________________ आगासात्थकाय 999 आमधानराजन्द्रः भाग 2 आगासाथग्गल 5541) उवासंतरेति वा अगमेति वाफलिहेति वा अणंतेति वा, जेयावण्णे यावच्छतमपि तेषां तत्र माति,तथौषाधिविशेषा-पादितपरिणामादेकत्र तहप्पगारा सवे ते आगासत्थिक, यस्स अभिवयणा / (सूत्र- पारदकर्षे सुवर्णकर्षशतं प्रविशति, पारदकर्षीभूतं च सदौषधिसाम६६४+) र्थ्यात्पुन: पारदस्य कर्षः सुवर्णस्य च कर्षशतं भवति विचित्रत्वात्पुद्गल'आगासे' त्ति-आ-मर्यादया, अभिविधिना वा; सर्वेऽर्थाः काशन्ते- | परिणामस्येति, 'अव-गाहणालक्खणेणं' तिइहाऽवगा-हनाश्रयभावो प्रकाशन्ते स्वस्वभावं लभन्ते यत्र तदाकाशम्, 'गगणे' त्ति- 'जीवत्थिकाएण' मित्यादि, जीवास्तिकायेनेति अन्तर्भूतभावप्रत्ययअतिशयगमनविषत्वाद्गगनं निरुक्तिवशात्,'नभे' त्ति-न भाति-नदीप्यत त्वाज्जीवा-स्तिकायत्वेन; जीवतयेत्यर्थ: / भ० 13 श०४ उ०। इति नभः 'समे' त्ति-निम्नोन्नतत्वाभावा- त्समम्, "विसमे' त्ति- | आगासत्थिकायदेस-पुं०(आकाशास्तिकायदेश) आकाशादुर्गमत्वाद् विषमम्, 'खहे' त्ति-खनने भुवो हाने च त्यागे यद्भवति स्तिकायस्य बुद्धिकल्पिते व्यादिप्रदेशात्मके विभागे, प्रज्ञा०१ तत्वखहमिति निरुक्तिवशात्, "विहे' त्ति- विशेषेण हीयते- त्यज्यते पद। जी। अस्यारूप्यजीवत्वम्-"आगासे तस्स देसे य, तप्पएसे य तदिति विहायः, अथवा-विधीयते-क्रियते कार्यजातमस्मिन्निति विहम, आहिए।६+I" आकाशस्य देश: कतमो विभाग: आकाशास्तिकायदेश 'वीइ'त्ति- वेचनाद्विविक्तस्वभावत्वाद्वीचि: 'विवरे' त्ति-विगतवरणतया इत्यष्टमो भेदोऽरूप्यजीवस्या उत्त० 36 अ। विवरम्, 'अंबरे' त्ति-अंबेब-मातेव जननसाधादम्बा-जलं तस्य आगासत्थिकायप्पएस- पुं० (आकाशास्तिकायप्रदेश) आकाशाराणाद्- दानान्निरुक्तितोऽम्बरम्, 'अंबरसे'त्ति-अम्बा- पूर्वोक्तयुक्त्या स्तिकायस्य निर्विभागे भागे, प्रज्ञा०१ पद / जी०। अस्थारूप्यजलं तद्रुपो रसा यस्मान्निरुक्तितोऽम्बरसम्, 'छिडु त्ति- जीवत्वम् / "आगासे तस्स देसे य, तप्पएसे य आहिए''||६+ll छिदश्छेदनस्यास्तित्वाच्छिद्रम् 'जुसिरे' त्ति-जुषे: शुषेः शोषस्य तस्याकाशास्तिकायस्य निरंशोदेशस्तत्प्रदेश आकाशास्ति-कायप्रदेश दानाष्छु षिरम्, 'मग्गे'त्ति-पथिरूपत्वान्मार्गः 'विमुहे' त्ति- इति नवमो भेदोऽरूप्यजीवस्येति / उत्त० 36 अ। मुखस्यादेरभावाद्विमुखम्, 'अद्दे' त्ति-अद्यते-गम्यते, अअठ्यते वा आगासथिग्गल-न. (आकाशथिग्गल) शरत्कालिके मेघविनिर्मुक्त अतिक्रम्यतेऽनेनेति अई: अट्टोवा, "विय(हे) हे'त्ति-सएव विशिष्टोव्यो आकाशखण्डे, / कृष्णमणिवर्णनमाधिकृत्य-"आगासथिम्गलेइ वा' व्यहोवा। आहारे' ति-आधारणादाधार: 'वोमे त्ति-विशेषेणावनात् (सूत्र-१२६+) आकाशथिग्गलं-शरदि मेघविनिर्मुक्तमा-काशखण्डं तद्धि व्योम, 'भायणे' त्ति-भाजनात्-विश्वस्याश्रयणाद्भाजनम्, 'अंतलि कृष्णमतीव प्रतिभातीति तदुपादानम्। जी.३प्रात०४ अधि०१ऊाजं। क्खेत्ति- अन्त:- मध्ये ईक्षा-दर्शनं यस्य तदन्तरीक्षम्, 'सामे'त्ति आ.मा श्यामवर्णत्वाच्छ्यामम्, "उवासंतरे' त्ति-अवकाशरूपमन्तरं न (तच्च केन स्पृष्टमित्याह)विशेषादिरूपमित्यवकाशान्तरम्, 'अगमे' त्ति-गमनक्रि यार आगासथिग्गले णं मंते ! किण्णा फुड़े कइहिं वा काएहि हितत्वेनागम्, 'फलिहे' त्ति-स्फटिकमिव स्वच्छत्वात्स्फटिकम्, फुडे किं धम्मत्थिकारणं फुड़े धम्मत्थिकायस्स देसेणं फुडे 'अणंते' त्ति- अन्तर्वर्जितत्वात्। भ० 20 श. 2 उ०। (आकाशस्य धम्मत्थिकायस्स पदेसे हिं फुड़े , एवं अधममत्थिकारणं वर्णगन्धादिकम् 'अस्थिकाय' शब्दे प्रथमभागे गतम्) आगासत्थिकारणं एएणं भेदेणं जाव पुढवीकाएक फुड़े जाव आकाशास्तिकायस्य जीवाजीवद्रव्याधारत्वम् तसकाएणं फुड़े अद्धा समएणं फुड़े ? हंता गोयमा ! आगासत्थिकाए णं भंते ! जीवाणं, अजीवाणं य किं धम्मत्थिकारणं फुडे, नो धम्मत्थिकायस्स देसेहिं फुडे, पवत्तइ ? गोयमा ! आगासस्थिकाए णं जीवदवाण य धम्मत्थिकायस्स पदेसेहिं फुडे,एवं अधम्मत्थिकायेण विनो अजीवदव्वाण य भायणभूए-"एगेण विसे पुण्णे, दोहि विपुग्ने आगासत्थिकाएणं फुडे आगासत्थिकायस्स देसेणं फुडे सयं पि माएज्जा / कोडिसएण वि पुण्णे, कोडिसहस्सं आगासस्थिकायस्स पदेसेहिं फुडे जाव वणस्सइकाएणं फुडे, पि माएज्जाशा" अवगाहणालक्खणेणं आगासत्थि- एवं तसकाइएणं सिय फुडे, सियनो फुडे, अद्धा समएणं देसेणं काए। (481+) फुडे 1 (188x) 'आगासत्थिकाए णभि' त्यादि।जीवद्रव्याणां चाजीवद्रव्याणां च भेदेन आगासथिगलेणं भन्ते! इत्यादि,आकाशथिग्गलमलोकः स हि महतोभाजनभूतः अनेन चेदमुक्तं भवति- एतस्मिन्सति जीवादीनामवगाह: बहिराकाशस्य विततपटस्य थिग्गलमिव प्रतिभाति, भदन्त! केन स्पष्टो प्रवर्तते एतस्यैव प्रश्नितत्वादिति, भाजनभावमेवास्यदर्शयन्नाह-'एगेण व्याप्त:, एतत् सामान्येन स्पृष्टमेतदेव विशेषत: प्रश्नयति- कतिभिः वी' त्यादि, एकेन परमाण्वादिना। 'से' त्ति-असौ आकाशास्ति- कियत्सख्याकै कायैः स्पृष्टः वाशब्द: पक्षान्तरद्योतनार्थ: प्रकारान्तरं च कायप्रदेश इति गम्यते, पूर्णो भृतस्तथा द्वाभ्यामपि ताभ्यामसौ पूर्णः | सामान्याद्विशेषत:तान्कायान्प्रत्येकंपृच्छन्ति-'किंधम्मत्थिकारणफुडे कथम-तद् ? उच्यते - परिणामभेदात्, यथा- अपवरका- इत्यादि, सुगमं, भगवानाह-हे गौतम! धर्मास्तिकायेन स्पृष्टः ऽऽकाशमेकप्रदीपभापटलेनाऽपि पूर्यते, द्वितीयमपि तत्तत्र माति | धर्मास्तिकायस्यसर्वात्मनातत्रावगाढत्वात, अतएवनोधर्मास्तिकायस्यदेशेन