________________ आगार 105 अमिधानराजेन्द्रः भाग 2 आगार प्रत्याख्यानविशेषः, तस्यां षडाकारा भवन्ति इह चेदं सूत्रम्-"पोरुसिं पचक्खाइ सूरे उग्गए चउट्विहं पि आहारं असणमित्यादि, अन्नत्थणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं सव्वसमाहिवत्तियागारेणं वोसिरई'" अनाभोगसहसाकारौ पूर्ववत्, प्रच्छन्नकालादीनं त्विदं स्वरूपम्- "पच्छन्नाओ दिसाओ रएण रेणुना पव्वएण वा अंतरितो सूरो ण दीसइ, पोरुसी पुण्यत्तिकाउंव पारितो, पच्छा णायं ताहे ठाइयव्वं, न भग्गं,जइ भुंजइ तो भग्गं, एवं सव्वेहिऽवि, दिसामोहेण कस्सइ पुरिसस्स कम्हिवि खित्ते दिसामोहो भवइ, सो पुरिमं दिसं न जाणइ, एवं सो दिसामोहेणं अइरुग्गयंपि सूरं दटुं उसूरीहूयंति मण्णइ, नाए ठाति। 'साहुवयणेणं' साहुणो भणंति- उग्घाडा पोरुसी, ताहे सोपजिमितो, पारित्ता मिणइ, अण्णो वा मिणति, तेण से भुंजंतस्स कहियं ण पूरति, ताहे ठाइयव्वं। समाही णाम तेण पोरुसी पञ्चक्खाया आसुकारियं च दुक्खं जायं, अण्णस्स वा, ताहे तस्स पसमणनिमित्तं पाराविज्जइ ओसहं वा दिज्जइ, एत्थंतरा णाए तहेव विवेगो। सप्तैव तु पुरिमा॰, पुरिमार्द्ध- प्रथमप्रहरद्वयकालावधिप्रत्याख्यानं गृह्यते तत्र सप्ताऽऽकारा भवन्ति, इह चेदं सूत्रम्- 'सूरे उग्गए' इत्यादि पूर्वसदृशं 'मयहराऽऽगारेणं' ति विशेष:, अस्य चायमर्थ:- अयं च महान् अयं च महान् अयमनयोरतिशयेन महान् महत्तर: आक्रियत इत्याकार:, एतदुक्तं भवतिमहल्लं पयोयणं, तेण अब्भत्तहो पचक्खातो, ताहे आयरिएहिं मण्णइ- अमुगंगामं गंतव्वं, कहेइजहा मम अज्ज अब्भत्तट्ठो, जदि ताव समत्थो करेउ जाउ, य, ण तरइ अण्णो भत्तढिओ अभत्तडिओ वा जो तरइ सो वचाउ, णऽत्थि अण्णो तस्स कज्जस्स समत्थो ताहे तस्स चेव अब्भत्तट्ठियस्सगुरू विसज्जिति, एरिसस्सतंजेमंतस्स अणभिखासस्स अण्भत्तद्वियनिज्जरा जा सा से भवइ, एवमादिमयहरागारो। एकाशने अष्टावेव, एकाशनं नाम सकृदुपविष्टपुताचालनेन भोजनं, तत्राष्टावाकारा भवन्ति, इह चेदं सूत्रम्- एक्कासणगमित्यादि, तेच अण्णत्थणाभोगेणं? सहसागारेणं 2 सागारिआगारेणं 3 आउट्टणपसारणगारेणं 4 गुरुअब्भुट्ठाणेणं 5 पारिद्वावरियागारेणं 6 मयहरागारेणं 7 सव्वसमाहिवत्तियागारेणं 8 वोसिरति, अणाभोगसहसाकारा तहेव, सागारिअं अद्धसमुद्दिट्ठस्स आगयं, जइ बोलेइ पडिच्छइ, अह थिरं ताहे सज्जायवाघाउ त्ति उडेउं अण्णत्थ गंतूणं समुद्दिसइ, हत्थं वा पायं वा सीसं वा आउट्टिज्ज वा पसारिज्ज वा ण भज्जइ, अब्भुट्ठाणारिहो आयरितोपाहुणगोवा आगओ अब्भुट्टेयव्वंतस्स एवं समुद्दिस्सउठ्ठियस्स ण भज्जइ, पारिट्ठावणिया जइ होज्ज कप्पइ, मयहरागारसमाहीओ तहेव त्ति गाथार्थः।।१०८1। 'सप्तकस्थानस्य तु' एकस्थानं नाम प्रत्याख्यानं, तत्र सप्ताऽऽकारा भवन्ति, इहेदं सूत्रम्- 'एगट्ठाण' मित्यादि, एगहाणएजंजहा अंगोवंगठविअंतेण तहाठिएणचेव समुद्दिसियव्यं, आगारा से सत्त, आउंटपसारणा नऽस्थि, सेसं जहा एक्कासणए। अद्वैवाऽऽयामाम्लस्याऽऽकाराः, अणाभोगा.१ सहसागारेणं२ लेवालेवेणं | 3 उक्खित्तविवेगेणं 4 गिहत्थसंसट्टेणं 5 पारिठावणियागारेणं 6 मयहरागारेणं 7 सव्व-समाहिवत्तियागारेणं 8 वोसिरति, अणाभोगसहसक्कारातहेव, लेवालेदोवा, जइ भाणे पुत्वं लेवाडगं गहिअं समुद्दिलु संलिहिये च जइ तेण आणेतिण भज्जइ, उक्खेित्तविवेगो जइ आयंबिले पडइ विगतिमादि उक्खिवित्ता विकिंचउ, मा णवरि गलउ, अण्णं वा आयंबिलस्सअपाउगंजइ उद्धरितीरइउद्धरिएणउवहम्मइ, गिहत्थसंसद्धेऽवि जइ निहत्थोडोवलियं भायणंवा लेवालेवाडं कुसणाईहिं तेण इसित्ति लेवाडादीहि देति ण भज्जइ, जइ गसो आलक्खिज्जइ बहुओ ताहे ण कप्पइ, पारिट्ठावणियमयहरगसमाहीओ तहेव। पञ्चाऽमक्तार्थस्य तु, न भक्तार्थोऽभक्तार्थः, उपवास इत्यर्थः, तस्य पञ्चाऽऽकारा भवन्ति, इहेदं सूत्रम्- 'सूरे उग्गए' इत्यादि, तस्स पंच आगारा-अणाभोग-सहसाकार-पारिट्ठावण-मयहर-समाहि त्ति, जइ तिविहस्स पचक्खाइ तो विकिंचणिया कप्पई, जइ चउव्दिहस्स पचक्खाइ पाणगं च नऽत्थिन वट्टइ जइ पुण पाणगंपि उव्वरियं ताहे से कप्पइ, जइ तिविहस्स पच्चक्खाइ ताहे से पाणगस्स छ आगारा कीरंतिलेवाडेण वा, अलेवाडेण वा, अच्छेण वा, बहलेण या, ससित्थेण वा, असित्थेण वा, वोसिरई"प्रकटार्था एते छप्पि। एतेन षड्पान इत्येतदपि व्याख्यातमेव। 'चरमे चत्वार' इत्यत्र चरिमं दुविहं-दिवसचरिमं भवचरिमं च, दिवसचरिमस्स चत्तारि- अण्णत्थअणाभोगा सहस मयहर सव्वसमाहि, भवचरिमं- जावज्जीवियं, तस्सवि एए चत्तारि त्ति गाथार्थः / / 109 / / पञ्च चत्वारश्चाभिग्रहे निर्विकृतौ अष्टौ नव वाऽऽकारा: 'अप्रावरण' इत्यप्रावणाभिग्रहे पञ्चैवाकारा भवन्ति शेषेष्वभिग्रहेषुदण्डकप्रमाजनादिषु चत्वार इति गाथार्थ:।।११०।। भावार्थस्तु'अभिग्गहेसुअवाउडत्तणं कोइ पचक्खाइ तस्सपंच-अणाभोगा सहसा चोलपट्टगाऽऽगारा मयहर समाहि, सेसेसु चोलपट्टगागारो णत्थि, निव्विगईए अट्ठनवय आगारा' इत्युक्तं, अत्र विकृतय: पूर्वोक्ताः, अधुना प्रकृतमुच्यते- क्वाष्टौ व वा नवाऽऽकारा: ? इति, तत्र-नवनीते उद्गाहिमके अद्रवदनि:, गालित इत्यर्थः, 'पिशिते'- मांसे कृते गुडे चैव, अद्रवग्रहणं सर्वत्राभिसंबन्धनीयं, नवाकारा अमीषां विकृतिविशेषाणं भवन्ति, शेषाणं द्रवाणां- विकृतिविशेषाणामष्टावेवाकारा भवन्ति, उत्क्षिप्तविवेको न भवनीतिगाथार्थ:।।५११|| इह चेदं सूत्रम्-'निविगतीयं पचक्खाइ' इत्यादि, अण्णत्थ 1 सहसा 2 लेवालेव 3 गिहत्थसंसट्ठ उक्खित्तविवेग 5 पडुचमक्खिएणं 6 पारिट्ठावणिया 7 मयहर। सव्वसमाहिवत्तियागारेणं 9 वोसिरइ, तत्थ अणाभोग- सहसाकारा लेवालेवा तहेव दट्ठव्वा, गिहत्थसंसट्ठस्स उ इमो विहीखीरेण जइ कुसणिओ कूरो लब्भइ, तस्स जइ कुंडगस्स ओदणाउ चत्तारि अगुलाणि दुद्धं ताहे निविगइयस्स कप्पड़, पंचमं त्वारद्धं विगतीयं, एवंदहिस्सवि, वियडस्सवि, केसुवि विसएसुवियडेण मीसिज्जइओदणो ओगाहिमगोवा, फाणि-यगुलस्स तिल्लघयाण य एएहिं कुसिणिए जइ अंगुलं उवरिं अच्छइ तो वट्ठइ, परेण न वट्टइ, महुस्स पोग्गलरसगस्स य अद्ध-अंगुलेण संसट्ठे होइ, पिंडगुलस्स नवणीयस्स य अ(हा) मलमित्त संसट्ट, जइ वि बहूणि एतप्पमाणाणि कप्यंति, एग पि वढें न