________________ आगाढ 100 अभिधानराजेन्द्रः भाग 2 आगाढ ज्ञानमाचाराऽऽदि, दर्शनं दर्शनविशुद्धिकारकाणि शास्त्राणि तदर्थमध्वानं गच्छेत्, चारित्रार्थ नाम-यत्र देशे स्त्रीदोषा वा भवन्ति तं परित्यज्य देशान्तरं गन्तव्यम्। एएहिं कारणेहिं, आगाढेहिं तु गम्ममाणेहिं। उवगरणपुव्वं गहिऊ-ण पडिलेहिएण गंतव्वं / / 929|| एतै:- अशिवादिभिः कारणैरागाढे रेव गम्यमानै:- प्राप्यमाणैः उपकरणमध्वप्रायोग्यं गृहीत्वा पूर्वं गमनात् प्राक् प्रत्युपेक्षितः सम्यक् शुद्धाऽशुद्धतया निरूपितोय: स सार्थस्तेन सह गन्तव्यम्। बृ.१ ऊ३ प्रक०। (ग्लानवैयावृत्यमधिकृत्योक्तम्)- आगाढे कारणजाते सति वैयावृत्त्यं कुर्यादपि, परित्यजेद्वा ग्लानं, किं पुनस्तत्कारण- जातम्। बृ० 1 उ०२ प्रकला इति 'गिलाण' शब्दे तृतीयभागे 893 पृष्ठे वक्ष्यते।) अणुवसमते निग्गमों, लिंगविवेगेण होइ आगाढे। देसंतरसंकमणं, भिक्खुगमादी कुलिंगेणं / / 270 / / अनुपशमयति- उपशममकुर्वति राशि निर्गमो भवतिः कथमित्याहलिङ्गविवेकेन-लिङ्गपरित्यागेन; गृहस्थलिङ्गेने-त्यर्थः। अथ तथाऽपिन मुश्चति गाढकोपावेशात्, तत आह- अगाढम् अत्यन्तप्रकोपतो गाढममोक्षणे भिक्षुकादिलिङ्गेन देशान्तरसंक्रमणं कर्तव्यम्। अशिवाऽऽदौ वा कारणे समुपस्थिते देशान्तरगमनं किल कर्त्तव्यम्। व्य०१ उ.। ("असिवे," इत्यादिगाथाभि: 'आगाढ' स्वरूपं 'कालकप्प' शब्दे तृतीयभागे 489 पृष्ठे वक्ष्यते) आगाढे अन्नलिंग, कालक्खेवो य होति गमणं वा / 994 / आगाढे-राजद्विष्टा बृ.१ उ. 3 प्रक०। (आहारमधिकृत्याऽऽगाढस्य भेदा:) किं पुण आगाद, अणागाढं वा। तत्थिमं आगाढं समासतोचउविह। गाहाअद्धाणे ओमे वा, गेलण्ण-परिण-दुल्लभे दव्वे / आगाढं नायव्वं, मुत्तूण होतिऽणागाढा ||190 / / इमं खेत्ताऽऽगाढं अद्धाणपडिवण्णगाढं सव्वं जाहं असंथरणं तं गाढा इमं कालाऽऽगाढ ओमकाले जं असंथरणं तंगाढं। इमे गिलाणपरिना दोऽवि भावाऽऽगाढं गिलाणस्स तद्दिवसं पायोग्ग जति न लब्भंति तो गिलाणो गाद परिण्णस्स असमाधाणे उप्पण्णे दिया रातो वा परिणाऽऽगाढं गिलाणस्स तद्विवसं पायोग्गं इह राती अहिगारो। इमं दव्वाऽऽगाढं 'दुल्लभदव्वे ति-सतपागसहस्सपागं, घयं, तेल्लं तेण साहुणो कज्ज तमि अलभंते दुल्लभदव्वाऽऽगाढा एवंविधं आगाढं नायव्वा पडिपक्खे अणागाढं। नि.चू.११ऊ। (विस्तरेणाऽऽगाढस्य भेदा:)दव्वे खेत्ते काले, भावे पुरिसे तिगिच्छे असहाए। एतेहिं कारणेहिं, सत्तविहं होइ आगाढं। पं.मा.४ कल्प। निचू। दव्वे ताव वेज्जो पुछियव्यो। जाव इयाणिंदव्वाणि उवइसइताव इयाणिं न पडिसेविज्जति / जहा एवं अम्ह न कप्पइ / जाहे उवइट्टाणि, ताहे ओमत्थइ परिहाणीए भण्णइ / पं.चू। (द्रव्याऽऽगाढम्)एगादीयवड्डीए, एगुत्तरिया य होति दव्वाणं। ओमत्थगपरिहाणी, दव्वागाढं वियाणाहि॥ जंयेति पुणो वेज्जो, सचित्तं दुल्लभं च दव्वं वा। अप्पडिहणतो अच्छति, उद्दिसिउंजाव सो ठाति // जाहे उद्दिवाणी, ताहे ओमत्थहाणिए भणति / अम्हे करेमो जोग्गं, अलंमें एयस्स किं कुणिमो // एवं तु हावयंता, खेत्तं कालं च भावमासज्ज। ता जूहंती जाव उ, लंभे जेसिं तु दव्वाणं / / अह पुण भणेज्ज एवं, अवस्समेत्तेहि कज्जदव्वेहि। एतं दव्वाऽऽगाढं तहिं जए पणगहाणीए॥ पं.भा. एगाइयवड्डीए अम्हे करेमु जोगं मम्मसु तं चेव जाव कलमसाली। खेत्तकालगाहा। तहेव य जहिं लाभो तहिं ठायंति। अहवा-भणेज्जा अवस्सिमाणि दव्वाणि जाणि दव्वाणि दुल्लहाणि परित्ताणह स तेल्लमाईणि वा तहि तं दव्वाऽऽगाढं पणगपरिहाणीए जयंति जाव चउगुरुएण वि गेण्हति। पं.चू। खेत्ताऽऽगाढमियाहिं गाहाखेत्ताऽऽगाढं इणमो, असतीखेत्ताण मासज्जोग्गाणं। असिवं वा अन्नत्थ, णदीव यवा होज्ज सद्धा तु // आयरियादि अहारग, अहवा अन्नत्थ सावता होज्ज। अंतर जहिं च गम्मति, बाला ताहे ण खुत्तियं वा / / एतेहि कारणेहिं,खेत्ताऽऽगाढंमि पुरिसे य। तो अत्थंति असढभावा, एगखेत्ते चि जयणाए। पं.भा. खेत्तस्सवा अलंभे असइ मासपाउग्गाणं खेताणं एगत्थ अत्थंति असिवं वा अनत्थ नई वा तीरंति गंतूण अकारगंवा आयरियाणं अन्नत्थ सावया वा तत्थ अंतरा वा दिग्घजाइया वा अन्नंमि देसे अंतरा वा ताहे एगत्थ अत्थंति अहवा-खेत्ताऽऽगाढं। पंचू! (कालाऽऽगाढम्)कालस्स वाऽवि असती, वासावासे वियारणा णऽत्थि। एतेहि कारणेहिं, कालाऽऽगाढं वियाणाहि॥ वासाजोगं खेत्तं, पडिलेहे तं तु कालेणं बहुतो। वचंताण य अंतर-वासं तु णिवडितुं पव्वत्तं / / डहरं वंतरखेत्तं, ताहे तं चेव पुव्वखेत्तं तु / गंतू वसती वासं, समतीते वा ति दस रात।पं.भा.।। कालओ कालेण बहुत्तो वासावसपाउगं खेत्तं वचंताणं अंतरावासंपडियं तंच अंतराखेत्त। संनिसद्धगंताहेतंचेव पुवपडिलेहियं खेत्ता जतिउल्लंता वि अइत्थिरा वा वासावासे जइ वासइ मग्गसिरे दस राया तिण्णि होंति