SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ आणंद 128 अभिधानराजेन्द्रः भाग 2 आणंद आणंदे णामं समणोवासए पोसहसालाए अपच्छिममार जाव अणवकंखमाणे विहरइ,तएणं तस्स गोयमस्स बहुजणस्स अंतिए एतमढं सोचा णिसम्म अयमेयारूवे अब्भत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पन्ने, तं गच्छामि णं आणंदं समणोवासयं पासामि, एवं संपेहेइ संपेहित्ता जेणेव कोल्लाए संनिवेसे जेणेव आणंदे समणोवासए जेणेव पोसहसाला तेणेव उवागच्छा तण णं से आणंदे समणोवासए भगवं गोयमं एज्जमाणं पासइ, पासेत्ता हट्ठजाव हियए, भगवं गोयमं वंदति णमसतिश्त्ता एवं वयासी-एवं खलु भंते ! अहं इमेणं उरालेणं जाव धमणिसंतते जाए, णो संचाएमि देवाणुप्पियस्स अंतियं पाउन्मवित्ता णं तिक्खुत्तो मुद्धाणेणं पाए अभिवंदित्तए, तुम्मे णं भंते ! इच्छाकारेणं अणभिओएणं इतो चेव (एह) एवं जण्णं देवाणुप्पियाणं तिक्खुत्तो मुद्धाणेणं पाएसु वंदामि णमंसामि। तए णं से भगवं गोयमे जेणेव आणंदे समणो-वासए तेणेव उवागच्छइ (सूत्र-१५)। तए णं से आणंदे समणोवासए भगवओ गोयमस्स तिक्खुत्तो मुद्धाणेणं पाएसु वंदति णमंसति 2 त्ता एवं वयासीअस्थि णं भंते ! गिहिणो गिहिमज्जावसंतस्स ओहिणाणे णं समुपज्जइ / हंता अस्थि, जइ णं भंते ! गिहिणो . जाव समुप्पज्जइ / एवं खलु भंते ! मम वि गिहिणो गिहिमज्जावसंतस्स ओहिनाणे समुप्पण्णे पुरच्छिमेणं लवणसमुद्दे पंच जोयणसयाइंन्जाव लोलुयच्चुयं णरयं जाणामि पासामि / तए णं से भगवं गोयमे आणंदं समणो-वासयं एवं वयासी-अत्थि णं आणंदा ! गिहिणो जाव समुप्पज्जइ, णो चेवणं एव महालए तंणं तुमं आणंदा! एतस्स ठाणस्स आलोएहि जाव तवोकम्म पडिवज्जहि। तए णं से आणंदे समणोवासए भगवं गोयम एवं वयासी-अत्थि णं भंते ! जिणवयणे संताणं? तचाणं तहियाणं सब्भुयाणं भावाणं आलोइज्जइ जाव पडिवज्जिज्जइ? णो इणढे समटे / जइ णं भंते ! जिणवयणे संताणं जाव भावाणं णो आलोएज्जइ जाव तवोकम्मं णो पडिवज्जिज्जा तंणं भंते! तुम्भे चेव एयस्स ठाणस्स आलोएह जाव पडि वज्जह / तए णं से भगवं गोयमे आणं देणं समणोवासएणं एवं वुत्ते समाणे संकिए कंखिए वितिगिच्छासमावण्णे आणंदस्स अंतियाओ पडिनिक्खमइत्ता जेणेव दुइपलासे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ 2 त्ता समणस्स भगवओ महावीरस्स अदूरसामंते गमणागमणाए पडिक्कमइ 2 त्ता / एस णं समणे आलोएइ 2 त्ता भत्तपाणे पडिदंसेइ 2 त्ता समणं भगवं वहावीरं वंदइ नमसइ 2 त्ता। एवं वयासी-एवं खलु भंते ! अहं तुम्हेहिं अब्भणुण्णाए तं चेव सवं कहेइजाव तए णं पडिदंसेइ / अहं संकिते कंखिए वितिगिच्छासमावण्णे आणंदसस्स समणोवासगस्स अंतिए पडिणिक्खामामि 2 त्ता जेणेव इहं तेणेव हव्वमागए तं णं भंते ! किं आणंदे णं समणोवासए णं तस्स ठाणस्स आलोएयव्यं जाव पडिवज्जेयव्वा उदाएमए? गोयमाइसमणे भगवं महावीरे भगवं गोयमं एवं वयासी-गोयमा! तुम चेव णं तस्स ठाणस्स आलो एहि जाव पडिवज्जे हि, आणंदं समणोवासयं एयमटुं खामेहिा तए णं से भगवं गोयमे समणस्स भगवओ महावीरस्स तह त्ति एयमटुं विणएणं पडिसुणेइ 2 त्ता तस्स ठाणस्स आलोएइ जाव पडिवज्जइ / आणंदं च समणोवासयं एयमटुंखामेइरत्ता तएणं से समणे भगवं महावीरे बहिया अण्णया कयाइ बहिया जणवयविहारं विहरइ (सूत्र१६+)।तए णं से आणंदे समणोवासए बहूहिं सीलव्वएहिं जाव अप्पाणं भावेइ त्तावीसं वासाइंसमणोवासयपरियायं पाउणित्ता एकारस य उवासगपडिमाओ सम्मं कारणं फासित्ता भासियाए संले हणाए अत्ताणं जूसित्ता सर्हि भत्ताई अणसणाए छे देत्ता आलोइयपडिक्कं ते समाहिपत्ते कालमासे कालं किचा सोहम्मे कप्पे सोहम्मवडिंसयस्स महाविमाणस्स उत्तरपुरिच्छमेणं अरुणे विमाणे देवत्ताए उववण्णे। तत्थ णं अत्थेगइयाणं देवाणं चत्तारि पलिओवमाइं ठिई पण्णत्ता, तत्थ णं आणंदस्स वि देवस्स चत्तारि पलिओवमाई ठिई पण्णत्ता। आणंदे णं भंते ! देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चुओ चुइत्ता कहिं गच्छहिति कर्हि उववज्जिहिति / गोयमा ! महाविदेहे वासे सिज्जिहिति, णिक्खेवो। सत्तमस्स अंगस्स उवासगदसाणं पढमं अज्जयणं सम्मत्तं / (सूत्र-१७) उपा० 1 अ आचू। आ. म. 1 भाविन्यामुत्सर्पिण्यामरकद्विकेव्यतिक्रान्ते तृतीयारकेआनन्दजीव: पेढालस्तीर्थकृद्- भविष्यति। ती०२० कल्प। भाविन्या उत्सर्पिण्योस्तृतीयारके, "पेढालं अट्ठमयं, आणंदजीयं नमसामि"||१६६|| पेढाल- मष्टमकन्न आनन्दजीवं नमस्यामि। प्रव 49 द्वार। अनुत्तरो- पपातिकदशाया: सप्तमेऽध्ययने च। एतच वाच्यन्तरापेक्षया ननूपलभ्यमानवाचनापेक्षया / स्था० 10 ठा०३ उा
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy