________________ आगामि 104 अभिधानराजेन्द्रः भाग 2 आगार आगामि (न)- त्रि. (आगामिन) आगन्तुके, भविष्यत्कालवृत्ती च। वाचा लब्धव्ये / स्था०२ ठा०४ उा आगामिपह-पु. (आगामिपथ) आगामिनो-लब्धव्यस्य वस्तुनः पन्थाः आगामिपथ: / लब्धव्यवस्तुमार्गे, स्था०२ ठा०४ उ०। आगामिय-त्रि. (आकामिक) अनभिलषणीये, स्था०५ ठा०२ उछ। *अग्रामिक-त्रि. ग्रामरहिते, स्था."अत्थेगइया णिग्गंथाय णिगंथीओ य एगमई आगामियं छिन्नावायं दीहमद्धमडविमणु- प्पविट्ठा" (सूत्र४१७+)। स्था०५ ठा०२ उ. आगार-पुं. (आकार) आ-कृ-घञ् / आकृतौ, आ. म०१ अ.। कल्प०। ज्ञा। स्था। भ०। रा। संस्थाने, और "सिंगारागारचारवेसाए" (सूत्र) शृङ्गारो-मण्डन-भूषणाटोपस्तत्प्रधान आकार:- आकृतिर्यस्याः सा तथा। तथा चारु वेशो- नेपथ्यो यस्याः सा तथा, तत: कर्मधारयः / रा०। और। सन्निवेशविशेषे, शृङ्गार:- शृङ्गाररसपोषक: आकार:सन्निवेशविशेषो यस्य / चं. प्र०२० पाहु।। "आगारविगारं तह प्पयासंति"||१२१+ आकार-मुखनयनस्तनाद्याकृतिः, विकारं च मुखनयनादिविकृति: / यद्वा- आकारस्य स्वाभावि- काकृतेर्विकारो विकृतिस्तं तथा प्रकाशयन्ति / ग.३ अधि। आगारो णाम-आगारो त्ति वा, आगति त्ति वा, संठाणं ति वा, एगट्ठा। आ.चू. 1 अा स्वरूपे, ध०३ अधिका"कइवागयस्स आगारा" (सूत्र-५५३+) आकारा-आकृतयः; स्वरूपाणीत्यर्थः / स्था०७ ठा०३ उ। रूपमाकारश्चक्षुर्विषयः। स्था.१ ठा०। प्रतिवस्तुनियते ग्रहणपरिणामे च। आगारो उ विसेसो," इति वचनादिति। जी०१ प्रति०। सह आकारेण वर्तत इति साकारं विशेषग्रहणप्रवणम्। दर्श५ तत्त्व! (सर्वस्य च वस्तुन आकारवत्त्वम्)आगारो त्रिय मइस-इवत्थुकिरिया फलाभिहाणाई। आगारमयं सव्वं, जमणागारं तयं नऽत्थि ||64|| न पराणुमयं वत्थु, आगाराऽभावओ खपुष्पं व / उवलंभववहाराऽ-भावाओ नाणऽऽगारं च ||6|| विशे०। (अनयोथियोरर्थ: 'ठवणाणय' शब्दे चतुर्थभागे वर्णयिष्यते) आक्रियते-आकल्प्यतेऽभिप्रेतं मनोविकल्पितं वस्त्वनेनेत्याकारः। आकृ-करणे घञ्। बाह्यचेष्टायाम्, विशे। आ.म. आकार:- स्थूलधीसंवेद्य: प्रस्थाना-दिभावाऽभिव्यञ्जको दिगवलोकनादिः / आह च"अवलोयणं दिसाणं, वियंभणं साडयस्स संठवणं। आसणसिढिलीकरणं, पट्ठियलिंगाइँ एयाई। उत्त, पाई.१अ / यदुक्तम"अवलोकनं दिशाना, विजृम्भणं शाटकस्य संवरणम्। आसनशिथिलीकरणं, प्रस्थितलिङ्गानि चैतानि।। उत्त० 1 अ। "आगारेहिँ सरेहि य||१४०x॥ आकारा:-शरीरगता भावविशेषाः / व्य०१ उ० (विस्तरोऽस्य आगारलक्खण' शब्दे-ऽसिमन्नेव भागेवक्ष्यते)। भावे घञ्। हृद्गतभावावेदने, इङ्गिते च / वाच.। आक्रियन्त इत्याकारा आगृह्यन्त इति भावना / सर्वथा कायोत्सर्गापवदे, आव०५ अ.। लक। कायोत्सर्गाकारानभिधायोक्तम्- 'एवमादिएहिं आगारेहिं अभग्गो अविराहिओ होज्ज मे काउस्सगो" (सूत्र-३+)त्ति। ला आव. (तेच 'काउस्सग्ग' शब्दे तृतीयभागे वर्णयिष्यते)। आमादया मर्यादाख्यापनार्थम् आक्रियन्तेविधीयन्ते प्रत्याखान-भङ्गपरिहार्थमित्याकाराः। प्रत्याख्यानापवादहेतावनाभोगादिके स्था.१० ठा० ३ऊ। प्रक। पञ्चा०। आव।"आगारेहिँ विसुद्धं "||105+ll आकारैः- अनाभोगादिभिः। पं० व०२ द्वार। "गहणे आगारेसुं''||४+|| आकारेषु-प्रत्याख्यानापवादेषु। पञ्चा०५ विव०। "दो चेव नमुक्कारे आगारा"||५०८+।। आकारो हि नाम-प्रत्याख्यानाऽपवादहेतु: / पं.व.२ द्वार / (कस्य प्रत्याख्यानस्य कत्याकारा:)नवकारपोर (रि) (रु) सीए, पुरिमलेक्कासणेगठाणे / आयंबिलऽभत्तट्टे, चरिमे अ अभिग्गहे विगई / / 106|| दो छच सत्त अह य, सत्तट्ट य पंच छच पाणम्मि। चउ पंच अट्ट नवए, पत्तेअंपिंडए नवए / / 107|| 'नमस्कार' इति-उपलक्षणत्वात् नमस्कारसहिते पौरुष्यां पुरिमार्द्ध एकासने एकस्थाने च आयाम्ले अभक्तार्थे चरमे च अभिग्रहे विकृती, किं ?- यथासङ्ख्यमेते आकारा:, द्वौषट्सप्त अष्टौ च सप्त अष्टौ च पञ्च षट् (पाने) चतुः पश नवाऽष्टौ प्रत्येकं, पिण्डके नवक इति गाथाद्याक्षरार्थः // 106 / 107 / / भावार्थमाहदो चेव नमुक्कारे, आगारा छच पोरिसीए उ। सत्तेव य पुरिमड्डे, एकासणगम्मि अद्वेव |108ll सत्तेकट्ठाणस्स उ, अटेवाऽऽयंबिलस्स आगारा। पंच अभत्तहस्स उ, छप्पाणे चरिम चत्तारि।।१०।। पंच चउरो अभिग्गह, निव्विइए अट्ठ नव य आगारा। अप्पावरणे पंच उ, हवंतिसेसेसुचतारि||१०|| णवणी उग्गाहिमए, अहवदहि पिसिअघय गुले चेव। नव आगारा तेर्सि, सेसदवाणंच अटेव ||11|| द्वावेव नमस्कारे आकारौ, इह नमस्कारग्रहणात् नमस्कार-सहितं गृह्यते, तत्र द्वावेवाकारों, आकारो हि नामप्रत्याख्यानापवादहेतु:, इह च सूत्रम्-"सूरे उग्गए नमुक्कार-सहिअंपञ्चक्खाइ चउव्विहंपि आहारं असणं, पाणं, खाइभ, साइम, अण्णत्थणाभोगेणं सहसागारेणं वो सिरइ" सूत्रार्थः प्रकट एव, आकारार्थस्त्वयम्आभोगनमाभोग: न आभोगोऽनाभोगः; अत्यन्तविस्मृतिरित्यर्थः तेन, अनाभोगं मुक्त्वेत्यर्थः, अथ सहसा करणं सहसाकारः; अतिप्रवृत्त- योगानिवर्त्तनमित्यर्थः, 'षट्च पौरुष्यांतु' इह पौरुषीनाम