________________ उसभ 1162 - अभिधानराजेन्द्रः - भाग 2 उसम तंचतस्स वयणं सोऊण इत्थिया वि कथमन्ने मए सयंपभाभिहाणं अणुभूय पयंगो, गंधमुच्छितो महुयरो, रस मुच्छितो मच्छो, फरिसमुच्छितो गइंदो, पुव्बंति चिंतेमाणो तहेव मोहमुवगया। पच्चागयचेयणा भणइ। अहो अज्ज वहबंधणमारणणि पावइ / एवं जीवा वि सोइंदिया इव सगया अहं सयंपभाजीवे तुज्झेहिं नामंगहियं ति ततो पुरिसो परंतुट्ठिमुव्वहंतो सद्दाइसंरक्खणपरा तदवरोधकारिसु पडणीएसु कलुसहियया इह लोगे भणइ अझे कहेहिं कहं तुमं सयंपभा। ततोसा भणइ कहेमिजंसुयमणुसुयं विमारणादीणि पावेंति परलोगे नरगाइदुक्खभायणं ततो दुहावहा कामा। च अत्थि ईसाणो कप्पो तस्स मज्झदेसातो उत्तरपुरच्छिमे दिसीभागे एवं भणंतो सयंबुद्धो मए भणितो नूणं तुमं मम अहितोसि जो मं सिरिप्पभं नाम विमाणं तत्थ ललियंगतो नाम देवो अहिवई / तस्स संसइयपरलोयसुहेण लोभंतो संपइ सुहं च निंदतो दुहे पाडेतुमिच्छसि। सयंपभा अगमहिसी बहुमया आसिसा अहं तस्स य देवस्स तिए सह ततो संमिन्नसोएण भणितो सामि ! सयबुद्धों जहा जंबुको मच्छकंखी दिव्वविसयसुहसागरगयस्स बहुकालो दिवसो इवगतो। कया चिंतावरो मंसपंसिं चइत्ता णं मच्छं पइ धावितो मच्छो जले निमग्गो मंसपेसी पमलायमल्लदामो अहो दिद्विज्झायमाणो मए सपरिसाए विण्णवितो। सउणियाए गहियत्ति निरासो जातो तहा संदिद्धपरलोयसुहासाए दिट्ट देव! कीस विमणोदीससि।को ते माणसो संतावो। ततोसो देवो भणई। सुहं परिचयंतो उभयो विमुक्को सोइहिइ / सयंबुद्धो भणइ जं तुम मए पुव्वभवे तवो थोबो कतो ततो अहं तुम्भेहिं विप्पजुञ्जीहामित्ति परो तुच्छकसुहमोहितो भणसिं को तं सवेयणोपमाण करेइ को संतावो ततो अम्हेहिं पुणरवि पुच्छितो / कहेह कहं तुडभेहिं थोवो तपो कुसलजणपसंसियं रयणं सुहागयं कायम्मि पसत्तो न इच्छइ तं केरिस कतो / ततो भणति जंबुद्दीवे दीवे अवर विदेहे गंधिलावइविजए मन्नसि / तं संभिन्नसोयधीरा सरीर विभवाईण मणिव्वयाइ जाणिऊण गंधमायणवक्खारगिरिवरासण्णवेयड्डपव्वए गंधारा नाम जणवआतित्थ कामभोगे परिव्वज्ज तवसि संजमे य निव्वाणसुहकारणे जुत्तंत्ति / समिद्धजणासेवियं गंधसमिद्धं नाम नयरं / तत्थ राया जणवयहितो संभिन्नसोयो भणइ सयंबुद्ध ! मरणं होहित्ति किं सक्का पढममेव मुसाणे सयबलस्स रण्णो नत्तुओ अइबलस्स सुतो महाबलो नाम / सो ठाइउं नूणं तुमं टिट्टिभीसरिसो / जहा टिटिभी गगणपडणसंकिया अहंपिउपियामहपरंपरागयं रजसिरि अणुभवामि / मम य बालमित्तो धरेउकामा उद्धपाया सुवइ तहा तुममिरणं करि होहित्ति अइपयत्तकारी खत्तियकुमारो सयंबुद्धो नाम सो य जिणसासणभावियमई विइतो संपइकालियं सुहं परिचाय अणागयकालियं सुहं पत्थेसि नणु पत्ते संभिन्नसोतो सो पुण मंती बहुसु कजेसु पुच्छणिज्जो परं नाहियवाई एवं मरणसमए परलोगहियमायरिस्सामो / सयंबुद्धेण भणियं मुद्ध ? जुद्धे तेहिं समं रज्जमणुपालेमाणो समं इथिए बहुम्मि काले / काया वि संपलग्गे कुंजरतुरगदमण कजसाहगंन हवइ। न वा गेहे पज्जलिते कूवखणणं गीयपडिरत्तो नच्चमाणिं नट्टियं पस्सामि सयंबुद्धेण विण्णवितो देव ! कन्जकरं / जइ पुण दमणं खणणं वा पुव्वकयं होते तो परवलमहणं "सव्वंगीयं विलवियिं सव्वं नट्ट विंडवणा / सव्वा आभरणा भारा कामा जलणविज्झावणं च सुहेण होतं / एवं जो अणागयमेव परलोगहिए न पुण दुहावहा" ता परलोग हिए चित्तं निवेसियव्वं असासयंजीवियं अहितो उज्जमइ सो उक्कमंते सु पाणेसु परमदुक्खाभिभूतो किह विसयपडिबंधो / ततो मए भणियं कहं गीयं सवणामयं विलासेकहं परलोगमणुढेहित्ति / एत्थ सुणेहि वियक्खणकहियं उवएस 1 कोइ किल हत्थी जरापरिणतो गिम्हकाले कंचि गिरिनईसमुत्तरंतो विसमे तीरेपडितो नयणुब्भुदयं नट्ट विडवणा कहं वा देहविभूसणाणि आभरणाणि भारो सो सरीरगरुयत्तणेण दुव्वलत्तेण य उद्देउमसत्तो तत्थेव कालगतो सो लोगसारभूया पीइकरा कामा कहं दुहावहा / ततो संभंतेण सयंबुद्धेण अपाणदेसे सियालेण परिक्खइतो तेण मग्गेण एगो वायसो अतिगतो उदगं भणियं। सुणह सामी पसन्नचित्ता जहागीयं विलावो जहा काइ वि इत्थिया च उवजीवंतो चिट्ठइ उण्हेण यडज्झमाणे कलेवरे सो पएसो संकुचितो पव्विइयपइगा पइणो सुमरमाणी तस्स समागममभिलसंती भत्तुणो गुणे वायसो तुट्ठो अहो निरावाह जायं पाउसकाले य तं गयकलेवरं विकप्पेमाणी पदोसे पञ्चूसे य विलबमाणी चिट्ठइ। जहा वा को विभिचो गिरिनईपूरेण बुज्झमाणं महानय सोय पडियं समुहमतिगयं / तत्थ पहुस्स कुवियस्स पसायणानिमित्तं दासभावे अप्पाणं ठवेऊण पण्णत्तो मच्छमगरेहि छिन्नं ततो जलपूरियातो कलेवरातो वायसो निग्गतो तीरं जाणि वयणाणि भासइ ताणि विलावो तहा इत्थी पुरिसो वा अपस्समाणो तत्थेव निहणमुवगतो जइ पुण अणागयमेव निग्गतो होतो सरागमण्णोण्णाभिलासी कुवियपसायणानिमित्तं वा जातो तो दीहकालं सच्छंदप्पयारं विविहाणि य मंसोदगाणि य आहारतो। कायमणवाइयातो किरियातो पउंजइ ताओ कुसलनिबद्धओ गीयंतिए एयस्स दिटुंतस्स अयमुवसंहारो। जहा वायसो तहा संसारिणो सत्ता, वुचइतं पुण सामी चिंतेइ किं विलावपक्खे वट्टइन वा इति / नट्टं जहा जहा हत्थिकलेवरप्पवेसो तहा मणुस्सबोंदिलाभो जहा कलेवरभंतरे विडंवणा तथा भन्नइ / इत्थी पुरिसो वा जक्खाइट्ठो पीयमज्जो वा जातो मंसमुदगं च तहा विसयसंपत्ती, जहा मग्गनिरोधो तह तब्भवपडिबंधो, कायविक्खेवकिरिया तो दंसेइ सा विडवणा एवं / जा इत्थी पुरिसो वा जहा उदकसोयविच्छोभो तहामरणकालो जहा विवरानिग्गमो तहा पहुणो परितोसणनिमित्तं विदुसजणनिबद्धविधिमणुसरंतो जे परभवसंकमो।तंजाणाहि संभिन्नसो यसोजोतुच्छए निस्सारे थोवकालिए पाणिपायसिरनयणाधरादी सा जपणं वि परमत्थतो विडवणा / इयाणि कामभागे परिचइऊण तवसंजमुञ्जोगं करेइ सो सुग्गइगतो न सोहिइ जो आभरणाणि भारो भाविजइ। कोइपुरिसो सामिणो नियोगेण पेडागयाणि पुण विसएसु गिद्धो मरणसमयमुदिक्खइ सो सरीरभेए अगहियपाहे इयो मउडाईणि आभरणाणि वहेजा जहा सो अवस्संभारेण पीडिजइएवं जो चिरं दुही होहिइ तं मा जंबुक इर तुच्छकप्पणामेत्तसुहपडिबद्धो परविम्हयनिमित्तं ताणि चेव आभरणाणि जोग्गेसु सरीरहाणेसु विउलकालियंसुहमवमन्नसु। संभिन्नसोएण भणिको सो जंबुकदिलुतो। सन्निवेसियाणि वहइ सो वि भारेण पीडिज्जइ नवरं सो रागेण भारं न सयंबुद्धेण भणियं सुणाहि। कोइ किर वणयरो वणे संचरमाणो विसमे गणइ / कामा पुण एवं दुहावहा जहा सद्दमुच्छितो भिगो, रूवमुच्छितो / पएसे ठितो दिट्ठो एगो गइंदो। सो एगेण कंडेण आहतो निट्ठरं मम्मप्पदे