________________ आणणकोडुंबिय 130 अभिधानराजेन्द्रः भाग 2 आणा आणणकोडुंबिय- त्रि. (आननकौटुम्बिक) मुखस्य सहायके, कल्प०। "आणणकोडुबिएणं' (सूत्र-३६x)| आननस्य-मुखस्य कौटुम्बिकेनेव यथा राजा कौटुम्बिकै - सेवकै शोभते एवं श्रीदेव्याः आननं तेन शोभासमुदयेनेति। कल्प०१ अधि०२ क्षण। आणत्त- त्रि. (आज्ञप्त) आज्ञा-णिच् पुक्क्त ह्रस्वः। आदिष्टे, कृतादेशे, वाचा प्रश्न३ आश्र द्वार। निचू / आव। *आनर्त- पुं। आनृत्यत्यत्र-आधारे घञ्। नृत्यशालायाम्, युद्धे च। तत्र हि वीरैर्हर्षात् नृत्यमिव क्रियते इति तस्य तथात्वम्। सूर्यवंश्ये राजभेदे, "शातेमिथुनं त्वासीदानतॊ नामविश्रुत:'। हरिवं 10 अ०। तत्कृते देशेभेदे, वाच। तद्देश-वासिजनेषु, तद्राजेषु च / चन्द्रवंश्ये राजभेदे, पुं। आनृत्यतीति कर्तरि अच् / जलेन तस्य तरङ्गरूपेण नृत्यस्येव करणात्तथात्वम्। नर्तक, त्रि.। भवि घञ्। नर्तने, वाच।। *अन्यत्व- न. परस्परं भिन्नत्वे, "तेसिं णिज्जरापोग्गलाणं किं आणत्तं वा" (सूत्र-१९६+ )| प्रज्ञा०१५ पद१ऊ। आणत्ति- स्त्री. (आज्ञप्ति) आ-ज्ञा-णिच-पुक्-क्त ह्रस्वः। आज्ञायाम्, वाच / आदेशे, "आणत्तियं पचप्पिणह" (सूत्र-१२+) आज्ञप्तिम् आदेशं, प्रत्यर्पयता ज्ञा०१ श्रु.१ अ। प्रज्ञा आणत्तिकिंकर-पुं०(आज्ञप्तिकिङ्कर) यथादेशकारिणि, "आणत्तिकिंकरहिं" (सूत्र-१२+) आज्ञप्तिकिंकरैर्यथादेशकारि-किंकुर्वाणैः। प्रश्न.३ आश्र द्वार। आणत्तिया- स्त्री. (आज्ञप्तिका) आज्ञायाम्, "आणत्तिअं पचप्पिणह' (सूत्र-३०४) आज्ञाप्तिकाम्-आज्ञां प्रत्यर्य- सम्पाद्यः, मम निवेदयंत्यथ: / औ०।"एतभाणत्तिअंखिप्पमेव पञ्चप्पिणाहिइ" (सूत्र४६+) एतामाज्ञाप्तिकां क्षिप्रं प्रय॑पयतीति। जं.३ वक्षः। आणप्प-त्रि (आज्ञाप्य) आज्ञापनीये, सूत्र। "आणप्पा हवंति दासा वा' (||15||) स्त्रीणाम्पुरुषाः स्ववशीकृता दासा इव-क्रयक्रीता इव आज्ञाप्या-आज्ञापनीया भवन्ति। सूत्र०१ श्रु०४ अ०२ उ०। आणम(व)णी- स्त्री. (आज्ञापनी) असत्यामृषाभाषाभेद, आज्ञापनी कार्ये प्रवर्तनी (परस्य प्रवर्तनं- यथेदं कुर्विति) / भ. 10 श. 3 उ०। प्रज्ञा० / ध०। आणय- त्रि. (आनत) आनम्-क्ता कृतप्रणामे, अधोमुखे, विनयेन नते च / वाचा विमानविशेष, अनु / सकलविमान-प्रधानावतंसकविमानविशेषोपलक्षित आनत:। कल्पभेदे, ऊर्ध्वदेवलोकभेदे, अनुः। स व वैमानिकदेवलोक: / प्रव. 194 द्वार। विशे। स०। आनते भवा आनताः / कल्पोपगवैमानिक- देवभेदे,"आणया"||१३|| उत्त. 36 अ। *आनय- पुं. आनी-भावे अच। देशात् देशान्तरनयने, आनीयते वेदाद्यध्ययनायाऽत्र आधारे अच्। उपनयनसंस्कारे, हेम०। भावे ल्युट्। आनयनमप्युभयत्रा नका वाच। आणयण-न० (आनयन) विवक्षितक्षेत्रावहि:स्थितस्य सचेतनादिद्रव्यस्य विवक्षितक्षेत्रे प्रापणे, "आणणं ||389 // प्रक० 6 द्वार / ध०। पञ्चा।। आनीयतेऽनेनेत्यानयनम् - आनयनसाधने, त्रि०ा उत्त, 36 अा आण(व) यणप्पओग- पुं. (आनयनप्रयोग) आनयने विवक्षितक्षेत्रादहिवत्तमानस्य सचेतनादिद्रव्यस्य विवक्षितक्षेत्रप्रापणे प्रयोग: आनयनप्रयोग: / देशावकाशिकदिनतस्यातिचारभेदे, स च स्वयं गमने व्रतभङ्गभयादन्यस्य संदेशकादिना व्यापारणम्। पञ्चा०१ विक। उपा० / धा प्रव। आणण- न० (आज्ञापन) आदेशे, स्था० 2 ठा० 1 उ। प्रतिबोधने, "आगमेत्ता आणवेज्जा '' (सूत्र-२१०+) आगम्य ज्ञात्वा तं गृहपतिमाज्ञापयेत्प्रतिवोधयेदिति। आचा. 1 श्रु०८ अ० 4 उ० प्रवर्त्तने, "आणवयंति भिन्नकहाहिं''lix}| आज्ञापन्ति- प्रवर्त्तयन्ति स्ववशं ज्ञात्वा कर्मकरवादाज्ञां कारयन्ति। सूत्र.१ श्रु०४ अ०१ उ०। प्रा०। *आनायन- न. प्रापणे, स्था०२ ठा० 1 उ. आणवणिया- स्त्री. (आज्ञापनकी) (आनायनी) आज्ञापनस्यादेशनस्येयमाज्ञापनमेवेत्याज्ञापनी सैवाज्ञापनिका तज्ज: कर्मबन्ध आदेशनमेवेति, आनायनं वा। आनायनीक्रियाभेदे, स्था०२ ठा० 1 उ०। आणवणिया किरिया दुविहा। जीवआणवणिया, अजीवआणवणिया या जीवाऽऽणवणी जीवं आज्ञापयति परेण, अजीवं च आणवेइ / आव 4 अा जीवमाज्ञापयत आनायतो वा परेण जीवाज्ञापनी, जीवानयनी वा। एवमेवाजीवविषया अजीवाज्ञापनी, अजीवानायनी वा। स्था०२ ठा. 1 उ। आ. चू। आणा- स्त्री. (आज्ञा) आ-ज्ञा-अङ् / अनुष्ठाने / विशे० 164 गाथा। आदेशे, आदेशश्च निकृष्टस्य भृत्यादेः कृत्यादौ प्रवृत्त्यर्थो व्यापारभेदः / वाच। ज्ञा०१ श्रु.१ अापश्चाता "आणाउववायवयणनिद्देशे चिट्ठति' (सूत्र-१३७।१४०+) आज्ञा-कर्त्तव्यमेवेदमित्याद्यादेश: उपपात:- सेवा / वचनम्- अभियोगपूर्वक आदेश:, निर्देश:-- प्रश्निते कार्ये नियतार्थमुत्त- रम्। भ. 3 श. 1 उ०। विधिविषयक आदेश आज्ञा। स्था. 7 ठा. 3 ऊ! आज्ञायोगेषु प्रवर्तनालक्षणा। स्था० 5 ठा०२ उ०। आणाबलाभियोगो, निग्गंथाणं न कप्पए। आज्ञापनमाज्ञा भवतेदमित्येवंरूपा तथा विवक्षितं कार्यमाज्ञापि यस्याप्यकुर्चतो बलात्कारेण नियोजनं बलाभियोग: एतौ द्वावपि निर्ग्रन्थानां न कल्पेते कर्तुम्। आ० म०१ अ.। (अपवादतस्त्याज्ञाबलाभियोगावपि दुर्विनीते प्रयोक्तव्यौ इति 'इच्छाकार' शब्देऽस्मिन्नेव भागे वक्ष्यते) उपदेशे,"अणाणाए एगे सोवट्ठाणा" (सूत्र-१६६+)। आचा. 1 श्रु०५ अ०६ उ० / 'एसा आणा नियंठिता''||२६+I! एषाऽऽज्ञा अयमुपदेशो निर्ग्रन्थो भगवांस्तस्य। सूत्र 1 श्रु.९अाआज्ञाप्यत इत्याज्ञाहितप्राप्तिपरिहाररूपतयोपदेशे, आचा०१ श्रु०२ अ०२ऊ। कल्प। पञ्चाा तीर्थकर