SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ आगमाऽऽभास 97 अमिधानराजेन्द्रः भाग 2 आगय अत्रोदाहरन्ति यत्तदागमिष्यद्भद्रम्। आगमिष्यत्कालभाविनि कल्याणे, प्रश्नः 1 आश्र० यथा मेकलकन्याकाया: कूले तालहिन्तायोकूले सुलभाः द्वार / आगमिष्यद्भद्रं यस्येति / आगमिष्यत्काल-भाविकल्याणवति, पिण्डखजूरा: सन्ति, त्वरितं गच्छत गच्छत शावका: इति||४|| स्था। रागाऽऽक्रान्तो ह्यनाप्त: पुरुष क्रीडापरवश: सन् आत्मनो विनोदार्थ समणस्सणं भगवओ महवीरस्स अट्ठसया अणुत्त-रोववाइयाणं किञ्चन वस्त्वन्तरमलभमान: शावकरपि समं क्रीडाभिलाषेणेदं गइकल्लाणाणंजाव आगमेसिभदाणं उक्कोसिया अणुत्तरोववाक्यमुच्चारयति। रत्ना०६ परि०। वाइसंपया होत्था ||1|| (सूत्र-६५३) *आगमिय- त्रि० (आगमिक) आगमादागत: ठञ्। आगमप्राप्ते, वाचा आगमिष्यत्भद्रं- निर्वाणलक्षणं येषां ते तथा। स्था०८ ठा०३ ऊ। आगमगम्ये च / पं. वा "आगमिअमागमेणं / / 991||" आगमिक आगामिभवे सेत्स्यमानत्वात्। कल्प.१ अधि०६क्षण / वस्त्वागमेन, यथा- स्वर्ग अप्सरस, उत्तरा: कुरव: इति। पं०व०४ द्वार। आगमिष्यद्भद्रकर्मकारणान्याहआगमित- त्रि० अधीते / वाच / गृहीते, "उववारो त्ति वा अहीतंति वा दसहि ठाणेहिं जीवा आगमेसिभहत्ताए कम्मं पगरेंति, तं जहाआगमियंति वा गृहीतंति वा एगट्ठा' नि.१ऊ। ज्ञाते, वाच।"नायं अनिदाणयाए 1. दिष्ठिसंपन्नयाए 2, जोगवाहियाए 3, आगमियं य एगटुं२०८४|| ज्ञातम् आगमितमित्येकार्थम्। व्य. 10 ऊ। खं तिखमणयाए 4, जिइंदियाए 5, अमाइल्लयाए 6, पठिते, प्रेरणे, णिच् क्ता यापिते, प्रापिते चा वाच०। अपासत्थयाए 7, सुसामन्नयाए 8, पवयणवच्छल्लयाए 9, आगमिस्स(त्)-- त्रि. (आगमिष्यत्) आगामिनि, "जे य आगमिस्सा पवयणउब्भावणयाए 10 / (सूत्र-७५८) अरहंता भगवंतो" (सूत्र-१२६+)। ये चागामिन: आचा० 1 श्रु०४०१ 'दसहिं' इत्यादि, आगमिष्यद-आगामिभवान्तरे भाविभद्रं-कल्याणं; उ.। आगामिनि काले,"किमस्सऽतीतं किंवाऽऽगमिस्सं."||| (सूत्र सुदेवत्त्वलक्षणमनन्तरं सुमानुषत्वप्राप्त्या मोक्षप्राप्ति- लक्षणं च येषां ते 197+) "किंवाऽऽगमिष्यति- आगामिनि काले सुखाभिलाषिणो आगमिष्यद्भद्रास्तेषां भाव: आगमिष्यद्भद्रता तस्यै आगमिष्यद्भद्रतायै; दु:खद्विषो भावीति। आचा०१ श्रु.३ ऊ। "सिजिस्सइ आगमिस्से णं" तदर्थमित्यर्थः, आगमिष्यद्भद्रतया वा-कर्म शुभप्रकृतिरूपं प्रकुर्वन्ति(सूत्र-६७२+) आगमिष्यति काले सेत्स्यति। स्था०९ठा०३ उठा "सो बध्नन्ति, तद्यथा-निदायते- लूयते ज्ञानाद्याराधनालता आनन्दरसोआगमिस्साए जिणो भविस्सइ'''आगमिस्साए' आयत्याम्। आगामिनि पेतमोक्षफला येन परशुनेव देवेन्द्रादिगुणद्धिप्रार्थनाऽध्यवसानन काले, आव. 3 अ"आगमिस्सा वि सुव्वया." (25+) आगामिनि तन्निदानम्- अविद्यमानं तद्यस्य सोऽनिदानस्तद्भावस्तत्ता तया चानन्ते काले तथाभूता: सत्संयमानुष्ठायिनो भविष्यन्ति। सूत्र०१ श्रु०१५ हेतुभूतया, निरुत्सुकतयेत्यर्थःश दृष्टिसम्पन्नतया-सम्यग्दृष्टितया। अ। "आगमिस्सं च पावगं," (214) आगामिनि काले यत्करिष्यते योगवाहितयाश्रुतोपधानकारितया, योगेन वा-समाधिना सर्वत्रानुत्सु कत्वलक्षणेन वहतीत्येवंशीलो योगवाही तद्धावस्तत्ता तया।३। क्षान्त्या तत्सर्वमिति। सूत्र.१ श्रु०८ अ "हवइ पुणो आगमिस्साणं' (514) 'आगमिस्साणं' ति- एष्यत्काले इत्यर्थः, प्राकृतत्वादत्रापि क्षमते इति क्षान्तिक्षमण: क्षान्ति-ग्रहणमसमर्थताताव्यवच्छेदार्थ यत:विभक्तिव्यत्ययः / आतु। "आगमिस्सेण होक्खइ''|| (1+) (सूत्र असमर्थोऽपि क्षेमत इति क्षान्तिक्षमणस्य भावस्तत्ता तया।४। जितेन्द्रियतया- करणनिग्रहेणापा 'अमाइल्लयाए' त्ति-माइल्लो५५९+) आगमिष्यता कालेन हेतुना भविष्यतीत्यर्थ:। स्था०७ठा०३ऊ। उत्तरकालभाविनि च / 'पडिक्कर्म आगमिस्साणं' (1 // 42 / / +) मायावांस्त- त्प्रतिषेधेनामायावांस्तद्भावस्तत्ता तया।६। तथा-पाचे बहिर्ता- नादीनां देशत: सर्वतो वा तिष्ठतीति पार्श्वस्थ:, (स्था.) आगमिष्याणाम्- उत्तरकालभाविनाम्। आतु,। (पार्श्वस्थलक्षणम् 'पासत्थ' शब्दे पञ्चमभागे दर्शयिष्यते) पार्श्वस्थस्य आग(म्म)मेत्ता- अव्य(आग(म्य)त्य) आ-गम-ल्यप् वा मोलोपेतुक्। भावः पार्श्वस्थता न सा अपार्श्वस्थता तया।७। तथा-शोभन: आगमनं कृत्वेत्यर्थे वाच। ज्ञात्वेत्यर्थे, "आगमेत्ता आणविज्जा" (सूत्र पार्श्वस्थादिदोषवर्जिततया मूलोत्तरगुणसम्पन्नतया च स चासौ श्रमणश्च 159+) ज्ञात्वाआज्ञापयेदिति! आचा.१ श्रु०५०४ ऊ।"आगम्मुक्कु साधु: सुश्रमणस्तद्रावस्तत्ता तयादा तथा-प्रकृष्ट-प्रशस्तं; प्रगतं वा डुओ संतो"||२२४|| आगत्योत्कुटुक: त्यक्तासन इति। उत्त० 1 अ०। वचनम्-आगम:-प्रवचन-द्वादशाङ्गं तदाधारो वा सङ्घस्तस्य वत्सलता आगमेयव्व-त्रि. (आगमयितव्य) आगमनम्- आगमनपरि- ज्ञानम् / हितकारिता प्रत्यनीकत्वादिनिरासेनितिप्रवचनवत्सलता तया९तथातदगोचरत्वमानयितव्ये, बृ०१ उ०२ प्रका प्रवचनस्यद्वादशङ्गस्योद्भावनम्- प्रभावनं प्रावचनिकत्वधर्मकथावादाआगमेसि(त्)- त्रि. (आगमिष्यत्) आगामिनि, स्था०८ ठा०३ दिलब्धिभिर्वर्णवादजननं प्रवचनोद्भावन तदेव प्रवचनोदावनता तयेति। ऊ। कल्प। आगमिष्यति काले, प्रश्न. 1 संव, द्वार। २०ास्था०१० ठा०३ उ आगमेसिभद्द- न. (आगमिष्यद्भद्र) आगमिष्यति काले भद्रं कल्याणे | आगय-- त्रि. (आगत) आ-गम्-क्त / आयाते, / विशे०। मा
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy