SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ आगमववहार 95 अभिधानराजेन्द्रः भाग 2 आगमववहारि संप्रति 'उभय' शब्दव्याख्यानार्थमाहसुत्तं अत्थो उभयं, आलोयण आगमो वयति उभयं / जंतदुभयंति वुत्तं, तत्थ इमा होति परिभासा / / 236 / / सूत्रम्, अर्थः इत्युभयं तेनागमविमर्श कुर्वन्ति किमयं सह इत्यादि, अथवा-आलोचनमागमविमर्श विदधति। यथा किं यथावस्थिता:स्याऽऽलोचना, किं वा नेति। तत्र यत्तदुभयमि त्युक्तं तत्र इयं वक्ष्यमाणा परिभाषा भवति। तामेवाहपडिसेवणाइयारे, जइनाउट्ट जहक्कम सवे / न हु देंती पच्छित्तं, आगमववहारिणो तस्स ||237 / / यदि प्रतिसेवनातिचारान् यथाक्रमं सर्वान् यदि नाकुट्टयतिनाऽऽलोचयति तदा तस्यागमव्यवहारिण: प्रायश्चित्तं न ददति। यदि पुन: प्रतिसेवनातिचारान् यथाक्रमं सर्वान् आकुट्टयति- आलोचयति तदा तस्यागमव्यवहारिणः प्रायश्चित्तं ददति। कहे(हि)सु सव्वं जो वुत्तो, जाणमाणोऽवि गृहति। नतस्स दिति पच्छित्तं, विंति अन्नत्थ सोहय / / 238 / / यान् सर्वानालोचयन् कथय सर्व मा निगृहय इति य उक्तः सन् जानानोऽपि गृहयति तस्य प्रायश्चित्तमागमव्यवहारिणो न ददति, किंतु ब्रुवते- अन्यस्य समीपे गत्वा शोधय-शोधिं गृहाण। न संभरति जो दोसे, सब्भावा न य मायया। पचक्खी साहए ते उ, माइणो उन साहए / / 239|| यो दोषान् सद्भावतो न स्मरति न मायया तस्य प्रत्यक्षीप्रत्यक्षागमज्ञानी कथयति। जइ आगमतो आलो-यणा व दोऽवि विसमं निवइयाई। नहुति य पच्छित्तं, आगमववहारिणो तस्स / / 240 / / यद्यागम आलोचना च एते द्वे अपि विषमं निपतिते यथा तेनालोचित्तं तथा गमज्ञानी तस्यातीचारं न प्रेक्षते किंत्वन्यादृशम्, ऊनमधिकं वा इत्यर्थः। तदा तस्याऽऽगमव्यवहारिण: प्रायश्चित्तं न ददति। जइ आगमो य आलो-यणा य दोन्नि वि समं निवडियाइं। देति ततो पच्छित्तं, आगमववहारिणो तस्स / / 24 / / यद्यागम आलोचना च एते द्वे अपि समं निपतिते; यथाऽपराधमालोचनामागमज्ञानी पश्यतीत्यर्थः / ततस्तस्यागम- व्यवहारिणः प्रायश्चित्तं ददति व्य०१० ऊ। आलोचनार्हस्याष्टादश स्थानानि षट्त्रिंशत्स्थानान्युक्त्वा प्रतिपादितम्छत्तीसेयाणि ठाणाणि, भणियाणणुपुटवसो। जो कुसलो एएहि, ववहारी सो समक्खातो।।३२८।। एतानि अनन्तरोदितानि स्थानानिषट्त्रिंशत् आनुपूर्व्याक्रमशः; क्रमेण भणितानि यस्तेषु कुशल: स व्यवहारी-आगमव्यवहारी समाख्यातः / पुनरपि यादृशा आगमव्यवहारिणस्तादृशानाह अहहिं अट्ठारसहिं, दसहि य ठाणेहिं जे अपरोक्खा / आलोयणदोसेहिं, छहियं ठाणे हिंजे अपरोक्खा ||329|| आलोयणठाणेहि, छहियं ठाणेहिं जे अपरोक्खा। पंचहिं नियंठेहिं, पंचहि य चरित्तमंतेहिं अट्ठसु // 330 / / अष्टसु आचारवत्त्वप्रभृतिषु स्थानेषु अष्टादशसु वृतषट्कप्रमुखेषु दशसुचप्रायश्चित्तस्थानेषु ये अपरोक्षा:-प्रत्यक्ष- ज्ञानिन:, तथादशसु आलोचनादोषेषु वा ये अपरोक्षविज्ञाना:- प्रत्यक्षविज्ञानिन:, तथादशस्वालोचनागुणेषु षट्सु चस्थानेषु अनन्तरभाविषु ये अपरोक्षा:साक्षाज्ज्ञानिन:स्तथा पञ्चसु निर्ग्रन्थेषु पुलाकादिषु पञ्चसु चारित्रवत्सुसामायिकादिसंयम- वत्सु ये प्रत्यक्षज्ञानिनस्ते आगमव्यवहारिणः / व्य. 10 ऊा आगमव्यवहारिणश्च यावदार्यरक्षितमेवाऽभूवन्तो जाव अज्जरक्खिय, आगमववहारिणो वियाणित्ता। न भविस्सति दोसो त्ति, तो वायंती उछेदसुयं // 62|| यावदार्यरक्षितास्तावदागमव्यवहारिणोऽभूवन ते चाऽऽगमव्यवहारबलेन विज्ञाय यथा एतस्याश्छदश्रुतवाचनायां दोषो न भविष्यतीति संयतीमपि छेदश्रुतं वाचयन्ति स्मा आरेणागमरहिया, मा विद्याहिंति तो नवाएंति। तेण कहं कुर्वंतु, सोहिं तु अयाणमाणी ती // 63 / / आर्यरक्षितादारत: आगमरहितास्ततस्ते मा छेदश्रुताध्ययनत: संयत्यो विद्रास्यन्ति- विनझ्यन्तीति हेतोश्छेदश्रुतानि संयतीन वाचयन्तीति, अत्राह-तेन छेदश्रुताध्ययनाभावेन कथं ता: संयत्योऽजानाना: शोधि कुर्वन्तु,! अत्राऽऽचार्य आहतो जाव अज्जरक्खिय, सहाणे पगासयंसु वइणीतो। असतीए विवक्खंमि वि, एमेव य हॉति समणाऽवि ||6|| यत: पूर्वमागमव्यवहारिणः स्युश्छेदश्रुतं च संयत्य: अधीयेरन् ततो यावदार्यरक्षिनास्तावद् व्रतिन्य: स्वस्थाने -स्वपक्षे संयतीनां प्रकाशनामकार्युः, स्वपक्षाभावे विपक्षेऽप्यालोचितवत्य: श्रमण्य एवमेव श्रमणा अपि भवन्ति ज्ञातव्याः। किमुक्तं भवति- श्रमणाः, अपि स्वपक्षे आलोचितवन्तः, तदलाभे विपक्षेऽपि; श्रमणीनां पार्थे इत्यर्थः दोषाभावात्, आगमव्यवहारिभिर्हि दोषाभावमवबुध्य छेदश्रुतवाचना संयतीनां दत्ता नान्यथेति। आर्यरक्षितादारत: पुन: श्रमणानामेव समीपे आलोचयन्ति श्रमण्योऽपि: श्रमणा-नामागमव्यवहारच्छेदात्।व्य५ऊ। आगमववहारि(न)पुं.(आगमव्यवहारिन) प्रत्यक्षज्ञानिनि, व्य०। आगम-सुय ववहारी, आगमतो छव्विहो उ ववहारी।
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy