________________ आगमववहारि 96 अभिधानराजेन्द्रः भाग 2 आगमाऽऽभास केवलिमणोहि चोद्दस, दस-नवपुव्वी उनायव्वो / / 135|| बैंति सुयनाणलंभ, तत्राऽऽगमतो व्यवहारी षड्विधः, तद्यथा-केवली-केवलज्ञानी तं पुव्वविसारदा धीरा ||183 / / (सूत्र 58+) 'मणोहि ति-पदैकदेशे पदसमुदायपचारात् मन:पर्याय-ज्ञानी, आ-अभिविधिना सकलश्रुतिविषयव्याप्तिरूपेण मर्यादया वा अवधिज्ञानी, 'चोद्दसदसनवपुवी ति-पूर्वि-शब्द: प्रत्येकमभिसम्बध्यते यथाऽवस्थितप्ररूपणारूपया गम्यन्ते-परिछिद्यन्ते अर्था: येन स आगमः। चतुर्दशपूर्वी दशपूर्वी नवमपूर्वी च ज्ञातव्या एते चागमव्यवहारिण: नं.।"पुनाम्निघ:"।५।३१३०।। (सिद्धेहे.) इति करणेघ:। आ०म०१ अ. प्रत्यक्षज्ञानिन उच्यन्ते; चतुर्दशादिपूर्वबल- समुत्थस्यापि ज्ञानस्य 21 गाथा टी०। स चैवं व्युत्पत्त्या अवधिकेवलादिलक्षणोऽपि भवति प्रत्यक्षतुल्यत्त्वात्। व्य० 1 उ। जी०। (विस्तरत: आगमव्यवहारिण: ततस्तद्व्यवच्छेदार्थं विशेषणान्तरमाह- शास्त्रेति- शिष्यतेऽनेनेति 'आगमक्वहार' शब्देऽस्मिन्नेव भागेऽनुपदमेवोक्ता:) शास्त्रम् आगमरूपं शास्त्रम् आगमशास्त्रम् आगमग्रहणेन षष्टितन्त्रादिआगमविहि-पु. (आगमविधि) आगमो- गणधरादिविरचित कुशास्त्रव्यवच्छेदः, तेषां यथावस्थितार्थप्रकाशनाभावतोऽनाग- मत्वात् शास्त्रपद्धतिस्तस्य विधिः। आगमन्याये, दर्शक। आगमशास्त्रस्य ग्रहणमागमशास्त्रग्रहणं यद् बुद्धिगुणै- वक्ष्यमाणैः जावज्जीवं आगम- विहिणा चारित्तपालणं पढमो।(९) कारणभूतैरष्टभिर्दृष्ट, तदेव ग्रहणं श्रुतज्ञानस्य लाभंब्रुवते पूर्वेषु विशारदा: तत्र यावज्जीवं- यावत्प्राणधारणं; नतु परपरिकल्पितन्यायेने-त्यर्थः। विपश्चित: धीरा-व्रतपालने स्थिरा:, किमुक्तं भवति-यदेव आगमो-गणधरादिविरचितशास्त्रपद्धतिस्तस्य विधिस्तेनआगमन्या- जिनप्रणीतप्रवचनार्थपरिज्ञानं तदेव परमार्थत: श्रुतज्ञानं; न शेषमिति। येनेत्यर्थः। वयोरिक्तीकरणं चारित्रं तस्य पालनं यत्तत्सकलसमितिगुप्ति- नंगा विशेआ०म०। आ.चू। प्रत्युपेक्षणाद्यनुष्ठानकरणं, तत्किमित्याह- प्रथम:-आद्यस्तस्य / आगमसिद्ध- पं. (आगमसिद्ध) आगमो-द्वादशाङ्गं प्रवचनम् मुख्यवृत्त्यैव समस्तसमीहि-तप्रापकत्वेन प्रधानत्वात्। दर्श०३ तत्त्व।। तत्रासाधारणार्थावगमात् सिद्ध आगमसिद्धः। सिद्धभेदे, ध०२ अधिक। आगमवीमंस- पु. (आगमविमर्श) आगमपरिभावने, व्य. 10 आगमसिद्धो सव्वंड-गपारओ गोयमो व्व गुणरासी। उ०। (आगमविमर्शस्वरूपं विस्तरत: "जइ आगमो०।।२३४।।" इत्यादि आगमसिद्धः सर्वाङ्गपारगो-द्वादशाङ्गवित् अयं च महातिशय- वानेव, व्यवहारदशमोद्देशगाथया आगमववहार' शब्देऽस्मिन्नेव भागेऽनुपद यत उक्तम्- "संखाता ते वि भवे साहइ," इत्यादि इयं, च गौतम! मेवोक्तम्) अवगुणराशिरवगन्तव्य: अत्र भूयांस: सातिशयवेष्टिता उदाहरणम्। आ. आगमसंपण्ण- पुं० (आगमसम्पन्न) विशिष्टश्रुतधरे, दशा 1 अ। म. 1 अा भावार्थः कथानकदिवसेयः, तच्चेदम्- "तत्थाऽऽगमसिद्धो आगमसज्जोग-पु. (आगमसद्योग) आगमनमागम:- सम्यक् - किर सयंभूरमणे विमच्छादीया। जं चिट्ठति स भयवं उवउत्तो जाण।" परिच्छेदस्तेन सद्योग:-सद्व्यापार: आगमसहितो वा य: सद्योग: आ.म. 1 अ सत्क्रिया। सम्यक् परिच्छेदात्मके सद्व्यापरे, आगमसहितायां आगमसुद्ध- त्रि. (आगमसुद्ध) आगम:- आप्तवचनं तेन शुद्धःसक्रियायाचा षो। तदुक्तार्थानुवादेन निर्दोष आगमशुद्धः। आगमाऽनुवादेन- निर्दोषे, पञ्चा० रागादयो मला: ख-ल्वागमसद्योगतो विगम एषाम् / स्तवविधिमधिकृत्यतदयं क्रियात एव हि, पुष्टिः शुद्धिश्च चित्तस्य ||3|| थवविहिमागमसुद्धं, सपरेसिमणुग्गहट्ठाए।शा षो०३ विका आगम:- स्तवपरिज्ञानादिकमाप्तवचनं तेन शुद्धः- तदुक्तानुवा देन (अस्य व्याख्या 'धम्म' शब्दे चतुर्थभागे 2669 पृष्ठे वक्ष्यते) निर्दोष आगमाशुद्धस्तं, किमर्थमित्याह- स्वपरयोरात्मतदन्ययोरनुग्रहःआगमसत्थ- न. (आगमशास्त्र) आ-अभिविधिना सकलश्रुति उपकारस्तल्लक्षणे, योऽर्थः- पदार्थ: प्रयोजनं वा सोऽनुग्रहार्थस्तस्मै विषयव्याप्तिरूपेण, मर्यादया वा यथावस्थितप्ररूपणारूपया गम्यन्ते अनुग्रहार्थाय, तत्र स्वानुग्रह: प्रावचनिका-नुवादे निर्मलबोधभावात् परिच्छिद्यन्तेऽर्था येन स आगम:। नंता शिष्यते शिक्ष्यते-बोध्यतेऽनेनेति परोपकारद्वारायात-कर्मक्षयाप्तेश्वा परानुग्रहस्तु परेषां निर्मलबोध: शास्त्रम् आगमरूपं शास्त्रम् आगमशास्त्रम्। श्रुतज्ञाने, विशे। तत्पूर्वकक्रिया-संपादनात्परंपरया निर्वाणसंपादनाचेति गाथार्थः। पञ्चा. अत्र भाष्यम् 6 विवा सासिज्जइ जेण तयं, आगमाऽऽमास-पुं. (आगमाऽऽभास) अनाप्तवचनसमुत्थे ज्ञाने, रत्ना। सत्थं तं वा विसेसियं नाणं। आगमाऽऽभासमाहुःआगम एव य सत्थं, अनाप्तवचनप्रभवं ज्ञानमागमाभासमिति / / 3 / / आगमसत्थं तु सुयनाणं ||१५||विशे०। अभिधेयं वस्तु यथाऽवस्थितं यो जानीते, यथाज्ञानं चाभिधत्ते आगमसत्थग्गहणं, स आप्त उक्तः। तद्विपरीतोऽनाप्तः। तद्वचनसमुत्थं ज्ञानम्-आगमाऽऽभासं जं बुद्धिगुणेहिं अट्ठहिं दिटुं। ज्ञेयम्।