________________ आगय 58 अभिधानराजेन्द्रः भाग 2 आगर वाचला जाते, ज्ञा०१ श्रु०७ अ। उत्पन्ने, सूत्र०१ श्रु०१ अ०१ उ० "गुणआमरं "||5+I{ गुणानां-ज्ञानदर्शन- चारित्राणामाकरं खनिमिति। आगयमिवागयं तं, तत्तो जत्तो समुद्भवो जस्स। उत्त. 19 अ। निधाने, "गुणसयाऽऽगरो संघो"||२४४+11 सपरंपरओ यजओ, तमागयमिओ तदुवयारो।।१०८४|| गुणशतानामनेकेषां गुणा-नामाकरोनिधानम् गुणशताकर: संघ: व्य०२ 'जत्तो' त्ति-यतो यस्मात् रूपकादेर्घटादेर्वा सकाशाद्यस्य भोजनादे: उ। बा मर्यादयाऽभिविधिनाऽऽक्रियन्ते वज्रादीनि तेष्विति। ओघ०। रूपादिविज्ञानस्य वा समुद्भवः-उत्पत्तिः 'तं' तितद्भोजनादिकं हिरण्याकरादौ, व्य. 1 ऊ / जी। प्रज्ञा०। आचा०। रा०। स च रूपादिज्ञानं वा वस्तु 'तत्तो' त्ति-ततो रूपकादेर्घटादेर्वा हिरण्याद्युत्पत्तिभूमिः। ज्ञा० 1 श्रु. 17 अा ओघउत्त०। सकाशादागतमिवागतमुच्यते; हिमवत: समागतगङ्गाप्रवाहस्येव तस्य ताम्रादेरुत्पत्तिस्थानम्। आचा०१ श्रु.१०.१०२ उठा लौहाद्युत्पत्तिभूमिः। तद्धेतुकत्वादित्यर्थः। (विशे) आगतशब्दश्वेहोत्पत्तिवचनो, बोधवचनो स्था० 2 ठा० 4 उ.! लौहाद्युत्पत्तिस्थानम्। अनु०। प्रश्न। भ०। मन्तव्य:- इदमत्र हृदयम्-यस्य वस्तुनो यस्माद्वस्तुनः लौहादिधातुजन्मभूमि:। ग०१ अघि। लवणाधु-त्पत्तिभूमिः। ज्ञा० 1 श्रु०१ सकाशात्समुद्भवस्तद्वस्तुन आगतमिवावगतं व्यपदिश्यते / यथा अा और लवणाद्युत्पत्तिस्थानमिति। प्रश्न०४ आश्र द्वारा यत्र सन्निवेशे कार्षापणरूपकादिभ्य: समुद्भूतं धान्यभोजनादि, घटादे: समुद्भूतं लवणाद्युत्पद्यते। स्था०९ ठा०३ उड़ा रूप्यसुवर्णाद्युत्पत्तिस्थानम्। न०। रूपादिज्ञानं वा तत: समागतमित्युच्यते। विशे। उपस्थिते, वाच०। भ.। आकीर्य्यन्ते धातवोऽत्र कृ-अप) रत्नाद्युत्पत्तिस्थाने, वाच / "आगयसमए" (सूत्र-८२+) आसन्नीभूतोऽवसरो यस्य स इत्यर्थः / "अयमाइआगरा खलु''॥२८४४।। अयो-लोहं तदादय आकरा उच्यन्ते ज्ञा०१ श्रु.९ अज्ञाते, "अभिसमन्नागया" (सूत्र-१०६+) आचा० 1 श्रु० यत्र पाषाणं धातुधमनादिना लोहमुत्पाद्यते स अयआकार:, 3 अ 1 उठा प्राप्ते, वाच.। "सिरीअतुलमागया"||१६+।। (सूत्र-३०+) आदिशब्दात्- ताम्ररूप्याद्याकरपरिग्रहः। बृ०१ऊ२ प्रक०।"वइरे कणगे श्रीलक्ष्मीरतुलाऽसाधारणाऽऽगताप्राप्तेति / स. 30 समा भावे क्ता य रययलोहे या चत्तारि आगरा खलु"||८+|| वज्राणि-रत्नानि आगमने, न० वाच तेषामाकर:- खनिर्वजाकरः, "चिंतालोहागरिए'' त्ति इत्यतः आगयगंध-त्रि. (आगतगन्ध) जातसुरभिगन्धे, ज्ञा०१ श्रु०७अा सिंहावलोकितन्यायेनाऽऽकरग्रहणं संबध्यते एतेन कारणेन 'होइउत्तिआगयपण्ण- त्रि. (आगतप्रज्ञ)। आगता-उत्पन्ना प्रज्ञा यस्यासावा इत्यस्माद्भवति क्रिया सर्वत्र मीलनीयेति, कनकंसुवर्ण तस्याऽऽकरो गतप्रज्ञः। संजातकर्तव्याऽकर्त्तव्यविवेके सूत्रा "समितीसु गुत्तीसु य भवति द्वितीय, रजतं-रूप्यं तद्विषय: तृतीय: आकारो भवति, चशब्द:, आगयपण्णे''||१४| सूत्र०१ श्रु०१४ अ०। समुचये, अनेकभेदभिन्नं रूप्याकरं समुचिनोति, 'लोहे य' त्ति लोहमयस्तस्मिन्, लोहे लोहविषयश्चतुर्थ आकरो भवति, चशब्दो आगयपण्णाण- त्रि. (आगतप्रज्ञान)। आगत- स्वीकृतं प्रज्ञानम् मृदुकठिन-मध्यलोहसमुचायक:। चत्वार इति संख्या: आक्रियन्ते सदसद्विवेको यस्य स तथा स्वीकृतसदसद्विवेके "सया आगयपण्णाणे' एतेष्वित्याकरास्तथा च मर्यादया अमिविधिना वा क्रियन्ते (सूत्र-१२९+) आचा०१ श्रु०४ अ०२ उ०/"आगयपण्णाणाणं किसा बाहा वजादीनितेष्विति, खलुशब्दो विशेषणे। ओघ०। (एतेषां प्राधान्याऽभवंति" (सूत्र-१८६४)। आगतं प्रज्ञानं पदार्थाविर्भावकं येषां ते तथा प्राधान्यविवेक: अणुओग' शब्दे१भागे 357 पृष्ठे गत:) तेषामागतप्रज्ञानानां तपसा परिषहातिसहनेन च कृशा बाहयो भुजा भवन्ति। यदि वा- सत्यपि महोपसर्गपरिषहादावागतप्रज्ञानत्वाद् बाधा: आकरशब्दस्य चतुर्धा निक्षेप:-नामादिस्तत्र व्यतिरिक्तो रजतादिः, पीडा: कृशा भवन्ति आचा.१ श्रु०६ अ०३ उ०। भावाऽऽकरोऽयमेव ज्ञानादिः, तत्प्रतिपादक श्वायमेव ग्रन्थो, निर्जरादिरत्नानामत्र लाभात्। आचा०१ श्रु०१ अ०१ उठा उत्पत्तिभूमौ, आगयपण्हया- स्त्री. (आगतप्रश्रवा)। आयातप्रश्रवायाम्, "तएणं सा देवाणंदा माहणी आगयपण्हया' (सूत्र-३८२४) आयातप्रश्रवा; अनु। "कमलाऽऽगरनलिणीखंडवोहए" (सूत्र-१९४) कमलानामापुत्रश्नेहादागतस्तनमुखस्तन्येत्यर्थः) भ० 9 20 23 ॐा अन्त.) करा-उत्पत्तिभूमयो हृदादिजलाशय- विशेषास्तेषु यानि नलिनीखण्डानि तेषां बोधको यः स तथेति। अनु। आगयभम-त्रि. (आगतभ्रम)। उत्पन्नभ्रमणे, कल्प०१ अधि० 3 क्षण। अयाऽऽगरेइ वा, तंवागरेइ वा, तउआगरेइवा, सीसागरेइवा, आगयसमय- त्रि. (आगतसमय)। आसन्नीभूतोऽवसरो यस्य सः। रुप्यागरेइ वा सुवण्णागरेइ वा। (सूत्र-१९७४) आसन्नीभूतावसरे, ज्ञा०१ श्रु०९अ०। आगर-पुं० (आकर)। आकुर्वन्त्यस्मिन्नित्याकरः। उत्त० 30 अा आगत्य अयआकरो-लोहाकरो यत्र लोहं ध्मायते। स्था० 8 ठा० 3 उ०। तस्मिन् कुर्वन्तीत्याकरः। आचा०१ श्रु०१ अ० 1 उ०। (अस्यैकार्थिकानि तत्थ णं बहवे हिरण्णागरा य, सुवण्णागरा य, रयणागरा य, 'आयारंग' शब्देऽस्मिन्नेव भागे वक्ष्यते) खनौ, "धाउमणिसिलप्पबल- वइरागरा या (सूत्र-१३२४) रयणागरे य साहिति' (सूत्र-७+)। धातुमणिशिलाप्रबालरत्ना- | __ हिरण्याऽऽकराँश्च, सुवणाकराँश्व, रत्नाकराँश्च, वैराकराँश्च; तत्तदुत्पत्तिनामाकरा:- खनयस्तान साधयतीति। प्रश्न 1 आश्र द्वारा भूमीरित्यर्थ: / ज्ञा० 1 श्रु०१७ अास्थानामात्रे च / व्यः।