________________ उसम ११५३-अमिधानराजेन्द्रः - भाग 2 उसम रूपं काष्ठकर्मादि तय भगवतो भरतस्य कथितमिति / च: पूवर्वत्।। चालयन्ति पुनर्यक्षाः खल्वागम्य कर्णे कथयन्ति किमपि लक्षणं पुरुषलक्षणादितच भगवतैव बाहुबलिन: कथित मिति। मानमिति प्रष्टुर्विवक्षितमिति / अथवा निमित्तादिपृच्छा सुखशयनादिपृच्छा चेति मानोन्मानावमानगणिमप्रतिमानां लक्षणम्। (पोत इति) वोहित्थ: प्रोतं चतुर्थद्वार गाथासमासार्थः / / 35 // आव०१ अ०। इदानीं प्रथमद्वाराव वा अनयोर्मानप्रोतयोविधिर्वाच्यः / तत्र मानंद्विधा धान्यमानं रसमानं यवार्थाभिधित्सया मूलभाष्यकृदाह॥ च। तत्र धान्यमानुमक्तमा दो असती उपसती इत्यादि, रसमानं चउसट्ठिया आसी कंदाहारा, मूलाहाराय पत्तहाराय। वत्तीसिया एवमादि,,२ उन्मानं येनोन्मीयते यद्वोन्मीलयते तद्यथा कर्ष पुष्फफलभोइणो विय, जइआ किर कुलगरो उसहो। इत्यादिा अवमानं येनावमीयते तद्यथा हस्तेन व दण्डेन वा हस्तो वेत्यादि गमनिका / मूलाहाराश्च आसन कन्दाहारा: पत्राहाराश्च / 3 / गणिमं यद्गण्यते एकादिसंख्येति। प्रतिमान गुजाादिएतत्संर्वतदा पुष्फलभोजिनोऽपि च कदा यदा किल कुलकर ऋषभः / भावार्थः स्पष्ट प्रवृत्तमिति / पोता अपि तदेव प्रवृत्ताः / तथा प्रकर्षण उतनं प्रोत: एव नवरंते मिथुनका नरा एवंभूता आसन् किलशब्दस्तु परोक्षाप्तागममुक्ताफलादीनां प्रोतनं तदैव प्रवृत्तमिति / प्रथमद्वारगाथासमासार्थ: / / वादसंसूचक इति गाथार्थ: / तथा। 32 // द्वितीयगाथागमनिका (ववहारेत्ति) व्यवहारविषयो विधिर्वाच्यः आसी आइक्खुभोई, इक्खागा तेण खंत्तिया हुंति। राजकुल-करणभाषाप्रतिपादनादिलक्षणो व्यवहार: स च तदा प्रवृत्तो सणसत्तरसं धन्नं, आम ओमं च भुजीआ॥ लोकानां प्राय: स्वस्वभावापगमात् (णीतित्ति) नीतौ विधिर्वक्तव्यः / गमनिका। आसँश्च इक्षुभोजिन इक्ष्वाकवस्तेन क्षत्रिया भवन्ति / तथा नीतिहक्कारादिलक्षणा समाधुपायलक्षणा व तदैव जातेति (युद्धेयत्ति) सणः सप्तदशोयस्य तत्सणसप्तदशंधान्यं शाल्यादि आममपक्वम् (ओम) युद्धविषयो विधिर्वाच्यः। तत्र युद्धं बाहुयुद्धादिकलावकादीनां वा तदैवेति न्यूनं च (भुंजीया इति) भुक्तवन्त इति गाथार्थः / 137 / तथापि (ईसत्थेयत्ति) प्राकृतशैल्या उकारलोपात् इषुशास्त्रं धनुर्वेद स्तद्विषयो कालदोषात्तदर्पि नजीर्णवत्ततश्च भगवन्तंपृथ्वन्तः। भगवाँश्चाह हस्ताभ्यां विधिर्वाच्य इति तदपि तदैव राजधर्मे सति जातमथवा घृष्ट्वाऽऽहारयध्वमिति / / एकारान्तत्वासर्वेऽत्र प्रथमान्ता: एव द्रष्टव्या:। व्यवहार इतिव्यवहारस्तदा अमुमेवार्थ प्रतिपादन्नाह भाष्यकृत्। जात एवं सर्वत्र योज्यम् / यथा कयरे आगच्छइ वित्तरूवेत्यादि ,, ओमप्पाहारंता, अजीरमाणम्मि ते जिणमुर्विति। (उवासणेत्ति) उपासना नापितकर्म तदपि तदैव जातं हत्थेहि घंसिऊणं, आहारेहति ते भाणिया / / 38 // गमनिका / अवममप्याहारयन्तः / अजीर्यमाणे ते मिथुनकाजिनं प्रागनवस्थितनखलोमान एर प्राणिन आसन्निति गुरुनरेन्द्रादीनां चोपासनेति / चिकित्सा रोगहरणलक्षणा सा तदैव जाता / एवं सर्वत्र प्रथमतीर्थकरमुपयान्ति / पूर्वावसर्पिणी स्थितिप्रदर्शनार्थं वर्तमान निर्देशो भगवता चा हस्ताभ्यां घृष्ट्वा आहारयध्वमिति ते भणिता: सन्त क्रियाध्याहार: कार्य / (अत्थसत्थेयत्ति) अर्थशास्त्रं (बंधे घाते य किं कुर्वन्ति। मारणेयत्ति) बन्धो निगडादिजन्य: / घातो दण्डादिताडना। जीविताद् आसीय पाणिघंसी,तिम्मिअतंदुलपवालपुडभोई। व्यारोपणं मारेणेति सर्वाणि तदैव जातानीति द्वितीयद्वारगाथा समासार्थ: हत्थतलपुडाहारा, जइआ किर कुलगरो उसभो / / 36 / / // 33 // तृतीयगाथागमनिका / एकारान्ता: प्रथमाद्वितीयान्ता: प्राकृते आसंश्च ते मिथुनका भगवदुपदेशात्पाणिभ्यां घटुं शीलं येषां ते भवन्त्येव तत्र ये ज्ञानादि पूजारूपा: उत्सवाः शक्रोत्सवादय: समवाया: पाणिघर्षिण: / एतदुक्तं भवति।ता एवौषधी: हस्ताभ्यां घृष्ट्वा त्वचं चापनीय गोष्ठ्यादिमेलका: एते तदा प्रवृत्ता: मङ्गलानि स्वस्तिकसिद्धार्थकादीनि भुक्तवन्तः / एवमपि कालदोषात् कियत्यपि गते काले ता अपि न कौतुकानि रक्षादीनि मङ्गलानि च कौतुकानि चेति समास: (मंगलेत्ति) जीर्णवत्यः / पुनर्भगवदुपदेशतः एवतीमिततन्दुलप्रवालपुटभोजिनो एकारोऽलाक्षणिको मुखसुखोचारणार्थः। एतानि भगवतः प्राग्देवैः कृतानि बभुवुः / तीमिततन्दुलान् प्रवालपुटे भोक्तुं शीलं येषां ते तथाविधाः / पुनस्तदैव लोके प्रवृत्तानि / तथा वस्त्रं चीनांशुकादि गन्धः तन्दुलशब्देनौषध्य एवोच्यन्ते। पुन: कियतापि कालेन गच्छता कोष्टपुटादिलक्षण: / माल्यं पुष्पदाम / अलङ्कारः केशभूषणादिलक्षणः। अजीर्णदोषादेव भगवदुपदेशेन हस्ततलपुटाहारा आसन्। हस्ततलपुटेषु एतान्यपि वस्त्रादीनि तदैव जातानीतितृतीयद्वारगाथासमासार्थः / आहारो विहितो येषामिति समास: / हस्ततलपुटेषु कियन्तमपि चतुर्थगाथागमनिका तत्र (चूडे ति) वा लानां चूडाकर्म तेषामेव कालमौषधी: स्थापयित्वोपभुक्तवन्त इत्यर्थः। तथा कक्षासुस्वेदयित्वेति कालाग्रहणार्थ: नयनमुपनयनं धर्मश्रवणनिमित्तं वा साधुसकाश यदा किल कुलकर ऋषभशब्द: परोक्षाप्तागमवादसंसूचकस्तदा ते नयनमुपनयनम्। विवाह: प्रतीत एव एते चूडादयस्तदा प्रवृत्ताः।। 350 / / मिथुनका एवं भूता आसन्निति गाथार्थः / 36 / पुनरनिहितप्रकारा दत्ता च कन्या पित्रादिना परिणीयत इति तत्सदैव संजातम्। भिक्षादानं वा व्यादिसंयोगैराहारितवन्तस्थद्यथा पाणिभ्यां धृष्ट्वा पत्रपुटेषु च मुहुर्त भृतकस्य पूजा नाम मरुदेव्यास्तदैव प्रथमसिद्ध इति कृत्वा देवैः कृतेति तीमित्वा तथा हस्ताभ्यां घृष्ट्वा हस्तपुटेपु च मुहूर्त धृत्वा पुनर्हस्ताभ्यां लोके च रूढ़ा। अध्ययना अग्निसंस्कार: स च भगवतो निर्वाणप्राप्तस्य घृष्ठा कक्षास्वेदं च कृत्वा पुनस्तीमित्वा हस्तपुटेषु च मुहुर्त प्रथमं त्रिदशै: कृत: पश्चाल्लोकेऽपिं संजातः / भगवदादिदग्धस्थानेषु धृत्येत्यदिभङ्गकयोजना केचित्प्रदर्शयन्ति / घृष्ट्वा पदं विहाय तचायुक्तं स्तूपास्तदैव कृता: लोके च प्रवृत्ता: शब्दश्च रुदितशब्दो भागवत्येवापवर्ग त्वगपनयनमन्तरेण तीमितस्यापि हस्तपुटधृतस्य सौकुमार्यत्वानुपपत्ते: सति भरतदु:खमसाधारणं ज्ञात्वा शक्रेण कृतो लोकेऽपि रूढ़ एव / श्लक्ष्णत्वभावत्वाद्वा अदोष इति / द्वितीययोजना पुनर्हस्ताभ्यां घृष्ट्वा छेलापनकं इति देशीवचनमुत्कृष्टवालक्री डापनसेटिकाद्यर्थवाचकमिति। / पत्रपुटेषुतीमित्वा हस्तपुटेषुचमुहुर्तधृत्वेति। तृतीय-योजनापुनर्हस्ताभ्यां तथा प्रच्छनं प्रच्छना सा इंखिणिकादिलक्षणा इंखिणिकां कर्ममूले घष्टिकां | घृष्ट्वा पत्रपुटेषु तीमित्वा हस्तपुटेषु धृत्वा कक्षासु स्वेदयिन्वेति।