SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ आचंदसूरिय 114 अभिधानराजेन्द्रः भाग 2 आजीव आचंदसूरिय- न. (आचन्द्रसूर्य्य) यावचन्द्रसूर्योतावदित्यर्थे, पञ्चा। | आचन्दसूरियं तह, होइइमा सुप्पतिहत्ति / / 34|| आचन्द्रसूर्य- चन्द्रसूर्यो यावत्तावद् भवतु-अस्तु, इयम्- अधिकृता सुप्रतिष्ठा- शोभनावस्थानम्। पञ्चा०८ विक। आचेलक्क- त्रि० (आचेलक्य) न विद्यते चेलं-वस्त्रं यस्य स:अचेलकस्तस्य भाव आचेलक्यम् / विगतवस्त्रत्वे, कल्प, 1 अधि० 1 क्षण / तदात्मके कल्पभेदे च / आचेलक्यधर्मोपेतत्वा-दाचेलक्यः / चारित्रलक्षण धर्मे च। पुं।"आचेलक्को धम्मो, पुरिमस्सय पच्छिमस्स य जिणस्स''||१२+|| पञ्चा० 17 विक। (भेदादिबहुवक्तव्यता 'अचेल (ग) शब्दे प्रथमभागे गता) आचोक्ख-पुं. (आचोक्ष) अष्टमे पिशाचनिकाये, प्रज्ञा० 1 पद। आजम्म- अव्य. (आजन्मन) यावज्जीवमित्यर्थे, "वसिज्ज तत्थ आजम्म, गोयमा ! संजए मुणी '19| आजन्म-जीवितकालमभिव्याप्य; यावज्जीवमित्यर्थः / ग.१ अधिः। आज (य) वंजवीभाव-पुं. (आजवंजवीभाव) पुन: पुनर्गमना- गमने, "आरंभसत्ता पकरंति संग" (सूत्र-६०+)। संगाच पुनरपि संसारआजवंजवीभावरूपः / आचा०१ श्रु.१ अ०७ उ.। "एस मरणा पमुच्चइ" (सूत्र- 1114) मरणाद् - आयु:क्षयलक्षणान्मुच्यते आयुषो बन्धनाभावात्, यदिवा-आजवंजवीभावात्, आवीचि-मरणाद्वा सर्व एव संसारो मरणं तस्मात्प्रमुच्यते। आचा०१ श्रु०३ अ० 2 ऊ। आजा(या)इ- स्त्री. (आजाति) आ-जन् तिन् / आजन-नमाजाति:। स्था. 10 ठा. 3 उ० / "आइण्णाऽऽजाइ'' |7x|| आजायन्ते तस्यामित्याजाति:। आचा.१ श्रु.१ अ १ऊ। (कतिविधा सा आजाति: इति 'आयारंग' शब्देऽस्मिन्नेव भागे वक्ष्यते।) आजनने, जन्मान, "ताडयित्वा तृणेनापि, संवादान्मतिपूर्वकम्। एकविंशतिमाजाती:, पापयोनिषु जायते" |||"साक्ष्येऽनृतं वदन्पाशै-वध्यते वारुणैर्भृशम् / विवश: शतमा जाती-स्तस्मात् साक्ष्ये वदेदृतम्' इति च मनुः / वाचा आजननमाजाति: / सम्पूर्छतगर्भोपपाततो जन्म। स्था०१० ठा०३ उा आजाति:-ततश्च्युतस्य मनुष्यजन्म।स्था०८ ठा०३ऊाआजायन्ते तस्यामित्याजाति:, साअपि चतुर्की-व्यतिरिक्ता, मनुष्यादिजाति:, भावाऽऽजातिस्तु, ज्ञानाद्याचार-प्रसूतरयमेव ग्रन्थ इति। आचा०१ श्रु.१ अ०१ऊ। *आयाति-स्त्री. आगतौ, आजाति-जन्म।आयाति:- आगतिः / स्था. 3 ठा० ३ऊ। आयाति:-गर्भान्निष्क्रम: / स्था०२ ठा. 3 उ०। आजीव-पुं०(आजीव) आजीवनमाजीव: / भावे घञ् / जीविका-याम, प्रव०६७ द्वार आजीवनार्थमालम्बने, वाचः। आसमन्ताज्जीवन्त्यनेनेति आजीव: / अर्थनिवये, सूत्र०१ श्रु०१३ अ। आजीविकायाम्, व्य. 1 उ०। आत्मवर्तनोपाय, सूत्र 1 श्रु०१३ अ०। वाचः। आजीवमेयं तु अवुज्जमाणो, पुणो पुणो विप्परियासुर्वेति ||12| आजीवम् - आजीविकाम्; आत्मवर्तनापायं कुर्वाण: पुन: पुन: संसारकान्तारे विपर्यासं- जन्मजरामरणरोगशोकोपद्रवम् उपैतिगच्छति तदुत्तरणायाभ्युद्यतो वा तत्रैव निमज्जतीत्ययं विपर्यासः / सूत्र 1 श्रु०१३ अ। आजीवनं- जातिकुलगण-कर्मशिल्पानां गृहस्थसमानाभिधानत उपजीवनम्- आजीवाः। उत्पादनादोषविशेषे, पञ्चा० 13 विका जात्यादिकथनाद् आजीवनम् आजीव: / ग०१ अधि। आजीवस्य भेदादिकमाजीवपिण्डदोषस्य स्वरूपादिकञ्चजाई-कुल-गणकम्मे, सिप्पे आजीवणा उ पंचविहा। सूयाएँ, असूयाए, व अप्पाणं कहेहि एक्कक / / 437|| आजीवना पञ्चविधा, तद्यथा- जातिविषया; जातिमाजीवनी करोतीत्यर्थः, एवं- कुलविषया, गणविषया, कर्मविषया, शिल्पविषया च। सा चाजीवना एकैकस्मिन् भेदे द्विधा, तद्यथा- सूचया आत्मानं कथयति। असूचया च, तत्र सूचा-वचनभङ्गिविशेषेण कथनम्, असूचा स्फुटवचनेन। तत्र जात्यादीनां लक्षणमाहजाई कुले विभासा, गणो उ मल्लाइ कम्म किसिमाई। तूणादि सिप्यणाव-ज्जगं च कम्मे य आवज्जे ||438| जातिकुले विभाषा-विविधं भाषणं कायं, तचैवम् - जाति:ब्राह्मणादिका, कुलम्- उग्रादि। अथवा- मातृसमुत्था जाति:, पितृसमुत्थं कुलम् / गणो- मल्लादिवृन्दम् / कर्म- कृष्यादि, शिल्पं- तूर्णादि: तूर्णनसीवनप्रभृति / अथवा- अनावर्जकम्- अप्रीत्युत्यादकं कर्म, इतरत्तु-आवर्जकं प्रीत्युत्पादकं शिल्पम्, अन्ये त्याहु:-अनाचार्योपदिष्टं कर्म, आचार्योपदिष्टं तु शिल्पमिति। पिं.। (तत्र जातिलक्षणम्, तद्व्यवस्था च 'जाई' शब्दे चतुर्थे भागे दशेयिष्यते।) (कुललक्षणम्, तद्भेदा:, तद्-व्यवस्थाच'कुल' शब्दे तृतीयभागे वक्ष्यते!) (आदिजिनो भगवान् प्रथमम् उग्र-भोग-राजन्य-क्षत्रियलक्षणानि चत्वारि कुलानि स्थापितवान् इति 'उसभ (ह) शब्देऽस्मिन्नेव भागे दर्शयिष्यते।) (कुलकर्ताशेऽत्येऽपि सन्ती- 'कुलगर' शब्दे तृतीयभागे विस्तरतो दर्शयिष्यते।) (गणलक्षणम्, तद्व्यवस्था च 'गण' शब्दे तृतीयभागे दर्शयिष्यतो) (कर्मलक्षणम्, तदिस्तरश्च'कम्म' शब्दे 3 भागे दर्शयिष्यते। तत् प्रकृतयश्च'कम्मपयडि' शब्दे तस्मिन्नेव 3 भागे दर्शिता भविष्यन्तिा) (शिल्पलक्षणम्, तस्य पञ्च मूलभेदा:, पुनस्तेषां प्रत्येक विंशति: विंशति: भेदा: सन्तीति प्रतिपादनम् 'सिप्प' शब्दे सप्तमभागे वक्ष्यते / ) शिल्पशतभेदा: कालनिधौ. विस्तरत: 'भरह' शब्दे षष्ठे भागे दर्शयिष्यते।) तत्र यथा साधुः सूचया स्वजातिप्रकटनाज्जातिमुपजीवति तथा दर्शयतिहोमायवितहकरणे, नज्जइजह सोत्तियस्स पुत्तो ति। वसिओ वेस गुरुकुले, आयरियगुणे व सूइए / / 139||
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy