________________ आगासथिग्गल 112 अभिधानराजेन्द्रः भाग 2 आघअज्जयण स्पृष्टो यो हि येन सर्वात्मना व्याप्तो नासौ तस्यैव देशेन व्याप्तो भवति- | आगासमग्ग- पुं. (आकाशमार्ग) द्रव्यमार्गभेदे, सूत्र.१ श्रु०११ विरोधात्, प्रदेशैस्तु व्याप्तः। सर्वेषामपि धर्मा-स्तिकायप्रदेशानां अा आकाशमार्गो विद्याधरादीनाम्। सूत्र.१ श्रु०११ अा तत्रावगाढत्वात्, एवमधर्मास्तिकाय-विषयेऽपि, निर्वचनं वाच्यम्। तथा आगासातिवाइ (न)-पु.(आकाशतिपातिन) आकाशम्व्योम नो आकाशास्तिकायेन सकलेन द्रव्येण स्पृष्टः, आकाशास्तिकाय- अतिपततीति। आकाशगामिविद्याप्रभावात् पादलेपादिप्रभावाद्वा देशमात्रत्वाल्लोकस्य, किन्तु-देशेन व्याप्त:। प्रदेशैश्च पृथिव्यादयोऽपि आकाशमतिकामति, आकाशाद्वा हिरण्यवृष्ट्यादिकमिष्टमनिष्टं सूक्ष्मा: सकललोकापन्ना वर्त्तन्ते ततस्तैरपि सर्वात्मना व्याप्त:, वा अतिशयेन पातयतीत्येवंशीले च। औ०१५ सूत्र। 'तसकाइएणं सिय पुढे इति, यदा वेचली समुद्धातंगत: सन्चतुर्थे समये *आकाशादिवादिन- पुं. (अमूर्तानामपि) पदार्थानां साधनवर्त्तते तदा तेन स्वप्रदेशै: सकललोकपूरणात् त्रसकायेन स्पृष्टः केवलि समर्थवादिनि, औ०। "अप्पेगइया विउलमइविउव्विणिड्डिपत्ता चारणा नस्त्रसकायत्वात्, शेषकालं तुन स्पृष्ट: सर्वत्र त्रसकाय-नामभावात्। विज्जाहरा आगासातिवाइणो" (सूत्र-१५+) 'आगासातिवाइ' त्तिप्रज्ञा०१५पदउा आकाशव्योमातिपतन्तिअतिक्रामन्ति। आकाशगामिविद्याप्रभावात् आगासपइट्ठिय-त्रि०(आकाशप्रतिष्ठित) आकाशं-व्योम तत्र प्रतिष्ठितो- पादलेपादिप्रभावाद्वा आकाशादा हिरण्यवृष्ट्यादिकमिष्टमनिष्ट वा व्यवस्थितआकाशप्रतिष्ठितः / आकाशव्यवस्थिते, "आगासपइहिए अतिशयेन पातयन्तीत्येवंशीला आकाशातिपातिन: / आकाशादिवादिनो वाए" (सूत्र- 2864) / स्था० 3 ठा० 1 उ० भ०! "तप्पइट्ठिओ वा। अमूर्तानामपि पदार्थानां साधनसमर्थवादिन इति भावः / औ०। लोगो"||१२३+तत्प्रतिष्ठितो लोकस्तत्-इत्यनेनाकाशपरामर्शस्त- आगासिउं- अव्य. (आक्रष्टुम् ) हठात्समाकृष्यात्मन: समीपस्मिन्नाकाशे प्रतिष्ठितसतत्प्रतिष्ठितः; प्रकर्षेण स्थितवानित्यर्थ: / दश. ___ मानेतुमित्यर्थे, विशे। 10ii आगासिय- त्रि. (आकर्षित) आकृष्टे, उत्पाटिते, और। आगासपंचम-पुं०(आकाशञ्चम) आकाशं-सुषिरलक्षणम्। तत्पञ्चमं यषां *आकाशित- त्रि. आकाशम्- अम्बरम् इत:- प्राप्त:। आकाशं गते, तानि। पृथिव्यादिके पञ्चमहाभूते, सूत्र। "पुढवी आउ तेऊ, वाउ "आगासियाहिं से अचामराहिं / (सूत्र-१०+) आकाशम्आगासपंचमा ||7|| सूत्र०१ श्रु०१ अ०१ उ०। अम्बरमिताभ्यां- प्राप्ताभ्याम, आकर्षिताभ्यां वा; आकृष्टा- भ्याम्आगासपय-न. (आकाशपद) सिद्धश्रेणिकपरिकर्मश्रुतभेदे, स. 147 सूत्र / उत्पाटिताभ्यामित्यर्थः / औ.! आगासप्पएस- पुं (आकाशप्रदेश) आकाशस्य निर्विभागे भागे, प्रज्ञा०१ | आगिइत्तिग-नं. आकृतित्रिका आकृतयः- संस्थानानि षट्संहन-नानि पद। षोडशाकाशप्रदेशा: / सूत्र.१ श्रु०१ 101 उ०। षट् जातयः पञ्चेत्येवं सप्तदशके आवृत्त्युपलक्षिते त्रिके, आगासफलिह (फालिय) पु. (आकाशस्फटिक) आकाशमिव कर्म.५ कर्मी यदत्यन्तमच्छं-स्फाटकमाकाशस्फटिकम्। स०३४ सम। अतिस्वच्छे | आगु-पुं. (आकु(गु)'अक' 'अग' कुटिलायां गतौ, उण अभिलाषायाम्, स्फटिकविशेषे / "आगासफलिहामएणं सपायपीढेणं सीहासणेणं" आव। "सक्को वंसठ्ठवणा इक्खुअगूतेण हुंति इकखागा'"'अक' 'अग' (सूत्र-५+टी.)। आकाशस्फटिकमतिस्वच्छं स्फटिकविशेषस्तन्म- कुटिलायां गतौ, अनेकार्थ-त्वाद्धातूनाम्। अकधातोरीणादिकेउणप्रत्यये येनोपलक्ष्यत इति गम्यम् / भ. 1 श०१ उ.1 जं। रातआकाशे भव: आगुशब्दे-ऽभिलाषार्थः; तत: स्वामी इक्षो: आकुना-अभिलाषेण करं, स्फटिक इव वर्षोपले काख्ये संहतजलखण्डे तदुत्पादविलयौ प्रासारयत् शक्र आर्पयत् तेन कारणेन भवन्ति इक्ष्वाकुवंशभवा श्रीपतिराह- "उद्भूतैः पांसुभिर्भूमेः, प्रचण्डपवनोचयात्। मेघमण्डल- ऐक्ष्वाका: / आ. क.१०॥ मानीतै-मालिन्य-परिवर्जितैः // 2 // मिश्रणाज्जलबिन्दूना, पिण्डभावो आग्धाण-त्रि (आघ्राण) आ-ध्रा-क्ता प्रहीतगन्धे पुष्पादौ, नासिकया भवेदिहा दृषद्वन्निपतन्त्येते, द्रवन्ते च पुन: क्षितौ // 2 // " वाचा यस्य गन्धज्ञानं जातम्।तस्मिन्, तृप्ते च। भावेक्त। गन्धग्रहणे, तृप्तौ च / आगास(फलिह)फालियसरिसप्पह- त्रि. (आकाशस्फ- नावाचा "आप्रेराइग्धः" |13|| इति आइग्घादेश: आइग्घइ। टिकसदृशप्रभ) आकाशस्फटिकयोराकाशरूपस्फटिकस्य वा सदृशी आग्घाइ। प्रा०1 प्रभा येषां तानि तथा / आकाशस्फटिकतुल्ये, औ०। आघ- त्रि. (आख्यातवत्) कथयितरि, सूत्र। "आघं मईमं अणुवीय आगास(फलिहा)फालियामय त्रि. (आकाशस्फटिकमय) धम्म''||१४|| आघं ति-आख्यातवान्। सूत्र०१ श्रु०१० अा अतिस्वच्छस्फटिकविशेषमये, भ.१श०१ऊ।"आगास-फालियामयं | आघअज्जयण- न. (आख्यातवदध्ययन) सूत्रकृताङ्गप्रथमसपायपीढं सीहासणं" (सूत्र-३४+) / आकाशमिव यदत्यन्तमच्छं श्रुतस्कन्धस्य समाध्यध्ययनापरनामधे ये दशमे ऽध्ययने, स्फटिकं तन्मयं सिंहासनं सपादपीठम्। स०३४ समा रा! आकाशतुल्यं सूत्र०। नियुक्ति कृ दाह-"आयाणपदेणाऽऽधं, गोणं णाम पुणो स्वच्छतआ यत् स्फटिकं तन्मयेन सपादपीठेन सिंहासनेनेति। औ०। समाहि ति" [19034|| आदीयते- गुह्यंत प्रथममादौ यत्त