________________ आणंदअंसुपाय 129 अभिधानराजेन्द्रः भाग 2 आणण आणंदअंसुपाय-पुं. (आनन्दाऽश्रुपात) हर्षाश्रुमोक्षणे, "आणंद-अंसुपायं "श्रीहेमविमलसूरि-दूंरीकृतकल्पष: स सूरिगुणम्। कासि सिज्जंभवा तहिं थेरा"||३७१४|| आनन्दा-श्रुपातम्अहो ज्ञात्वा योग्यं तूर्णं, धर्मस्याभ्युदयसंसिद्धैः // 44 // आराधितमनेनेति हर्षाश्रुतिमोक्षणम् / दश०२ चू। सौभाग्यपूर्णसंवेग-तरङ्गनीरनिधिम्। आणंदकूड-न. (आनन्दकूट) आनन्दनाम्नो देवस्य कूटमानन्द-कूटम् / आनन्दविमलसूरिं, स्वपट्टे स्थापयामास ॥४५||युग्मम्। गन्धमादनवक्षस्कारपर्वतस्थे कूटभेदे, जं.४वक्ष। धन्या नागरसंकाशा-स्तपोभिर्दुस्तपै शम्। आणंदचंदण-न. (आनन्दचन्दन) स्वरूपानुभवानन्दचन्दने, | स्थूलभद्रोपमा यस्य, ब्रह्मचर्यगुणैरपि ||6|| अष्ट.।"वेष्टनं भयसप्पाणां, नतदानन्दचन्दने"||५|| अष्ट. 17 अष्ट। श्रीमदानन्दविमल-प्रभवः शासनाद् गुरोः। आणंदजीव-पु. (आनन्दजीव) आनन्दस्यात्मनि, भाविन्या , शश्वत् शुद्धां क्रियां कर्तुमकुर्वं निश्चलं मनः // 47 // " उत्सर्पिण्यास्तृतीयारक्रे, पेढालम् अष्टकम् आनन्दजीवं नमस्यामि / ग.३ अधि। "आणंदजी(व)यं"॥१६६४|| प्रक०४९ द्वार। आणंदवीर-पु. (आनन्दवीर) श्राद्धप्रतिक्रमं भाष्यकृत: रत्नआणंदज्जयण- न. (आनन्दाध्ययन) आनन्दवक्तव्यताप्रतिबद्ध | शेखरसूरेगुरोरुदयवीरगणिनः परमगुरौ, जै. इ०। उपासकदशाया: प्रथमेऽध्ययने, उपा. 1 अ०१ स्था,। अनुत्तरोपपा- | आणंदसूरि- पुं. (आनन्दसूरि) नागेन्द्रगच्छीये सिद्धराजेन राज्ञा तिकदशाया: सप्तमेऽध्ययने, स्था० 10 ठा०३ उ। निरयावलिकोपाङ्ग- | ___व्याघ्रशिशुकेति नाम्ना प्रख्यापिते बृहद्गच्छीये स्वनामके आचार्य च / द्वितीयवर्गस्य कल्पावतंसिकाभिधस्य नवमेऽध्ययने च। नि.१ श्रु०२वर्ग जै.इ.। 2 अ०। (एतेषां वक्तव्यता आणंद' शब्देऽस्मिन्नेव भागेऽनुपदमव गता) | आणंदहिययभाव- पुं० (आनन्दहृदयभाव) आनन्दलक्षणे भावे, आणंदण-न. (आनन्दन) आनन्दयत्यनेन आ-नदि-णिच् करणे ल्युट "आणंदहिययभावनंदणकरा" (सूत्र-१५+) आनन्दलक्षणो यो यातायातकाले, मित्रादे: आरोग्यस्वागतादिप्रश्ने, तत्कालिकालिङ्गने भावस्तस्य नन्दकरा:- वृद्धिकराये ते तथा। प्रश्न० 4 आश्र द्वार। चा भावे ल्युट्। सुखजनने, वाचः। भगवत ऋषभदेवस्य शतपुत्रान्तर्गतं आणंदा- स्त्री. (आनन्दा) आनन्दयति सेवनात् आनदि णिच् अच् / स्वनामख्याते पुत्रे, कल्प.१ अधि०७ क्षण / वक्षस्कारपर्वतस्थे विजयायाम्, (सिद्धि) राजनिः / वाचला पौरस्त्यायां स्वनामख्यातायां स्वनामख्याते देवे चा स्था०७ ठा०३ऊ। दिक्कुमा-म्, आ०म०१ अ जी। जंठा स्था०। ती! आoन्यूछ। आ.क.। आणंदणंदण- न. (आनन्दनन्दन) आनन्द:- आत्मानन्दस्तदेव लवणद्वीपस्थपौरस्त्यां जनकपर्वतस्थायां स्वनामख्यातायां नन्दनमानन्दनन्दनम्। आनन्दात्मकेनन्दनवने,"निर्भयः शक्रवद्योगी, / नन्दापुष्करिण्याम्, स्था०४ ठा०२ऊ। नन्दत्यानन्दनन्दने !|7 // " अष्ट०५ अष्टा आणंदिय-त्रि. (आनन्दित) आ-नदिक्त हर्षयुक्ते, वाचला प्रमोद प्राप्ते, आणंदणकू ड- न. (आनन्दनकूट) गन्धमादनवक्षस्कारपर्वतस्थे जं.३ वक्षः। सुखिनि, आ-नदि-णिच्-क्त यस्यानन्दो जनितस्तस्मिन् स्वनामख्याते कूटभेदे, स्था०७ ठा०३ऊ। अभिनन्दिते, त्रि। वाच / स्फीतीभूते, 'टुनदि' समृद्धाविति वचनात्। आ. म. १अ / जी / रा! ईषन्मुखसौम्यतादिभावैस्यसमृद्धिमुपगते, आणंदपुर-न. (आनन्दपुर) स्वनामख्याते नगरे, "आणंदपुरं नगरं "हट्ठतुट्ठचित्त-माणदिए" (सूत्र-११४)। औला जितारी राया"। बृ०४ ऊ। (जितारिराज्ञ: वृत्तम् 'मूढ' शब्दे षष्ठे भागे दर्शयिष्यते।)"आणंदपुरे मरुओ" आम०१ अ०। बृ.। 'वीरात्रिनन्दाङ्क आणग्गहण- न. (आणग्रहण) प्राणापानयोग्यपुद्गलोपादाने, "समयं (993) शरद्यचीकरत्वचैत्यपूर्त ध्रुवसेनभूपतिः। यस्मिन्महै: संसदि आणग्गहणं"||९५+II (सूत्र-२६+) कल्पवाचना-माद्यां तदानन्दपुरं न क: स्तुते''||१| कल्प०१ अधि०६ समकंच प्राणापानग्रहणं- प्राणापानयोग्यपुद्गलोपादानम्। प्रज्ञा०१पदा क्षण। आणहाकिइ- त्रि. (आज्ञार्थाकृति) आज्ञाऽऽगमोऽर्थशब्दस्य आणंदमेरु-पुं. (आनन्दमेरु) राजमल्लाभ्युदयनाममहाकाव्य- कृतः हेतुवचनस्यापि दर्शनादर्थों-हेतुरस्याः सा तथाविद्याऽऽकृतिरपद्मसुन्दरस्य परमगुरोः पद्ममेरोगुरौ, जै. इ.! न्मुनिवेषात्मिका यत्र तदाज्ञार्थाकृति। उत्त। मुनिवेषाकृति- मति, उत्त। "आणट्ठाकिइ पव्वए" (49+II) आज्ञार्थाकृति यथाभवत्येवं आणंदरक्खिय-पुं. (आनन्दरक्षित)। स्वनामख्याते स्थविरे, "तत्थणं प्राव्राजीदिति। उत्त० 18 अ। आणंदरक्खिए नाम थेरे,"॥ (सूत्र-११०+) भ०२ श०४ ऊ। आणण- न० (आनन) अनित्यनेन / आअनकरणे ल्युट्ा मुखे, मुखेन हि आणंदविमलसूरि-पुं॰ (आनन्दविमलसूरि) स्वनामख्याते सूरिविशेषे, जलपानादिना प्राणादे: स्थितिरतस्तस्यतथात्वम्।'क्षितीश्वरः, नृपस्य "आनन्दन्दैविमलाभिधान-रिहोद्धता सूरिभिरु-ग्रचर्या "||6|| प्रतिः। कान्तं पिवत: सुताननम्" इति च रघु: / वाच.। "कुंडलउज्जोइयासच हेमविमलसूरेः शिष्यः। ऽऽणणे" (सूत्र-४३+) कुण्डलाभ्यामु-द्योतितम् आननं-मुखं यस्य स इतश्च तथेति / जं.३ वक्षा तारा है।