SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ आणा 133 अभिधानराजेन्द्रः भाग 2 आणा कम्मऽहविप्पमुक्काणं, आणं न खलिज्जइ स गच्छो।। वचनात्-आगमवाक्यात्, तथाहि-"आणाए चिय चरणं तब्भंगे जाण महा० 1 अ किं न भग्गं ति। आणं च अइक्कंतो, कस्सा-एसा कुणइ सेसं''||१|| (मोक्षार्थिनाऽऽज्ञयैव सर्वत्र यतितव्यम् इति 'चेइय' शब्दे तृतीये भागे अथाज्ञारुचेरप्यनाभोगाचरणविघातो भविष्यतीत्याशङ्कयाह 'एतो' त्ति१२६८ पृष्ठे यक्ष्यते) इत: अस्मादाज्ञारु-चित्वात्प्रज्ञापनीयो भवतीति योग: / अनाभोगेऽपि अज्ञानेऽपि अनाभोगजनिते; सदसत्प्रवृत्तावपीत्यर्थः / अनाभोगस्तस्य (आज्ञास्थितानामेव साधुत्वम्) तीर्थकराज्ञास्थितानेवस्वरूपत आह प्रायोन संभवतीति ख्यापनार्थोऽपिशब्द: प्रज्ञापनीय:- सुखसंबोध्य:, ते पुण समिया गुत्ता, पियदधम्मा जिइंदियकसाया। अयमाज्ञारुचि:, भवति-स्यात्, ततश्चाज्ञारु- चित्वात्प्रज्ञापनीयत्वेगंभीरा धीमंता, पण्णवणिज्जा महासत्ता ||2011 नाऽस्य चरणं भवतीत्याज्ञासारं तदुक्तम् / इति गाथायर्थः / पञ्चा० 11 व्याख्या- तीर्थंकराज्ञास्थिताः, साधवः, पुनरिति विशेषणार्थः / विवा समिता: समितिपञ्चकेन गुप्ता- गुप्तित्रयेण, प्रिय: प्रीतिस्थानं दृढश्च स्थिरो (4) परलोकेचाऽऽज्ञाया एव प्रामाण्यम्विपत्स्वपि अविमोचनाधर्मः श्रुतचारित्राऽत्मको येषां ते प्रियदृढधाः / आणा इत्थ पमाणं, विण्णेआ सव्वहा उपरलोए / / 1384+ / / जितेन्द्रियकषाया:- न्यक्त करणकोपादिभावा: / गम्भीरा आज्ञा अत्र प्रमाणं विज्ञेया, सर्वथैव परलोके। पं०४द्वार। अलक्ष्यमाणहर्षदैन्यादि- भावाः / गाम्भीर्यलक्षणं चेदम्- "यस्य प्रभावादाकाराः, क्रोधहर्षभयादिषु / भावेषु नोपलभ्यन्ते, तद् धर्ममूलं चाऽऽजैवगाम्भीर्यमुदाहृतम् ||1||" इति। धीमन्तो- बुद्धिमन्त: प्रज्ञापनीया आणाभंगाउ चिय,धम्मो आणाएपडिबद्धो // 18 / / सुखावबो-द्ध्याः, महासत्त्वा:- अवैक्लव्याऽध्यवसायवन्तः।"आपत्सु आज्ञाभङ्गादेव- सवंविदामागमोल्लङ्घनादेव / (दर्श०) धर्म:द्रव्यअवैक्लव्यकरमध्यवसानकरं सत्त्वम्" इत्युक्ते: इति गाथार्थः / स्तवरूप: आज्ञायाम्- आप्तवचने प्रतिबद्ध:- नियमाद् वर्तते। दर्श. 1 उस्सग्गववायाणं, वियाणगा सेवगा जहासत्ति। तत्त्व। भावविसुद्धिसमेता, आणारुतिणो य सम्मं ति॥४॥ आज्ञोल्लङ्घनेऽपि कथंधाऽभाव इत्याहव्याख्या- उत्सर्गापवादयो:- सामान्योक्तविशेषोक्त विध्यो:, तित्थगराणामूलं, नियमा धम्मस्स तीऍ वा पाए। विज्ञायका:- विज्ञाः, तथा सेवका:- अनुष्ठानरताः, तयोरेव। यथाशक्ति किं धम्मो किमहम्मो, मूठा नेयं वियारिंति ||19|| शक्त्यनिगृहनेन, भावविशुद्धिसमेता:- परिणाम- विशुद्धितान्विता:, तीर्थकराव-सर्वविदुपदेश एव मूलं प्रथमारोहणरूपं नियमो-निश्चयो आज्ञारुचय: आगमबहुमानिनः, घशब्द: समुच्चये, सम्यग् नधर्मस्या महामहीसहस्याविकलसकलसुखफल-संसाधकस्य तस्याः अविपरीततया, न पुन: स्वाग्रहानुसारेण, इतिशब्द: समाप्तौ इति तीर्थकरस्याज्ञाया विधाते विनाशे किं धर्मः शुभस्वभाव: गाथार्थः / पञ्चा० 11 विवा सुखसंदोहसंपादको वा किम्, अथवा-धर्म: पुण्याभावस्वभाव: सदा (आज्ञासारमेव सम्यगनुष्ठानं साधुधर्म:) देहिसंदोहदु:खदानदुर्ललितः। मूढा-मिथ्यात्वमहामोहमोहितान्त:करणा हिताऽहितविवेकविकला नेदं विचारयन्ति नेदं पर्यालोचयन्ति यदुतधम्मो पुण एसस्सिह, संमाणुहाणपालणारूवो। विहिपडिसेहजुयं तं, आणासारं मुणेयव्वं ।दा सर्वविदुपदशोल्लङ्घनेन स्वबुध्या सुन्दरमप्यनुष्ठान विधीयमानं किं कर्माऽभावाय-कर्मबन्धाय भविष्यतीति गाथार्थः / व्याख्या- एष तावत्साधुरुक्तो धर्म: पुनर्दुर्गतिगमनधारण- स्वभाव: तर्हि तत्त्वपर्यालोचनेऽपि किं वृत्तमित्याहएतस्य साधोः इह- साधुधर्मविचारे, सम्यक्- समीचीनं, यदनुष्ठानं आराहणाए तीए, पुण्णं पावं विराहणाए उ। प्रत्युपेक्षादिक्रि या, तस्य या अनुपालना- सेवा सम्यग् वा एयं धम्मरहस्सं, विण्णेयं बुद्धिमंतेहिं / / 20 / / याऽनुष्ठानपालना सैवरूप-स्वभावो यस्यासौ सम्यगनुष्ठानपालनारूप:, सम्यगनुष्ठानमेव किमुच्यते? इत्याह-विधिप्रतिषेधयुक्तध्यानादिहिंसा आराधनया तस्याः-आज्ञायाः सर्वविदुपदेशस्य पुण्यं -शुभं दिष्वासेवापरिहारान्वितं, तत्सम्यगनुष्ठानम् आज्ञासारमाप्तवचनप्रधानम् सर्वज्ञाऽऽज्ञापक्षपातजनितशुभभावकुशलानुष्ठायिनो हि शुभ- भावादेव 'मुणेयव्वं' ति-विज्ञेयम्। इति गाथार्थः / पञ्चा०११ विव०। शुभानुबन्धि पुण्यबन्धो भवत्येव, पापमशुभवेद्यंविरा- धनया अथ कस्मादाज्ञासारमेव सम्यगनुष्ठानं साधुधर्म इत्युक्तमि सर्वविदाज्ञोल्लङ्घनेन, तुशब्द: पुनरर्थस्ततोऽयमर्थः स यद्यपि स्वाग्रहवशाद- गतानुगप्रवाहदर्शनाद्बोधकुशल-बुध्या धर्मादन्येषु प्रवर्तते त्याशङ्कयाह तथाऽपिजिनागमोक्तमार्गोल्लङ्घनजनितंपापमेव भवति, यत:-"धर्मार्थी आणरुइणो चरणं, आणाए चिय इमंति वयणाओ। खलु शुद्धबुद्धि-विभव:सर्वत्र कृत्येषु, प्राणित्राणविधावपीह सततं जैनेषु एतोऽणाभोगम्मि वि, पण्णवणिज्जो इमो होइ।।१२।। पूजादिषु।स्वाभिप्रायवशो गतानुगतिकप्रायप्रवाही सदा, दत्तेधर्माधियापि व्याख्या- आज्ञारुचे:- आप्तोपदेशाभिलाषयुक्तस्या न त्व(न्य) स्य / पापमतुलं तीर्थाधिपाज्ञां विना||१||" अन्यैरप्युक्तम्-"जिणाणाए कु चरणं चारित्रं भवतीति गम्यं, कुत एवं सिद्धमित्याह- 'आणाए चिय' णताणं, नूणं निव्वाणसाहणां सुंदरं पि सबुद्धीए, सव्वं भवनिबंधणं''||१|| त्ति-आज्ञयैव- आप्तोपदेशेनैव, नाऽन्यथा, 'इदं चरणं भवती' ति | | एतद्धर्म-रहस्यं धर्मसर्वस्वं विज्ञेयम्-अवबोद्धव्यम् / बुद्धिमद्भिः
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy