________________ दादानम् आदानंचतत्पदं च सुवन्तं तिङन्तं वा तदादानपदंतेनाऽऽधन्ति आघसंत-त्रि. (आघर्षण) ईषद्घर्षणं कुर्वति, नि, चू. 17 उ०। नामास्याध्ययनस्य यस्मादध्यानादाविदं सूत्रम् / सूत्र. 1 श्रु. 10 अ०। | आघसावण- न. (आघर्षण) ईषद्घर्षणे, नि.चू। (अत्र विशेष: दृष्टान्तश्च' समाहि' शब्दे सप्तमे भागे दर्शयिष्यते।) जे भिक्खू णिग्गंथे णिग्गंथस्स दंते अण्णउत्थिएण वा आघंसण- न. (आघर्षण) भावे ल्युट् मर्दने, वाचः। ईषत् घर्षणे, गारित्थएण वा आघसावेज्ज वा पघसावेज्ज वा आघसंतं वा "आघंसेज्जवा" (सूत्र-६७४)। ईषत्पुन: पुनर्वाधषयेद्। आचा०२ श्रु.१ पघसंतं वा साइज्जइ |13|| नि.चू, 17 उ.। चू०२ अ 1 उ.। आघाण- न. (आख्यान) कथने, -आचा. "आघाइ णाणी' जे भिक्खू अप्पणो दंते आघंसेज्जवा पघंसेज्ज वा आघसंतं (सूत्र 1314) / ज्ञानी आख्याति-आचष्टे। आचा०१ श्रु०४ अ. २ऊ। वा पघसंतं वा साइज्जइ ||17|| आघाय-त्रि. (आख्यात) आ-ख्या-कर्मणि क्ता कथिते, वाचा।''आघायं एक्कदिणं-आघसणं, दिणे दिणे पघंसणं ति। निचू.३ऊ। तु सोचा' (सूत्र-१८८४)| आख्यातमेवैतत् कुशीलविपाकादिकं श्रुत्वा आघवत्ता- त्रि. (आख्यातृ) आख्यायके (प्रज्ञापके) स्था० 4 ठा० 4 उ.। निशम्येति। आचा०१ श्रु०६ अ०४ ऊ। भावेक्ताआशये चा न.।"आघायं आघवण-न. (आख्यान) सामान्यविशेषाभ्यां कथने, "आघविज्जंति" पुण एगेसिं' (18+II) / नियतिवादिनां पुनरेकेषामेतदाख्यातम्, अत्र च-"अविवक्षितकर्मका अपि अकर्मका भवन्तीति ख्यातेर्घातो-र्भावे (सूत्र- 1374) / प्राकृतशैल्या- आख्यायन्ते सामान्यविशेषाभ्यां | कथ्यन्ते इत्यर्थः / स०। आव! आख्यापने, सामान्यविशेषरूपेण कथन्, निष्ठाप्रत्ययस्तद्योगे कर्तरि षष्ठी; ततश्चायमर्थ:- तैर्निय-तिवादिभिः "दुवालसंगं गणिपिडगं आघवेइ" (सूत्र- 750x) / सामान्यविशेषरूपत पुनरिदमाख्यातं; तेषामयमाशय इत्यर्थः / सूत्र०१ श्रु.१०२ उ०। आख्यापयतीति। स्था० 10 ठा. ३ऊ। *आघात-पुं। आ-हन्-घञ्। वधे, आहनने, ताडने च। आधारे घञ्। वधस्थाने, वाच, आहन्यन्तेअपनयन्ति विनाश्यन्ते प्राणिनांदशप्रकारा *आग्रहण- ना आदाने, अनु०। आपे प्राणा यस्मिन् स आघात: / मरणे, सूत्र.१ श्रु.९ अ०। *आग्राहण- ना आदापने, भ.९श०३१ उ.। आघायकि ब-न (आघातकृत्य) अग्निसंस्कारजलाञ्जलि*अर्थापन- ना प्रतिपादनत: पूजाप्रापणे, भला ''वेचलिपण्णत्तं धर्म प्रदानपितृपिण्डदिकेमरणकृत्ये, सूत्रा। आघवेज्ज वा' (सूत्र-३६८४)। आग्राहयेच्छिध्याना- पयेद्वा आघायकिच्छमाहेरा, नाइओ विसएसिणो। प्रतिपादनत: पूजां प्रापयेदिति। भ०९श०३१ उ०। हरंति अन्ने तं वित्तं, ||4|| आघावणा-स्त्री. (आख्यापना) आख्याने, उपा०। "बहूहिं आघवणाहि आहन्यन्ते- अपनयन्ति; विनाश्यन्ते प्राणिनां दशप्रकारा अपि प्राणा य" (सूत्र-४४४)|"आधवणाहि य' त्ति-आख्यानैः / उपा०७ अ। तच्च यस्मिन् स आघातो मरणं, तस्मै तत्र वा कृतमग्निसंस्कारजलासामान्यत: प्रतिपादनम्- "आघवणाहि य" (सूत्र-२३+)। ञ्जलिप्रदानपितृपिण्डादिकमाघातकृत्यं तदाधातुम् आघाय-कृत्वा आख्यापनाभिश्चसामान्यत: प्रतिपादनैः / ज्ञा० 1 श्रु.१ अ। निः। भ.। पश्चात् ज्ञातयः-स्वजनाः; पुत्र- कलत्रभ्रातृव्यादयः, किम्भूता: ? आघवित्तए- अव्य. (आख्यातुम्) भणितुमित्यर्थे, अन्त० 1 श्रु०३ वर्ग 8 विषयानन्वेष्टं शीलं येषांते, अन्येऽपि विषयैषिण: सन्तस्तस्य दु:खाऽर्जितं अभा वित्तं- द्रव्य-जातम्-अपहरन्ति-स्वीकुर्वन्ति। सूत्र०१ श्रु 9 अ। आघविय-त्रि० (आख्यात) आ-ख्या-कर्मणि-क्ता कथिते, वाचा आ (घ) घायण- न. (आघातन) वधस्थाने, वाच। "तत्थ णं महं एगं "भगवया महावीरेणं आघविए' (सूत्र-७७४)। 'आघविए' त्ति आघातणं पासंति' (सूत्र-८४) 'आघायणं ति-वध- स्थानम्। ज्ञा० 1 आषत्वादाख्यात इति। उत्त, 29 अ। श्रु०९।"आघायणपांडदुवारसंपाविया'' (सूत्र-१२४) आघातनस्य *आगृहीत- त्रिला आदत्ते, "आवस्सए त्ति पयं आघवियं पन्नवियं / वध्यभूमिमण्डलस्य प्रतिद्वारं संप्रापिता। प्रश्न०३ आश्र द्वार।"असिवो परूवियं" ग.२ अधिः। आधवियं ति-प्राकृतशैल्या छान्दसत्वाचगुरो: मा०"|१४५६ +|| आघायणति जत्थ वा महासंगाममया बहू। आ०चू०४. सकाशादागृहीतम्। अनु०। अ०f आवळा भावे ल्युट्। हनने, वाच०। *आग्राहित-त्रि०ा आदापिते, भ०९ श० 31 उ०। आधुम्मिय-त्रि. (आपूर्णित) आ-घूर्ण-क्ता "घूर्णेघुल-घोल-घुम्म*अर्थापित-त्रिका प्रतिपादनेन पूजां प्रापिते," केवलिपण्णत्तं धर्म | पहल्ला: "IA917 / / इति हैमप्राकृतसूत्रेणैते चत्वार आदेशा: / प्रा०। आघवेज्ज वा" (सूत्र-३६८)। आग्राहयेच्छिष्यान्, अर्थापयेद्वा- चलिते, भ्रान्ते च। वाच। धुलइ। घोलइ। घुम्मइ। पहल्लइ। प्रा०४ पाद / प्रतिपादनत: पूजां प्रापयेद् / भ०९ श०३१ उ०। आघुलिस-त्रि. (आघूर्णित) आधुम्मिय' शब्दार्थे, प्रा०४ पाद। आघवेमाण-त्रि (आख्यात्) कथयति, आव० 3 अ। आघोलिय-त्रि. (आधूर्णित) आधुम्मिय' शब्दार्थे, प्रा०४ पाद।