SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ आगाढ 101 अभिधानराजेन्द्रः भाग 2 आगाढमुसावाइ उक्कोसेण ओमोयरियाए वा जा जयणा आहाराइसु एयं कालाऽऽगाढं। एवमादिकमाशुधाति सर्वमप्यागाढम् / एतद्विपरीतं तु चिरघाति पं.चू। कुष्ठादिरोगात्मकम्- अनागाढम्। बृ० 1 0 2 प्रक०। नि. चूछ / ग० / इथाणिं भावाऽऽगाढं ('गच्छसारणा' शब्दे तृतीय भागेऽत्र विस्तरो वक्ष्यते) अवश्यकर्त्तव्ये अतिउक्कडं च दुक्खं,अप्पा वा वेदणा भये आसुं। कार्ये, ग। एतेहि कारणेहि, भावाऽऽगाढं वियाणाहि॥ अणगाढे आगाढं, करति आगाठे अणगाढं // 199|| अचुक्कडसूलादी, अहिडक्काई तु वेदणा अप्पा। आगाढम्-अवश्यकर्त्तव्यं ग्लानप्रतिजागरणादिकं न आगाढम् अनागाढं तत्थऽग्गि तावणादी, दाहच्छेदोवगाढादी|पं.भा.।। तस्मिन् अनागावे; कार्य इति शेषः / आगाढम्- अवश्यकर्त्तव्यमिति कृत्वा कुर्वन्तीत्यर्थः। तथा आगाढे- अवश्यकर्त्तव्ये कार्ये। अनागाढं कार्य येन 'अइउक्कड च' अइउक्कडंति- विसूइयाइ अहिदह्रविसं अप्पा वा कृतेन विनाऽपि सरति; तत्कार्यं कुर्वन्तीत्यर्थः / अथवावेयणा हिययसूलाइ तत्थ अम्गी कंदाइं वा परित्ताणं ताइ दायव्वं एयं अनागाढयोगानुष्ठाने वर्तमाने; आगाढयोगानुष्ठानं कुर्वन्ति / तथाभावाऽऽगाढं / पं. चू। आगाढयोगानुष्ठाने अना-गाढयोगानुष्ठानं कुर्वन्ति स्वच्छन्दा: / ग०३ (पुरुषाऽऽगाढम्) अधिः। औत्पत्तिकेकार्थे चा आगाढं तु किंचिदौत्पत्तिकं कार्यम् / बृ० जंमि विणढे गच्छ-स्स विणासो तह य णाणचरणाणं। 1 उ.३ प्रक। "आगाढमुसावाई"||३७२४|| आगाढे-कुलकार्ये एतेहि कारणेहिं, पुरिसाऽऽगाढं वियाणाहि।।। संघकार्ये वेति। व्य. 3 उ! तस्स तु सुद्धालंभे, जावज्जीवं पि होत सुद्धणं / करणे य विवचासं,करेइ आगढ्ऽणागाढं / / 7224|| कायव्वं तु य णियमा, पुरिसाऽऽगाढं भवे एतं // आगाढे-ग्लानादिकार्ये अनागाढं त्रिः कृत्वा परिभ्रमणा-दिलक्षणम्, जेण कुलं आतत्तं,तं पुरिसं आदरेण रक्खाहि। अनागाढं वा आगाढं सद्य: प्रतिसेवनात्मकं करोति। बृ.१ उ. 1 प्रक०। ण हु तुंबूमि विणढे, अरया साहारगा होति / पं. भा०। आगाढे- राजद्विष्टादिककार्थे। बृ१३प्रका अभिगृहीतमिथ्यादर्शने, पुरिसाऽऽगाढे-जंमि विणद्वेगच्छस्स विणासो नाणदरिसण-चरित्ताईणं पुं.। आगाढ:अभिगृहीतमिथ्यादर्शनः / बृ.१ उ.२ प्रक०। विणासो। न हु तुबुमि विणढे गाहा-ताहे तस्स असुद्धेणावि कीरइ जाव | आगाढजोग- पुं. (आगाढयोग) योगभेदे, नि. चू। जीवइ एयं पुरिसाऽऽगाढं / पं.चू. आगाठमणागाळे, दुविहे जोगे समासतो होति ||36+|| (चिकित्साऽऽगाढम्) जोगो दुविहो-आगाढोय, अनागाढो या आगाढंतु राजम्मि जोगेजतणा संजोगदिट्ठपाढी, फासुगउवदेसणासु जो कुसलो। सो आगाढो यथा "भगवती" त्यादि / नि. चू. 1 उ.। बृ०। (अत्र एतारिसस्स असती, णायव्वं तिगिच्छमागाढं॥ विशेषव्याख्यानम् 'अज्जा' शब्दे प्रथमभागे 220 पृष्ठे गतम्।) मज्जणतूलिविभासा, अरणे पाउरणए य पाणे य / आगाठपण्ण- न. (आगाढप्रज्ञ) शास्त्रे, व्या "आगाढपण्णेसु य केवडियाण पहाणे, अन्नध वत्तो गिलाणो तु / / पं.भा०।। भावियप्पा''||३७४|| आगाढप्रज्ञानिशास्त्राणि तेषु भावितात्मातात्पर्य्यसंयोगदिट्ठपाढी-वेज्जस्स वा संयोगदिट्ठपाढिस्स असइ गीयत्थ- ग्राहितया तत्रातीवनिष्पन्नमति: / व्य०३ उ०। संविग्गस्सा ताहे गीयत्थवेज्जस्स जा पाहुडिया कीरइपहाणभोयण- आगाढपण्ह-पुं०(आगाढप्रश्न) अत्यन्तदुर्भेदप्रश्रे, व्य०। चोयणाइतं सद्दहइा एवं तिगिच्छाऽऽगाढं। पं.चू। "आगाढपण्हेसु य संथवेसु"॥२७०+11 आगाढप्रश्श्रेषु वाऽत्यसहायाऽऽगाढम् न्तदुर्भेदप्रश्नेषु परिचयेषु सत्स्विति। व्य.१ उ०। हुज्ज व सहायरहितो, अव्वत्ता वाऽवि अहव असमत्था। आगाढपरियावण- न. (आगाढपरितापन) बहुतमपीडोत्पाद- नात्मके एय सहायाऽऽगाढं, तम्हाणु मुणी ण विहरेज्जा। पं.भा०४ परितापे,जीत।"आगाढपरियावणुहवणे"||३१४|बहुतमपीडोत्पादनं कल्प.1 चाऽऽगाढम् / जीत। होज्ज व सहायसहाया वासावासे नत्थि अवत्तव्वया सुत्तेण वा दोसाय | आगाढमुसावाइ-(न)त्रि. (आगाढमृषावादिन) आगाढे-कुलकायें, हिंडमाणस्स वा एगाणियस्स ताहे एगत्थ अत्थइ एगं अत्थंतो गणकार्ये, संजकार्य वा अनाभाव्यस्य आभाव्यस्य वा (नाभाव्यस्य वा) अपायच्छितो जाव सहाए न लभइ पाउग्गे, एयं सहायाऽऽगाढ़। पं.चू०४ ज्ञानतया रागद्वेषाज्ञानस्य वा भणनात् मृषावदतीत्येवंशील कल्प। आशुघातिनि अहिदशनादिकेकारणे च / वृक। आगाढमृषावादी। कार्ये सति मृषावादिनि। व्यः। अहिडक्कविसविसूइय-सज्जक्खयसूलमागाढं ||14|| आगाढमुसावादी, बितियतइए उलोवेति वएउ ||372+|| अहिना- सर्पणदष्टः कश्चित्साधुः, विषं वा केनचिद्भक्ता- दिमिश्रंदत्तं, आगाढे मृषावादी द्वितीयमृषावादादत्तादानविरतिरूपे व्रते लोपयति। विसूचिका दा कस्यापिजाता,सद्यःक्षयकारिवा कस्यापिशूलमुत्पन्नम् व्य. 3 उा ('उद्देस' शब्देऽस्मिन्नेव भागेऽत्र विस्तरं वक्ष्यामि)
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy