SearchBrowseAboutContactDonate
Page Preview
Page 1165
Loading...
Download File
Download File
Page Text
________________ उसभ 1157- अभिधानराजेन्द्रः - भाग 2 उसभ महापुरुषप्रवृत्तिरपि सर्वत्र परार्थत्वसाधकताबहुगुणाल्पदोषकार्यकारणविचारणापूर्विकैवेति। युगादौ जगद्व्यवस्था प्रथमेनैव पार्थिवेन विधेयेति / ज्ञातमपीति स्थानाङ्गपञ्चमाध्ययनेऽपि धम्मणं चरमाणस्य पंचणिस्सा ठाणा पण्णत्ता तं जहा छक्काया 1 गणो 2 राया 3 गाहवई 4 सरीर 5 मित्याद्यावश्यकवृतौ राज्ञो निश्रामाश्रित्य राजा नरपतिस्तस्य धर्मसहायत्वं दुष्टेभ्य: साधुरक्षणादीत्युक्तमस्तीति परमकरुणापरीतचेतसःपरमधर्मप्रवर्तकस्य ज्ञानत्रययुक्तस्य भगवतो राजधर्मप्रवर्तकत्वेन काप्यनौचिती चेतसि चिन्तनीया युक्त्युपपन्नत्वात् तद्विस्तरस्तु जिनभगवत्पञ्चाशकसूत्रवृत्त्योर्यतनाद्वारे व्यक्त्या दर्शितोऽस्तीति तत एवावसेयो ग्रन्थगौरवभयादत्र न लिख्यते इति। एतेन ''राज्यं हि नरकान्तं स्वाद्यदि राजानधार्मिक": इत्युक्तिरपिघ्ढबद्धमूला न कम्पत इति। किं चात्र तृतीयारकप्रान्ते राज्यस्थित्युत्पादे धर्मस्थित्युत्पादः पञ्चमारकप्रान्ते "वसुअरुरीसंघधम्मो, पुव्वण्हे विज्जही अगणिसंघं / निवविमलवाहणसुहुममतिनयधम्ममज्झण्हे ? इति वचनात् धर्मस्थितिविच्छेदे राज्यस्थितिविच्छेदइत्यपिराज्यस्थितिहेतुत्वा भिव्यञ्चकमेवेति सर्व सुस्थमित्यलं विस्तरेणेति।०२ वक्ष०। कल्प 0 / स०। (14) पुत्राणां राज्याभिषेकस्तदनु च भगवान् किं चक्रे इत्याह। उवदिसित्ता पुत्तसयं, रजसए अमिसिंचइ। उपदिश्य कलादिकं पुत्रशतं भरतबाहुबलिप्रमुखं कोशलात क्षशिलादिराज्यशते अभिषिञ्चति स्थापयति / अत्र शङ्खादिप्र भजनावसानानि भरताष्ट नवति भ्रातृनामानि अन्तर्वाच्यादिषु सुप्रसिद्धानीति न लिखितानि देशनामानि बहून्यप्रतीतानीति / ज 2 वक्षः। कल्पसुबोधिकारेण तु दर्शितानि। नन्दननामानि तानिचेमानि। भरतः। 1 / बाहुबलिः।२६ शङ्क:३ विश्वकर्मा 4 विमल: 5 सुभक्षण: 6 अमल: 7 चित्राङ्ग ख्यातकीर्तिः 6 वरदत्त: 1 सागर: 11 यशोधर: 12 अमर: 13 रथवरः 14 कामदेव: 15 ध्रुव: १६वच्छ: 17 नन्द: 18 सुर: 16 सुनन्द: 20 कुरु: 21 अङ्गः 22 वङ्गः 23 कोशल: 24 वीर: 25 कलिङ्ग 26 मागध: 27 विदेह: 28 संगम: 26 दर्शाण: 30 गम्भीर:३१ वसुचर्मा 32 सुवर्मा 33 राष्ट्र:३४ सुराष्ट्र 35 बुद्धिकर: 36 विविधकर: 37 सुयशा: 38 यश:कीर्ति 36 यशस्कर: 40 कीर्तिकर; 41 सूरण: 42 ब्रह्मसेनः 43 विक्रान्त: 44 नरोत्तमः४५ पुरुषोत्तमः 46 चन्द्रसेन: 47 महासेन: 48 नभस्सेन: 46 भानु: 50 सुकान्त: ५१पुष्पयुत: 52 श्रीधर: 53 दुर्धर्षः 54 सुसुमार: 55 दुर्जय: 56 अजेयमान: 57 सुधर्मा 58 धर्मसेन: 56 आनन्दनः 60 आनन्द: 61 नन्द 62 अपराजित: 63 विश्वसेन: 64 हरिषेण: 65 जय:६६ विजय: 67 विजयन्त६८ प्रभाकर: 66 अरिदमन: 70 मान: 71 महाबाहुः 72 दीर्घबाहुः 73 मेघ: 74 सुघोष:७५ विश्व: 76 वराह: 77 सुसेन:७८ सेनापति:७६ कपिल: 80 शैलविचारी 51 अरिब्जयः 82 कुञ्जरबल: 83 जयदेव: 84 नागदत्त: 55 काश्यपः ८६बल: 87 धीर: ५५शुभमति: 86 सुमति: 60 पद्मनाभ: 11 सिंह: 12 सुजाति: 63 संजय:१४ सुनाम: 65 नरदेव: 66 चित्तहर: 67 सुरवर: 65 दृढरथ: 66 प्रभञ्जन: 100 / / इति। राज्यदेशनामानि तु अङ्ग: 1 / वङ्गः 2 / कलिङ्ग:३। चौड: 4 / गौड: 5 / कर्णाटकः / 6 कार्णाट:७।लाट: सौराष्ट्रः 6 काश्मीर: 10 सौवीर: 11 आभीर: 12 चीण: 13 महाचीणः / 14 गूर्जर: 15 वङ्गलः // 16 श्रीमाल: 17 नेपाल: 18 जहाल: 16 कौशल: 20 मालव: 21 सिंहल: 22 मरुस्थलादीनि 23 ज्ञेयानिलब्धवर्ण: कल्प०।(राज्यादिप्रधानस्य किं फलमित्यन्यत्र) अभिसिंचित्ता तेसीइं पुव्वसयसहस्साई महारायवासमझे वसइ वसइत्ता जे से गिलामं पढमे मासे पढमे पक्खे चित्तबहुले तस्सणं चित्तबहुलस्स णवमीपक्खे णं दिवसस्स पच्छिमे भागे चइत्ता हिरण्णं चइत्ता सुवण्णं चइत्ता कोसं कोट्ठागारं चइत्ता वलं चइत्ता वाहणं चइत्ता पुरं चइत्ता अंतेउरं चइत्ता विउलधणकणगरण्णमणिमो त्तियसंखसिलप्पवालरयणरत्तसतसारस्सा वइएजं विवड्डयित्ता विवोवइत्ता दाणं दाइ आणं परिभाएत्ता सुदंसणाए सीए सीआए से देवमणुअसुराए परिसाए समणुगम्ममाणमग्गे संखिअचक्कि अणंगलिअमुहमंगलिअपूरसमाणबद्धमाणगआइक्खगलंखमंखघंटिअगणेहिं ताहिं इटाहिं कंताहिं पीयाहिं मणुण्णाहिं मणामाहिं उरालाहिं कल्लाणाहिं धणाहिं मगलाहिं सस्सिरीआहिं हिययगमणिआहिं हिययल्हायणिजाई कण्णमण्णनिव्वुइकराहिं अपुणरुत्ताहिं सट्ठसइआहिं वग्गुहिं अणवरयं अभिणंदंताय अभिवुणंताय एवं वयासी जय जय नंदा जय भद्दा धम्मेणं अभीए परीसहोवग्गाणं खंति खमे भयभेरवाणं धम्मे ते अविग्धं भवउ तिकट्ठ अभिणंदंति य अमिथुणंति य तएणं उसमे अरहा कोसलिएण पणमालासहस्से हिं पि छिनमाणा 2 एवं जाव णिग्गच्छइ जहा उववाए जाव आउलवोलबहुलं णमंकरे ते विणीआए रायहाणीए मज्भंण णिग्गच्छइ आसिअ संमजिअ सितसुत्तसुइकपुण्णवयाकरे कलिअं सिद्धत्थवणविउलराय मग्गं करेमाणे हयगयरहपहकरेमाणे पाइक्कचडकरेण य मंठं 2 उद्धतरेणुयं करेमाणे 2 जेणेव सिद्धत्थवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ उवागच्छइत्ता असोगवरपायवस्स अहेसीअं ठावेइ ठावेइत्ता सीआओ पचोरुहइ पचोरहइत्ता सयमेवाभरणालंकारं मुअइ मुअइत्ता सयमेव चउहिं अट्ठाहिं मुहिहिं लोअं करेइ करेइत्ता छटेणं भत्तेणं अपाणएणं आसाढाहिं णक्खत्तेणं जोगमुवागएणं उग्गाणं भोगाणं राइन्नाणं खत्तिआणं चउहिं सहस्सेहिं सद्धिं एगं देवदूसमादाय मुंडे भवित्ता अगाराओ अणगारिअंपव्वइए। अभिषिच्य अशीर्ति पूर्वलक्षाणि महानागो लौल्यं यत्र सचासौ वासश्च महारागवासो गृहवासस्तन्मध्ये वसति गृहपर्याये तिष्ठतीत्यर्थः / यद्यपि प्रागुक्तव्याधिप्रतीकारन्यायेनैव तीर्थकृतां गृहवासे प्रवर्तनं तथाऽपि समान्यत: सयथोक्तएवेतिनदोषः। यदा महान् अरागोऽलौल्यं यत्र सचासौ वासश्चेति योजनीयं यतो भगवदपेक्षया स एवंविध एवेति एतेन "ते वट्टि
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy