________________ आगाढवयण 103 अभिधानराजेन्द्रः भाग 2 आगाढा परसमएसु गतागमो उप्पण्णपइतो वादी बहु अल्पकषायः क्रियासु दक्ष: स्थूर: तनुईक्ष: क्षमापूरदेहाको तणुदेहे हीणेण सह विरोधो घट्टेमो णिचं उवरिं मडहसरीरेहिं को विरोहण, णिदं च करेंति, थुतीय, परमप्पणो कहतरं णाउं परवयणपयोगवसा पुव्वुत्तरमप्पणो देति एतेसामन्नतरं आगाढं जो वदति तस्सिमा सोही। गाहाछेदादी आरोवण, नेयव्वा जाव मासियं लहुगं। आयरिए वसभमि य, भिक्खुंमि य खुडुए चेव / / 16 / / आयरिओ आयरियं, आगाढं वयति पावई छेयं / वसभे छग्गुरु भिक्खु-म्मि छल्लहू खुड्डुए गुरुगा / / 17 / / आयरिओ आयरियं आगाढं वदति- छेदो, आयरिओ वसभं ह, आयरिओ भिक्खुंह, आयरिओ खुत्ते ह। गाहावसमे छग्गुरुगाई, छल्लहुगा भिक्खुखुड़ें गुरुगाई। अंता पुण सिं चउ लहु, मासगुरू मासलहुओ य / / 1 / / वसभो आयरियं आगाढं वदति ह, खुत्तो वसभं हृ, खुत्तो खुत्तं, अहवा अन्यथा प्रायश्चित्तक्रमः। गाहापंचण्हापरियारइ, छेया एकेकहासणा अहवा। राइंदियवीसंऽतं, चउण्ह चत्तारि अविसिट्ठा ||19|| आयरियवसभभिक्खुंयरो खुत्तो यच्छेदादी वीसए रातिदियाई अंतेणं चेव वारणियप्पओगेणं वारेयव्वं, जत्थ जत्थ चउगुरुगं तत्थ तत्थ सुत्तणिवाओ दट्ठट्वो, अहवा-पुव्वुत्ताण चउण्हं चउगुरुगं तवकालविसेसियं, अहवा-सव्वेसिं अविसिटुंचउ। गाहाजंचेव परट्ठाणे, आसायंताण पावए ओम। तं चेव य ओमो विय, आसाइंतो विराइणियं / / 20 / / परद्वाणं परप्रधानं, ज्येष्ठमित्यर्थः। जसो ओमं आसादेंतोपावति ओमे वितंचेव जेटुं आसादेंतोपावति। गाहाएएसामन्नयर, आगाढं जो वदे भयंताएं। सो आणाअणवत्थं, मिच्छत्तविराधणं पावे ||21|| असंखडादयो दोसा पक्खाऽपक्खगहणे य गच्छभेदा: कारणे भणेज्जाऽवि। नि.चू. 10 उ०। णय णिच्छयमावसिया, छटुंबल्ली फलाऽवि संबद्धा। इति हरिसगमणचोदण- आगाढं चोदितो भणति ||1|| कारणे-वासावासे भायं णाणं कसेणं कतेणं वसित्ता पासति। तं बीओ | जायपुत्तं भंडाओ ताहे सो हरिसितो भणति-ण णित्थयामो वसित्ता मम वादेसु अतीव बल्लीओ पसारिता ण केवलं पसरिता तो पभूता फलावि संबद्धा न केवलं संबद्धा प्रायशो निष्पन्ना। अभिस्समो पादेतं एवं भणंतं कोऽविसाधू पडिचोएज्जा। मा अज्जो ! एवं भणाहिण वट्टति। ततो सो पडिचोदणाएरुट्ठोफरुसंवदेज्ज। तत्प्रतिषधार्थमिदं सूत्रमारभ्यतेजे भिक्खू भिक्खूणं आगाढं वदइ वदंतं वा साइज्जइशा. जे भिक्खू भिक्खूणं फरुसंवदइ वदंतं वा साइज्जहाशा जे भिक्खू भिक्खूणं आगाढफरुसं- वदइ वदंतं वा साइज्जइ || आगाढ-फरुस-मीसग-दसमुद्देसंमि वणियं पुत्वं / तंचेव विवज्जंतो, सो पावति आणमादीणि||l नि चू, 15 उा जे भिक्खू अण्णउत्थियं वा गारत्थियं वा आगाढंवदइ वदंतं वा साइज्जइ||९|| जे भिक्खू अण्णउत्थियं वा गारत्थियं वा फरुसंवदइ वदंतं वा साइज्जइ ||1oll जे भिक्खू अण्णउत्थियं वा गारत्थियं वा आगाढफरुसंवदइ वदंते वा साइज्जइ ||19|| नि.चू-१३ उ०। आगाठफरुसमीसग-दसमुहेसंमि वण्णितं पुवं / गिहिअण्णतित्थिएहि व, ते चेव य हॉति तेरसमे // 25|| जहा दसमुद्देसे भदंतं प्रति आगाढफरुसमीसगसुत्ता भणिता, तह इह गिहत्थ अण्णउत्थियं प्रति वक्तव्या, इमेहिं जातिमत्तिएहिं गिहत्थं अण्णतित्थियं वा ऊणतरं परिभवंतो आगाढं फरुसंवा भणति। निचू. १३ऊ। आगाठसुय-न (आगाढश्रुत) श्रुतभेदे, नि.चू / आगाढसुयं भगवतीमाइ, अणागाढं आयारमाति ति। निचू.१ऊ1"आगाढे एवमत्थेवि''||२४+|| आगाढे तु-उत्तराध्ययन- भगवत्यादिकेश्रुते। जीत। प्रागाढाऽऽगाढकारण-न. (आगाढाऽऽगाढकारण) तथाविधे प्रयोजने, "अण्णत्थ आगाढाऽऽगादेहिं' (सूत्र-६६+) अन्यत्र-तथाविधप्रयोजनात्। आचा०२ श्रु०१ चू.२ अ 1 उ.। भिक्खू य बहुस्सुए बब्भागमे बहुआगाढाऽऽगाढेसु कारणेसु माई मुसावाई। (सूत्र-२३४) (इंद संपूर्ण सूत्रम् 'उद्देस' शब्दे अस्मिन्नेव भागे व्याख्या सहितं दर्शयिष्यते।) कुलप्राप्तं गणप्राप्तं संघप्राप्तं यत् सचितादिकं व्यवहारेण छेतव्यं कायं वा आगाढाऽऽगाढं कारणे तेषु आगाढाऽऽगाढेषु / व्य० 3 उ०। आगाढाऽऽगाढकारणदीनि पदानि व्याचिख्यासुराह (भाष्य-कृत)कुलगणसंघप्पत्तं, सचित्तादी तुकारणागाढं॥२८५४|| सचित्त निमित्तोऽचित्तनिमित्तो वा यो व्यवहार: कुले क्षिप्तो यथेदं सचित्तादिकं विवादास्पदीभूतं कुलेन छेत्तव्यमिति तत्कुलप्राप्त-मेवं गणप्राप्तं सङ्घप्राप्तं भावनीयम्, यत्र यत्सचित्तादिकं विवादास्पदीभूतं व्यवहारेण छेद्यतया कुलप्राप्तं वा गणप्राप्तं वा तत्कारणाऽऽगाढं कारणम्। व्य.३ऊ।