमा ! अचंतविऊ सुपवरकडुच्छुए मोक्खमग्गे / जे य उण आणाविराहगे से णं अणंताणुबंधी कोहे माणे अणंताणुबंधी माणे से णं अर्णताणुबंधा कइयावसेणं अणंताणुबंधी लोभे / जेणं अणंताणुबंधी कोहाइकसायचउक्के से णं घणराग दोसमोहमिच्छत्तपुंजे जेणं घणरागदोसमोहमिच्छत्तपुंजे से ण अणुत्तरघोरसंसारसमुद्दे / जेणं अणुत्तरघोरसंसार-समुद्दे से णं पुणो पुणो जंमे, पुणो पुणो जरा, पुणो पुणो मच्चू / जेणं पुणो पुणो जम्मजरामरणे से णं पुणो पुणो बहुभवंतरवत्ते। से णं पुणो पुणो चुलसीइजोणिलक्खमा-हिंडणं / जेणं पुणो पुणो चुलसीइलक्खजोणिमाहिंडणं से णं पुणो पुणो सुदूसहे घोरतिमिसंऽधयारे रुहिरविलि विलेवसवसपूयवंतपित्तसिंभचिक्खिल्लदुग्गंधाऽसुइ-विलीणजंबाल के यकिट्ठिसक्खरनपडिपुन्ने। अणि?-उचियणिज्जअइघोरचंडमहरोइदुक्खदारुण गब्म-परंपरापवेसे / जेणं पुणो पुणो दारुणो गब्मपरम्परापवेसे णं दुक्खो से णं केसे णं रोगाणं के सेयं सेयं सेणं सोगसंतादुब्वेगे से णं अण्णे वुत्ती जेणं अण्णे वुत्ती से णं जहट्ठिमणोरहाणं असंपत्ती। से णं नोवपंचप्पयारअणंतरायकंमोदए जत्थ णं पंचोपयारअंतराकं मोदए तत्थ णं सव्वदुक्खाणं / अग्गणीभूख पढमे ताव दरिद्दे जेणं दारिदे से णं अयसभक्खाणं अकित्तीकलंकरासीणं मेलावगामे / से णं सयलजणलज्जणिज्जनिंदणिज्जे गरहणिज्जे खिंसणिज्जे दुगुंछणिज्जे सवपरिभूए जीविए, जेणं सवपरिभूए जीविया से णं सम्मईसणनाणचरित्ताइगुणे हिं सुदूरयरेणं विप्प