________________ उसभ 1164 - अभिधानराजेन्द्रः - भाग 2 उसभ विणा किं अणेण आमड्डेणं ति मूकत्तणं पवण्णा परियणो भणइ इभी से वाया जंभगेहिं निरुद्धा ततो तिगिच्छगेहिं होममंतरक्खाविहाणेहिं कतो महंतो पयत्तो अहं पि मूकत्तणं न मुयामि ! परिचारियाणं पुण लहिऊण माणत्तिं देमि / अन्नया पमयवणगयं ममं पंडिया नाम अम्मधाई विरहे भणइ। अहं ते धाई तो मे कहेहि सब्भूयं ततो मया भणियं अम्मो अत्थि कारणं जेणाहं मूयत्तणं पवण्णा ततो सा तुट्ठा भणइ पुत्ति ! साहसु मे कारणं ततो जहा भणसि तहा चेट्ठिस्सामि। ततो मया भणिया सुणाहि। अत्थि धायकीखंडे दीवे पुव्वविदेहे मंगलावइविजए नंदि ग्गामो नाम सन्निवेसो तत्थ अह इत्तो तइयभवे दरिद्वकुले सुलक्खणसुमंगलाईणं छण्हं भगिणीणं कणिवा जाया कयं च मे अम्मापिऊहिं नामं ततो निन्नामियत्ति पसिद्धिं गया / से कम्मपडिबद्धा य जीवामि / अन्नया कयाइ ऊसवे इन्भगडिंभाणि नाणाविहभक्खहत्थगयाणि सगिहेहिंतो निग्गयाणि पासम्मिताणि दवण मए माया जाइया अम्मे देहि मे मायेगं अन्नं वा भक्खं जेण / डिंभेहि समं रमामित्ति। तीए रुवाए आहया निच्छूढा य गिहातो कतो ते इहं भक्खा वच्चसु अंबरतिलकं पव्वयं तत्थ फलाणि खायसु मरसु वत्ति / ततो रोयंती निग्गया दिट्ठो मया जणो अंबरतिलगाभिमुहं वच्चतो या तेण सहिया दिट्ठो मया सिहरकरेहिं गगणतलमिव मिणिउं समुजुत्तो अंबरतिलको नाम पव्वतो तत्थजणो फलाणि गेण्हइमए विय पक्कपडियाणि साहूणि भक्खियाणि रमणिज्जयाएय गिरिवरस्ससहजणेण संचरमाणी सदं सुइमणोहरंसुणामि सद्दमणुसरंती गया पदेसं दिट्ठाजुगंधरा नाम आयरिया विविहनियमधरचउद्दसपुव्वी चउण्णोवगया तत्थ बहवो समागया देवा मणुया य तेसिं बंधमोक्खविहाणं कहेंति। अहं पि पाएसु णिवडिऊण एग देसे निसण्णा धम्मकहं सुणामि पुच्छिंया मए भयवं अत्थि मम मतो को विदुक्खिओ जीवो जीवलोगे। ततो तेहिं भगवंतेहिं भणियं निन्नामिमे तुहं सदा सुहासुहा सुइपहमागच्छंतिरूवाणि वि सुंदरमंगुलाणि पाससि गधे सुभासुभे अग्घायसि रसेवि मणुग्णामणुण्णे आसाएसि फासे वि इट्ठाणिढे पडिसंवेदेसि / अत्थिय तो सीउण्हछुहाणं पडिकारो नि सुहागयं सेविसि तमसि जोए पगासेण कज्जं कुणसि नरए पुण नेरइयाणं निचमसुभा सद्दरूवरसगंधफासा निप्पडियाराणि य परमदारुणाणि सीउण्हाणि तहा छुहापिवासातो य न य खणं पि निद्यासुहं तेसिं / ते य निचंधयारेसु चिट्ठमाणा दुक्खसयाणि विवसा अणुहवमाणा बहु कालं गमंति। तिरिया विसपक्खपरक्ख जाणियाणि दुक्खाणि सीउण्हखुहापिवासादीयाणि य अणुहवंति। तव पुण साहारणं सुहदुक्खं केवलमन्नोसिं रिद्धिं पस्समाणा दुहियमप्याणं तक्केसि / ततो मए पणयाए जह भणह तहत्ति पडिस्सुयं / तत्थ य धम्म सोऊण के इ पव्वइया केइ गिहिवासजोग्गाई सीलव्ययाई पडिवन्ना। ततो मए विन्नवियं भयवं जस्स नियमस्स पालणे हं सत्ता तं मे उवइसह / ततो मे तेहिं पंचअणुव्वयाई उवदिवाणि परितुट्ठा वंदिऊण जणेण सह नंदिग्गाममागता पालेमि ताणि अणुव्वयाणि परियायसती चउत्थछट्ठमोहिं खमामि / एवं काले गते कयभत्तपचक्खाणा एतो देव परमदंसणीयं पस्सामि सो भणह निन्नामिगे चिंतेहि होमिएयस्स भारियत्ति / ततो देवी मे भविस्ससि मया सह दिव्वे भोगे भुंजसि / एवं वोत्तूण असणं गतो अहमवि परितोसवसविसप्पमाणहियया देवदंसणेण लभिज्ज देवत्तति चिंतेऊण समाहीए कालगया ईसाणे कप्पे सिरिप्पभविमाणे ललियंगयस्स देवस्स अगमहिसी सयंपभा नामजाया। ओहिणाणोवयोगविण्णाय देवभवकारणा जहा एस ललियंगो अहुणोववन्नो समाणो नियपरियणं पभावितो देवीसु मज्झे सयं पभाए देवीए अज्झोववन्नो सा आउक्खए चुया देवो य लविउमाढतो सयंबुद्धोय महाबले कालगए गहियसामण्णो चिरकालं संजमं परिपालिऊण समाहिपत्तो कालगतो इहेव ईसाणे कप्पे इंदसामाणितो जातो तेण वि लवंतो संबोहितो भणितोय।जहा धायइसंडे दीवे अवरविदेहे नंदिग्गामे निन्नामिगा कयभ त्तपच्चक्खाणा चिट्ठइ तं नियदंसणेण पलोभेहि जेण कयनियाणा ते अग्गमहिसी सयंपभा जायइ। ततो अणेण नियदसणेण पलोभिया कयनियाणा इह मागयत्ति सहरिसंसहललियंगएणं सहिया निरुस्सुका बहुकालं अणुहवामि देवो य सो ललियंगतो आउक्खएण चुतो अम्मो न जाणामि कत्थ गतो। अहमवि तस्स वियोगदुहिया युत्ता समाणी इहमागया। देवुजोयदरिसणेण समुप्पन्नजाइस्सरणा तं देवं य मणसा परिवहंती मूअत्तणं पवन्ना। किं तेण विणा कएण संलावेण त्ति एस परमत्थो।तं सोऊण अम्मधाई ममं भणंति। पुत्ति ! सुटु ते कहियं एयं पुण पुव्वभवचरियं पडिलेहिजउततो अहं हेडावेहामि सोयललियंगतो जइ मणुस्सेसुआयातो होहिइ तो सचरियं दटूण जाई सुमरिहिइ तेण य सह निव्वुया विसयसुहमणुभवेसु / ततो सज्जितो पडो ततो विविहवण्णाहिं वट्टिगाहिं दोहिं वि जणीहिं पढमं तत्थ नंदिग्गामो लिहितो ततो झुंवरतिलगगिरियरसंसियकुसुमिया सोगतरुतलसंनिसन्ना गुरवो देवमेहुणगं च वंदणागयईसाणो कप्पो सिरिप्पभं विमाणं संदेवमिहुणं महावलो राया सयंबुद्धसंभिन्नसोयसहितो निन्नामिगा य तवसोसियसरीरा सव्वत्थललियंगयसयंपभाणं नामाणि लेहियाणि। ततो निप्फन्ने पडे धातीपट्टगं गहेऊण धायइसंडदीवं वच्चामित्ति गयणेण य नियत्ता पुच्छिया मया कीसअम्मो लहुं नियत्तासि सा भणइ पुत्ति ! सुण्ह कारणं इह अम्ह सामिणो तव पिउणोवरिसवद्धावणनिमित्तं विजयवासिणो बहुगा रायाणो समागया तं जइ इहेव तव हिययदइतो होहिइ तो लद्धमेवेति चें तिऊण नियत्ता / जइ इत्थ न होहिइ तो परिमग्गणं करेस्समामि गया भणिया सुटु कयंति। ततोवीयदिवसे पडंगहाय अवरण्हे आगया पसन्नमुही भणइपुत्ति ! निव्वुया होह दिट्ठो मया ते ललियंगतो पुच्छिया मया अम्मो साहसु कहंति। सा भणति पुत्ति ! मया रायमग्गे पसारितो पडो पड़ केइ आभिक्खकुसला आगमं पमाणं करेता पसंसति जे अकुसला ते वण्णरूवाईणि पसंसंति तत्थ दुम्मरिसणरायसुतो दुहतो कुमारो सपरिवारो आगतो सो मुहुत्तमेत्तं पासिऊण मुच्छितो पडितो खणेण आसत्थो मणुस्सेहिं पुच्छितो सामि ! किं मुच्छितो / सो भणइ नियचरियं पडयलिहियं दटूण जाती मए सुमरिया अहं ललियंगतो देवो आसि सयंपभा मे देवी मया पुच्छितो पुत्त ! साहसु को एसो संनिवेसो। भणइ पुंडरिगिणी नगरी पव्वयं मेरुं कहइअणगारो को वि एस साहू वीसरियं से नामं कप्प सोहम्मं साहइ महाबलं राया को वि एसो मंतिसहितो त्ति जंपइ। निन्नामिगं का वि एसा तवस्सिणी नयाणं से नामंति ततो विप्पावणा एसो त्ति मुणिऊण मया भणितो पुत्त संवदति सव्वं जंपुण वीसरियं तेण किं सव्वं तुमंललियंगतो सापुणते सयंपभा