________________ आगाढवयण 102 अभिधानराजेन्द्रः भाग 2 आगाढवयण आगाढवयण-न. (आगाढवचन) अत्यर्थ गाढम् आगाढम् / "गाढुत्तगृहणकर, गाहेउं व तेण आगाद" (3+) / गाढं उत्तं गाढुत्तं तं केरिसं गृहणकरं अन्यस्थाख्यातुं न शक्यते। अथवा- शरीरस्योष्मा येनोक्तेन जायते तमागाढम् इत्युक्त- लक्षणे वचने, नि. चू. 10 उ०। सूत्रम्जे भिक्खू भदंतं आगाढं वयइ वदंतं वा साइज्जइ ||1|| आगाढवचन-परुषवचना-ऽऽगाढपरुषवचननिषेधःमा मुंज रायपिंडं-ति चोदितो तत्थ मुच्छितो गिद्धो। खुज्जाती माल वचह,आगाढंच उप्पती दसमेशा गुरुणा वेतितो मुच्छियो गिद्धो एकार्थवचने, अहवा- तं भुंजतो संजमाऽसंजमेण जाणइ, मूर्च्छितवत् मूर्च्छितो अभिलाषमात्र- गृद्धः, अहवा-खुज्जादियाणमालयं वच्चहेति चोदितो आगाढ- वयण भणेज्जा एस उप्पत्ती आगाढवयणस्सदसमुद्देसगस्सएस संबंधो। (1 सूत्रव्याख्या). 'जे' इति णिद्देसे भिक्खू पुव्वव- पिणओ, 'भदि' कल्याणे, सुखे च। दीप्ति-स्तुति-सौख्येषु वा. मोहात्मस्य सिलोकः / भदंतो- आचार्या अत्यर्थम्- आगाढं, 'वद' व्यक्तायां वाचि, अण्णं वा वदति-अणुमोदति। णिज्जुत्तीगाहाआगाढं पिय दुविधं, होइ असूआए तह पसूयाए। एएसिं द्विविधम्-दोएहं पिपडूवणं वोच्छं॥शा आगाढंद्विविधम्-असूताये, सूताएवा। आगाढफरुसोभय-सुत्ताण तिण्ह वि इमं सई वा। गाहागादत्तगृहणकर,गाहेउं व तेण आगाढं। णेहरहितं तु फरुसं, उभए संजोयणा णवरं / / 3 / / गाढम् - उक्तं गाढुत्तं,तं केरिसं-गृहणकर- अन्यस्याख्यातुं न शक्यते। अहवा-शरीरस्योष्मा येनोक्तेन जायते तमागाढं, नेहरहियं णिप्पिवासं, फरुसं भण्णति / गाढफरुसं-उभयं ततियसुत्ते जोगो दोण्ह वि, सूयाऽसूयवयणाणं इमेहिं दारेहिं सरूवं जाणियव्वं / गाहाजातिकुलरूवभासा, धणबलपरियागजसत्तवेलामे। सत्तवयबुद्धिधारण, उम्गहसीले समायारी || अम्हे मोर जातिहीणा, जातीमंतेहिं को विरोहेण / एस असूया सूया, तु णवरं परवत्थुणिद्देसो ||5|| लोकप्रसिद्ध उल्लिंधितवचनं तव अत्र तादृशं न गृहीतव्यम् / इह तुपरं दोषेण सूचयति; स्पष्टमेवदोष भासतीत्यर्थ: / परवत्थुणिद्देसो णाम-'भदंतं' चेव भण्णति, तुम जातिहीणो त्ति। गाहाअम्हे मोर कुलहीणा, को कुलपुत्तेहि सह विरोहेणं / एस असूया सूया, तु णवरं परवत्थुणिद्देसो / / 6 / / अम्हे मोर रूवहीणा, सरूवदेहेसु को विरोहेण। एस असूया सूया, तु णवरं परवत्थुणिद्देसो / / 7 / 1- 'मो' इत्यसात्मनिर्देशे, (6) गाथा विवरणे वक्ष्याते चूर्णिकारः / अम्हे मो अकतमुहा, अलं विवाएण णेकत्तमुहेहिं। एस असूया सूया, तु णवरं परवत्थुणिद्देसो ll वाग्मीकृतमुखभासाए द्वितीयव्याख्यानम्। गाहाखरफरुसणिठुरंणे, वक्कं तुज्जं मो महुरगंभीरं / एस असूया सूया, तु णवरं परवत्थुणिद्देसो / / 9 / / सरोसवणियमिअकंतं खरं प्रणयनं हणि तण्हं फरुसं-जगा- रादियं अणुवयारं णिरं। 'मो' इत्यात्मनिर्देशे, अक्खरेहिं मितं अत्थमभिधाणेहिं मधुरं सरेण गंभीरं। गाहाअम्हे मो धणहीणा, आसि अगारंमि इडिमं तुज्जे। एस असूया सूया, तु णवरं परवत्थुणिद्देसो / / 10 / / एमेव सेसएसु वि, जोएयव्वा असूय-सूयाओ। अत्तगता तु असूया, सूया पुण पागडं भणिया ||11|| अप्पणो दोसं भासति, ण परस्स, एसा असूया। ण अप्पणो परस्स फुडमेवदोसं भासतिएसा सूया। सूयतीवसूया। औरसबलयुक्तो बलवान् / परियाओ- प्रव्रज्याकालः / सक्तो वा सक्तः- प्रथमे वयसि वर्तमान:, त्रिदशवत् वयोवो वा जंमि वए ठितो तस्स तदा गुणवासंति उप्पत्तियादिबुद्धिजुत्तो बुद्धिमं धारणा दढस्मृति: बहुबहुविधक्षिप्रानिश्रिता:- संदिग्धं बुवाणा उग्गहं करेंति, अक्कोहादिणा सालेवे चक्कबालसामायारीपज्जुत्तो कुसलो वा एते अत्था सव्ये सूयाऽसूएहिं भाणियव्वा। गाहाएक्केक्का सा दुविधा, संतमसंताय अत्तणि परे य। पचक्खपरोक्खाऽविय, असंतपञ्चक्खदोसयरा ||1|| आत्मगता असूया। परगता सूया। असूया-संता, असंता य / सूया विसंता, असंताय।जहत्थेण ठियं संतं अभूतार्थं अनृतं, असंतं- परस्स जं पभासति पचक्खं महंतदोसतरं भवति, अहवा- इमेहिं अप्पाणं, परं वा, पसंसति, जिंदति वा। गाहागणि वायते बहुसुते, सेहा वाऽऽयरियधम्मकहिवादी। अप्पकसाए थूले, तणुए दीहे य मडहे य||१३| अम्हे खमणा णगणी, को गणवसमेहिं सह विरोहेण / एस असूया सूया, तुणवरं परवत्थुणिद्देसो / / 14 / / अगणिं तु हासषादीहिँ अगणिं व गणिं पूयागणिं च / एवं सेसपएसु वि, सप्पडिपक्खं तु नेयव्वं / / 15 / / सेसा पादा बहुसुतादीया निवित्तं, बहुयं च सुयं बहुस्सुतो, तिविधोमेहावी- गहणधारणमेधावी य, आयरियोगच्छाहिवती, तत्थेवं भासति-अम्हे के? आयरियत्तस्स जे सामायारिं पि ण याणामो। अहवा-भणति तुम को आयरियत्तस्स जो सामायारि पिण याणसि, चतुविहाए अक्खेवणियमादियाए धम्मकहाए लखीए जुत्तो ससमय