SearchBrowseAboutContactDonate
Page Preview
Page 1171
Loading...
Download File
Download File
Page Text
________________ उसभ 1163 - अभिधानराजेन्द्रः - भाग 2 उसभ सलग्गकंडप्पहारेण पडितो पडतेण एगो महाकाओ सप्पोअक्क मितो अद्धनिग्गतो अत्थइततो पडियं गयं जाणिऊण सजीवं धणुमत्रकिरिय परेसु गहाय दंतमोत्तियगइंदं संलयमाणो तेण सष्पेण खश्तो मतो। ततो एगेण जंबुगेण परिभंतेणसोहत्थी सोय मणुस्सो दिह्रो / भीरुत्तणयेण अवसरितो मंसलोलुयाए पुणो अल्लीयइ / ततो निजीवंति निस्संसयो मुणिऊण तुट्ठो अवलोएइ चिंतेइय हत्थी जावज्जीवयं भत्तं मणुस्सो पप्पो य कंचि कालं होहिइ / जीवा बंधणं ताव खाएमि त्ति तुट्ठो मंदबुद्धी धणुकोडीए छिन्नपडिबंधाए तालुदोस भिन्नो मतो। जइसोपुण अप्पसारं तुच्छंति जीवा बंधणं परिहरिऊण हत्थी मणुस्सोरगकलेवरेसु लग्गतो ताणि य अण्णाणि चिरं खायंतो। एवं तुम पि जाणाहि / जो माणुससोक्खपडिबद्धो परलोगसाह णनिरवेक्खो सो जंबुको इव विणस्सिहिइज पि सामी तुब्भे भणह। संदिट्ठो परलोगो इति तं पिन / जुत्तं जतो तुब्भे मए सह कुमारकाले नंदण उज्जाणमुवगया तत्थ एगो देवो आगासातो उवेइ तं दवण अम्हे अवसरिया देवो य दिव्वाएगतीएखणेण अम्ह समीयं पत्तो। भणिया य अम्हे तेणं अहो महाबल! अहं तव पियामहो सयंबलो रज्जसिर पयाहिऊण विण्णवितो लंतगे कप्पे अहिवई जातो। तातुब्भे विमा पमायह। भावह अप्पाणं जिणवयणेणं ततोसुगइगामिणो भवेस्सह। एवं वोत्तूण देवो गतो। तंजइ सामिं तुब्भे सुमरह तत्थो अस्थि परलोगोत्ति। सद्दहइ। मया भणियं सुमरामि सयं तोत लद्धावगासो सयं बुद्धो भण्इ सुणह सामि ! पुव्ववुत्तंत। तुब्भं पुव्वजो कुरुचंदो नाम राया आसी तस्स य देवी कुरुमई हरिचंदो कुमारो सो य राया नथिकवाई बहूणं सत्ताणं वहाय समुहितो निस्सीलो निव्वतो एवं तस्स बहू कालोअतीतो मरणकालो अस्सायवेयणीयबहुलयाए नरगपडिरुवगो पोग्गलपरिणामो संवुत्तो गीयं सुश्महुरं अक्कोसंतिमन्नइ मणोहराणि रूवाणि विकतानिपासति खीरं खंडसक्करोवणीयं पूई मन्नइ चंदणाणुलेवणं मुंमुरं वेएइ हंसतूलमहुफासं कंटकिसाहासचयं पडिसेवइ तस्स तहाविहमसुभकम्मोदयातो विवरीयभावं जाणिऊण कुरुमई देवी हरिचंदेण सह पच्छन्नं पडियरइ / एवं सो कुरुचंदो राया परमदुक्खितो कालगतो तस्स नीहरणं काऊण सजणवयं गंधसमिद्धं नाएणं पालेइ पिउणो य तहाभूयं मरणमणुचिंतियस्स एवं मती समुप्पन्ना / अत्थि सुकयदुक्कयफलंति ततो अणेण एगो खत्तियकुमारो वालवयंसो सुबुद्धी संदिट्ठो। भद्द! तुम पंडियजणोवइदधम्मकहं पइदिणं मे कहेसुएसा चेव ते सेवत्ति। ततो सो एवं निउत्तोजजंधम्मसंसियं वयणं सुणेइतंतंराइणो निवेएइ राया सद्दहइ तहेव पडिवज्जइ / कयाइं च नगरस्स नाइदूरे तहारूवस्स साहुणो केवलनाणुप्पत्तिमहमि काउं देवा उवागया एवं सुबुद्धिणा खत्तियकुमारेण जाणिऊण हरिचंदस्स रण्णो निवेइयं। सो वि देवागमणविम्हितो तुरियं पवरतुरंगारूढो साहुसपीवमागतो वंदिऊण विणएण निसण्णोकेवलिमुह विणिग्गयं वयणामयं सुणेइ / सोऊण संसारमोक्खसरूवं अत्थि परभवसंकभोत्ति निस्संकिय जायए पुच्छइ। भयवं ! मम पिया कं गईं गतो। भगवया भणियं हरिचंद ! तव पिया अनिवारियपावसवो बहूणं सत्तावणं पीडाकरो पाकम्मगरुयत्ताए इह य विवरीयवियोधलंसणं पाविऊण अहे सत्तमपुढवीए नेरइओ जातो। सो तत्थ परमनिध्विसह निरुवमं निप्पडियारं दुक्खमणुभवइ / ततो कम्मविवागं पिउणा सोऊण हरिचंदो राया संसारभयभीतो वंदिऊण केवलनाणिं सनगरमइगतो ततो पुत्तस्स रायसिरि सम्पेऊण सुबुद्धिं संदियइ। तुम मम पुत्तस्स उवएसंदेजासि त्ति। तेण विण्णवितो सामि ! अहं केवलिणो वयणं सोऊण सह तुडभेहिं न करेभि तवं तो मए न सुयं परमत्थतो केवलिवयणं तम्हा अहं पितुब्भेहिं समं पव्वइस्सामि। जं पुण उवदेसो दायव्वोत्ति संदिसह तं मम पुत्तो काहिइ। ततो राया पुत्त संदिसइ तुमे सुबुद्धिसुयोवएसो कायव्वो। ततो पलित्तगिरिकंदरातो सीहो इव राया विणिग्गतो तव्वइतो केवलिसमीवे सह सुबुद्धिणा / ततो परमसंवेग्गो सज्झायपसत्थचिंतणपरो परिक्खवियकिलेसजालो समुप्पन्नकेवलनाणदंसणोपरिनिव्वतो तस्स हरिचंदस्स रायरिसिणो वंसे संखाईएसुनरवईसु धम्मपरायणेसु अतिक्कतेसुतुब्भे संपयं सामी: अहं पुण सुबुद्धिवंसे तं एस अम्हं नियोगो बहुसु पुरिसपरंपरागतो धम्मदेसणाहिगारोजं पुण एत्थ भया अकंडे विण्णविया तं कारणं सुणह। अज अहंनंदणवणं गतो आसीतत्थमएदुवेचारणसमणा दिट्ठा आइचजसे अमियतेओ य / ते य वंदिऊण पुच्छिया भयवं महाबलस्सरण्णो केवइयमाउयं चिट्ठइ तेहिं कहियं मासो सेसो ततो संभंतो आगतो एस परमत्थो। ततो जंजाणह से यंतमकाल हणिं करेहत्ति। एवं सयंबुद्धवयणं सोऊण अहं धम्माभिमुहो जाओ / आउपरिक्खयसवणे य आभट्ठियभायणमिव / सलिलपूरिजमाणमेव सुण्णहिययो भीतो सहसा उद्वितो कयंजली सयंबुद्धं सरणमुवतो वयस्स ! किमियाणिं माससेसजीवितो परलोगहियं करेस्सामि / तेण समासासितो सोम्म ! दिवसो वि बहुओ परिच त्तसव्यसावजस्स किमंग! पुण मासो ततो तरस वयणेण पुत्तसंकामियपयापालणव्वावारो गतो सिद्धाययणं कतो भत्तपरिचातो सयंबुद्धोवदिट्ठजिणमहिमा संपायणनिरतो सुमणसो संथारगसमणो जातो निरंतरंच संसारस्स अणिव्वयवेरणजणणि धम्मकहं च सुणमाणो समाहिपत्तो कालगतो इहागतो। एवं मए थोवो तवो चिण्णेत्ति एयं च अज्ज मम सपरिवारा य ललियंगएण देवेण कहियं / इच्छंतरे ईसायणदेवसयसमीवातो दढधम्मो नामदेवो आगतो भणइ अहो ललियंगय ईसाणदेवराया नंदीसरदीवं जिणमहिमं काउं वच्चइत्ति गच्छामि अहंपित्ति सो गतो ततो अजललियंगदेवसहिता इंदाणत्ताए अवस्सगमणं होहित्ति इयाणिं चेव वचामित्ति गयामो खणेण नंदीसरदीवं कया जिणायणेसु महिमा। ततो तिरियलोए सासयचेइयाण पूयं तित्थयरवंदणं च कुणमाणो चुतो ललियंगतो ततो अहं परमसोगग्गिडज्झमाणा विवसा सपरिवारा गया सिरिप्पभं विभामं / ततो सयंबुद्धदेवो आगतो परिगलमाणसरीरसोभं संदट्टण भणइ सयंपभे पच्चासन्नो ते चवणकालो तो जिणमहिमं करेहि जेण भवंतरे वि बोहिलाभो भवइत्ति / ततो हं तस्स वयणेण पुणरवि नंदिस्सदीवे समयक्खेत्ते य कयजिणवंदणपूया वुत्ता समाणा / जंबुद्दीवे दीवे पुव्वविदेहे पुक्खलावइविजए पुंडरिगिणीए नगरीए वइरसेणचक्कवट्टिस्स गुणवतीए देवीए दुहिया सिरिमई नाम जाया। धाईजणपरिणहिया सुहेण वड्डिया कलातो गहियातो अन्नया कयाइ पदोसे सव्वतोभद्दगं पासायमधिरूढा पस्सामि नगरबाहिं देवसंपायं / ततो मए देवजाइसु मरियासु मरिऊण य दुक्खेणाहयपरिचारिगाहिं जलकणगसित्ता पव्वागयवेयणा चिंत्तेमि / कत्थ मे पिया ललियंगतो देवो त्ति तेण प
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy