________________ आगार 106 अभिधानराजेन्द्रः भाग 2 आगारिय कप्पइ, उक्खि तविवेगोजह आयंबिलये उद्धरितीरइसेसुसुणऽत्थि, पडुच्च मक्खियं पुण जइ अंगुलिए गहाय मक्खेइ तिल्लेण वा घएण वा ताहे निव्विगइयस्स कप्पइ, अहधाराए छुभइ मणागपि न कप्पई, पारिट्ठावणियागारोउलेसओ भणिओएवइतिवृद्धसम्प्रदाय: कृतंप्रसङ्गेन, प्रकृतं प्रस्तुम:-आह इह आकारा एव किमर्थमित्याहवयभंगे गुरुदोसो, थेवस्सऽवि पालणा गुणकरी अ। गुरुलाघवं चने, धम्मम्मि अओ उ आगारा 512|| व्रतभङ्गो गुरूदोष: भगवदाज्ञाविराधनात्, स्तोकस्यापि पालना व्रतस्य गुणकारिणीच, विशुद्धकुशलपरिणामरूपत्वाद्, गुरुलाघवं च विज्ञेयं धर्म, एकान्तग्रहस्य प्रभूतापकारित्वेनाशोभनत्वात्, यतएतदेवमत:- अस्मात् कारणादाकारा इतिगाथार्थः / / 512|| गृहे, आगमेहिं कतमागारं, आगमारुक्खा तेहिं कतं आगाररं ति। नि, च, ३ऊ। आगारगोवणा-स्त्री. (आकारगोपना) स्त्रीणां द्वासप्ततिक- लान्तर्गत कलामेदे, कल्प.१ अधि०७ क्षण। आगारचरित्तधम्म-पुं. (आगारचरित्रधर्म) अगारं गृहं तद्यो- गादागारागृहिणस्तेषां यश्चरित्रधर्म:- सम्यक्त्वमूलाणुव्रता- दिपालनरूप: स तथा / चारित्रधर्मभेदे, स्था०२ ठा. 1 उ.। आगारभाव- पुं. (आकारभाव) आकारस्य- आकृतेर्भावा:- पर्यायाः। भ. 6 श० 7 उ०। आकृतिलक्षणपाये, भ. 1 श०४ ऊ। आकारभाव: स्वरूपविशेष: / जी०३ प्रति०४ अधि। आगारभावपडोयार- पुं. (आकारभावप्रत्यवतार) आकारस्य आकृतेर्भावा:- पर्यावा: अथवा-आकाराश्च भावाश्च आकार-भावास्तेषां प्रत्यवतार:- अवतरणमाविभाव: आकारभाव-प्रत्यवतारः / भ०६ श०७ उ। आकारभावस्यआकृति- लक्षणपर्यायस्य प्रत्यवतार:अवतरणमाकारभावप्रत्यवतार:। भ.६श०७ उ आकृतिलक्षणपायस्याविर्भाव, जी। किमागारभावपडोयारा णं भंते ! दीवसमुद्दा पण्णत्ता।। (सूत्र- 123+) आकारभाव:-स्वरूपविशेष: कस्याऽऽकारभावस्य प्रत्यवतारो येषां ते किमाकारभावप्रत्यवतारा:, बहुलग्रहणाद्वैयधिकरण्येऽपि समासः / णमिति पूर्ववत्, द्वीपसमुद्रा: किंस्वरूपंद्वीपसमुद्राणामिति भावः / जी०३ प्रति०४ अधि०१ उ.। (अत्र विस्तर: 'दीवसमुद्द' शब्दे चतुर्थभागे 2543 पृष्ठे दर्शयिष्यते) आगारलक्खण- न. (आकारलक्षण) आक्रि यते- अभिप्रेतं ज्ञायतेऽनेने त्याकारो- बाह्यचष्टारूप: स एवान्तरोक्तगमकत्वाल्लक्षणमाकारलक्षणम् / लक्षणविशेषे, आन्तरोक्तगमकता चाकारस्य सुप्रसिद्धा। आ.म. 10 "आगारे" त्ति (2149) आकारलक्षणम् (भाष्यकार:) व्याचिख्यासुराहबाहिरचिट्ठागारो, लक्खिज्जइ तेण माणसाकृतं। आहारादिच्छाह- त्थवयणनेत्ताइसण्णाहि / / 2155|| आक्रियते-आकल्प्यते ज्ञायतेऽभिप्रत- मनोविक पिल्पतं वस्त्वनेनेत्याकारो-बाह्यचेष्टारूप:। तेनचमानसमावृतम्-अभिप्रेतं वस्तु लक्ष्यत इति लक्षणमसावुच्यते। तथाहि-राजादीनामाहारादीच्छाहस्तवदननेत्रादिसंज्ञाभिलक्ष्यत एव विचक्षणैः / उक्तंच-"आकारैरिङ्गितैर्गत्या, चेष्टया भाषणेन च नेत्र-वक्त्रविकारैश्च, लक्ष्यतेऽन्तर्गतं मनः"|| इति / विशे। (तचानेकविधं दर्शितं यथा)"आगारलक्खणं अणेगविहं: गंतुमागारे देति, भोत्तुमागारं देति, सौतुमागारं देतिा एवं वक्तुं, द्रष्टुमित्यादि, कहंगतु।। "अवलोयणादिसाणं, वियंभणं साडगस्स सट्ठवणा / आसणसिढिलीकरणं, पडित्तलिंगाणि चत्तारि // 11 // भोत्तुं-मिच्छातिभोयणविधिं वदणं पस्संदते य से बहुसो दिट्ठीय भमति तत्थेव पडति छायस्स लिंगाणि तएणं विक्रियता ततो हुतं वा पुलोएति। सोतुंजहा उदीरतेय णिहाति तस्स वियसइसकागयतस्स दुहियस्स उमिलाइवमसत्थवीयरागस्स गाथा। द्रष्टुं जह आगारहिं सुणे मोणी वन्नेहिं चक्खुरागेहि जणमणुरत्तविरत्तं पहढचित्तं च पदुद्वं "आकारैरिङ्गितर्भावः, क्रियाभिर्भाषितेन चा नेत्रवक्त्रविकारैश्च, गृह्यतेऽन्तर्गतं मनः ||2|| अस्थीणि चेव जाणंति रूहस्स खरा दिट्ठीओ। उप्पलधवला पसन्नचित्तस्स दुहियस्स उ गिलायंति गंतुमणस्सुस्सुया होति। आ.चू. 1 अा आगारविगार-पुं. (आकारविकार) आकृतेर्विकृतौ, ग०। गइविद्यममाइएहिं, आगारविगार तह पयासंति। स्वच्छन्द: श्रमणो गतिभ्रमादिकैः / 'आगारविगार' त्ति-अत्र विभक्तिलोप: प्राकृतत्वात् / तत आकार मुखनयनस्तनाद्या- कृति:, विकारं च मुखनयनादिविकृतिः। यद्वा-आकारस्य-स्वाभाविकाऽऽकृते: विकारो-विकृतिस्तम्, तथा प्रकाशयन्ति / ग०३ अधि०। आगारसुद्धि- स्त्री. (आकारशुद्धि) आकारशुद्धिस्तु राजाभियोगादिप्रत्ययाख्यानापवादमुत्कलीकरणात्मिका / शुद्धिभेदे, घ०२ अधिः। आगारिय-त्रि (आकारिक) आकारे कुशल: ठत्र, आकाररिकः / तत्र आगामी नियुक्ते, वाचा *आकास्ति-त्रि। उत्सारिते, "आरिओ आगारि आस्सारिओ वा एगटुं ति"। आव०४ा *आगारिक- न अगा-वृक्षास्तैः कृतमगारं गृहं तदस्यास्तीति मतुब्लोपादगारो गृहस्थस्तस्येदमागारिकम्। विशे०। दुविहं चेव चरितं, अगारमणगारियं चेव ||786|| अगा:-वृक्षास्तै: कृतत्वाद् आ-समन्तात् राजते इति अगारम् गृहम्, "वचित्।।११९१९७१ इति डप्रत्ययः, तदस्यास्तीति / "अभ्रादिभ्य: "||72 / 46 // इति मत्त्वर्थीय: आकारप्रत्ययः / अगार:गृही तस्मिन् भवम् आगारिकम्। "अध्यात्मादिभ्यः इकण" ||6378 / / इति इकणप्रत्ययः, चारित्रसामायिकभेदे, आ. म. 1 अ। विशे०।