SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ आणा 131 अभिधानराजेन्द्रः भाग२ आणा गणधरोपदेशे। दश. 10 अ०। तीर्थकरोपदेशप्रणीते सदाचारे, "आणाए एगे निरुवट्ठाणा" (सूत्र-१६६) आचा. 1 श्रु०५ अ०६ उ.। निर्देशे (417 गाथाटी)"उववातो णिद्देसो, आणा विणओ अहोति एगट्ठा''। व्य०१ उ. वचने, पञ्चा०५ विक। आसामस्त्येनानन्तधमीविशिष्टतया ज्ञायन्तेअवबुध्यन्ते जीवादय: पदार्था यया सा आज्ञा। स्या० 21 श्लोक / आसमन्तात् ज्ञाप्यन्ते-बोध्यन्ते सुकृतकर्माणोऽनयेत्याज्ञा / आगमे, (प्रवचने) दर्श.४ तत्त्व / आङिति स्वस्वभावावस्थानात्मिकया मर्यादयाऽभिव्याप्त्या वा ज्ञायन्तेऽर्था अनयेत्याज्ञा / उत्त०१ अ। स्था। भगवदभिहितागमे, उत्त.१ अाआसप्रवचनं, स्था०४ ठा०१ ऊ। "आणाए अभिसमेचा" (सूत्र-१३०x) आज्ञया तीर्थकरप्रणीतागमेनेति। आचा.१ श्रु० 4 अ०२ उl आज्ञया-मौनीन्द्रप्रवचनेनेति। आचा० 1 श्रु०१ अ. 3 उ। "आणाए मामगं धम्म' (सूत्र- 184+) आज्ञायतेऽनयेत्याज्ञा तया मामकं धर्म सम्यगनुपालय तीर्थकर एवमाहेति। आचा०१ श्रु.६ अ०२ उ.। आज्ञाप्यते जन्तुगणो हितप्रवृत्ती यया साऽऽज्ञा। द्वादशाङ्गे नं०। मोक्षार्थमाज्ञाप्यन्त प्राणिनोऽनयेत्याज्ञा। श्रुते, अनु। विशे, सर्वज्ञवचने, स्था. 10 ठा०३ उ। उत्त० / बोधौ, (सम्यक्त्ये) "आणाए लंभोणऽत्थि" (सूत्र-१३८४) आज्ञायास्तीर्थकरोपदेशस्यलाभोनास्ति, यदि वा-आज्ञा-बोधिः; सम्यक्त्वम्। आचा. 1 श्रु०४ अ०३ उ। सूत्रार्थे, "आगमउवएसाऽऽणा'। आगम:सूत्रमेतदनुसारेण कथनमुपदेश आज्ञा त्वर्थ इति / आव० 1 अ / नियुक्त्यादिकेसूत्र व्याख्याने च / स्था०४ ठा०१ऊ। विषयसूचना(१) आज्ञानिक्षेपः। आज्ञामनुचिन्तयेत्। सदाऽऽज्ञाराधक: स्यात्। परलोकेआज्ञाया एव प्रामाण्यम्। आज्ञया प्रवर्त्तमानोऽप्यप्रवर्त्तमानः / अपुनर्बन्धकादिभ्या एव देयैषाऽऽज्ञा। तीर्थकराऽऽज्ञाऽन्यथाकरणे दोषाः / आज्ञाऽऽराधन-विराधने। आज्ञाऽऽराधकत्वे वज्राऽऽचार्य: आज्ञाभङ्गे प्रायश्चित्तम्। (11) आज्ञारहितस्य चारित्रमपि न भवति। (12) आज्ञाव्यवहारः। (1) आज्ञाया निक्षेप:कडकरणं दवे सा-सणं तु दवे व दव्वओ आणा। दव्दनिमित्तं भुवयं, दुन्नि वि भावे इमं चेव / / 187 / / नोआगमतो द्रव्यशासनं व्यतिरिक्तं कृतकरणं; मुद्रा इत्यर्थ: / आज्ञाऽपि द्रव्यतो नोआगमतां व्यतिरिक्त सैव मुद्रा। अथवा- द्रव्यनिमित्तंद्रव्योत्पादननिमित्तं यत् उभयं शासनम्- आज्ञा तद्रव्यशासनम्- सा द्रव्याज्ञा, द्वे अपि च शासनाऽऽज्ञे भक्त इदमेवाध्ययनम्, किमुक्तं भवति- | नोआगमतो भावशासनं भावाज्ञा च इदमेव कल्पाख्यमध्ययनं, तथाहियएतस्याऽऽज्ञां न करोति सोऽनेकानि मरणाऽऽदीनि प्राप्नोति। बृ.१ उ० २प्रकला दर्श (2) आज्ञामनुचिन्तयेत्सुनिउणमणाइणिहणं, भूयहियं भूयभावणमहग्छ / अमियमजियं महत्थं, महाणुभावं महाविसयं // 45 व्याख्या- सुष्ठ- अतीव निपुणा-कुशला सुनिपुणा ताम्, आज्ञामिति योगः, नैपुण्यं पुन: सूक्ष्मद्रव्याधुपदर्शकत्वात्तथा मत्यादिप्रतिपादकत्वाच्च, उक्तं च- 'सुयनाथमि नेउण्णं, केवले तयणंतरं / अप्पणो सेसगाणं च, जम्हातं परिभावगं ||1||" इत्यादि, इत्थं सुनिपुणां ध्यायेत्, तथा 'अनाद्यनिधनाम्' अनुत्पन्नशाश्वतामित्यर्थः, अनाद्यनिधनत्वं च द्रव्याद्यपेक्षयेति, उक्तं च-"द्रव्यार्थादेशादित्येषा द्वादशाङ्गी न कदाचिन्नासी'' दित्यादि, तथा भूतहिता' मिति इह भूतशब्देन प्राणिन उच्यन्ते तेषां हितां-पथ्यामिति भाव:, हितत्वंपुनस्तदनुपरोधिनीत्वातथा हितकारिणीत्वाच, उक्तं च- 'सर्वे जीवा न हन्तव्या' इत्यादि, एतत्प्रभावाच्च भूयांस: सिद्धा इति, 'भूतभावनाम्' इत्यत्र भूतंसत्यं भाव्यतेऽनयेति भूतस्य वा भावना भूतभावना, अनेकान्तपरिच्छेदात्मिकेत्यर्थः, भूतानां वा- सत्त्वानां भावना भूतभावना, भावना वासनेत्यनान्तरम्, उक्तं च- 'कू रावि सहावेणं, रागविसवसाणुगावि हाऊणी भावियजिणक्यणमणा, तेलुक्कसुहावहा होति ॥शा' श्रूयन्ते च चिलातीपुत्रादय एवंविधा बहव इति, तथा 'अनम्'ि इति सर्वोत्तमत्वाद-विद्यमानमूल्यामिति भावः, उक्तं च"सव्वेऽवि य सिद्धता, सदव्यवरयणासया सतेलोक्का। जिणावयणस्स भगवओ, न मुल्लमित्तं अणग्घेणं // 2 // " तथा स्तुतिकारेणाप्युक्तम्"कल्पद्रुमः कल्पितमात्रदायी, चिन्तामणिश्चिन्तितमेव दत्ते / जिनेन्द्रधर्मातिशयं विचिन्त्य, द्वयेऽपि लोको लघुतामवैति / / 1 / / " इत्यादि, अथवा 'ऋणघ्ना' मित्यत्र ऋणं-कर्म तद्ध्नामिति, उक्तं च"जं अन्नाणी कम्म, खवेइ बहुयाहि वासकोडीहिं। तं नाणी तिहिँ गुत्तो, खवेइ ऊसासमि- त्तेणं |" इत्यादि, तथा 'अमिताम्' इत्यपरिमिताम, उक्तंच-"सव्वनदीणं जा हो-ज्ज वालुया सव्वउदहीण जं उदयं / एत्तोवि अणंतगुणो, अत्थो एगस्स सुत्तस्सा / / " अमृतां वा मृष्टां वा पथ्यां वा, तथा चोक्तम्-"जिणवयणमोदगस्स उ, रत्तिं च दिवा य खज्जमाणस्स। तित्तिं बुहो न गच्छइ, हेउसहस्सो- वगूढस्स // 1 // नरनारयतिरियसुरगण- संसारिय- सव्वदुक्खरो- गाणं / जिणवयणमेगमोसह-मपवग्गसुद्दक्खयं फलयं // 2 // " सजीवां वाऽमृतामुपपत्तिक्षमत्वेनसार्थिका-मितिभाव:, नतुयथा-'तेषां कटतटभ्रष्टैगजानां मदबिन्दुभिः। प्रावर्तत नदी घोरा, हस्त्यश्वर-वाहिनी॥१॥' इत्यादिवन्मृ- तामिति, तथा 'अजिता' मिति शेषप्रवचनाज्ञाभिरपराजितामित्यर्थः, उक्तंच-'जीवाइवत्थुचिंतण-कोसल्ल-गुणेणऽणण्णसरिसेणं। सेसवयणेहिँ अजिय, जिणिंदवयणमहाविसय।।११॥ तथा'महार्थी' मिति, महान्-प्रधानोऽर्थो यस्याः सा तथाविधा तां, तत्र पूर्वापराविरोधित्वादनु-योगद्वारात्मकत्वान्नयगर्भ-त्वाच्च प्रधानां, महत्स्थां वा अत्र महान्त:सम्यग्दृष्टयो भव्या एवोच्यन्ते ततश्च महत्सु
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy