________________ आगमवयणपरिणइ 92 अमिधानराजेन्द्रः भाग 2 आगमववहार तदिह पर: सदोध:, सदनुष्ठानस्य हेतुरिति||९|| व्यवहारं व्यवहरन्ति उक्तः प्रत्यक्षः / आगमवचनपरिणतिर्यथावत् तत्प्रकाशरूपा भवरोगसदौषधं - __ संप्रति परोक्षमाहभवरोगस्य-संसारामयस्य सदौषधं तदुच्छेदकारित्वेन यद्- यस्मात, पचक्खागमसरिसो, होति परोक्खोऽवि आगमो जस्स। अनपायम् - अपायरहितं-निर्दोषं वर्तते तदिह पर: सद्रोधस्तच्च चंदमुही विव सो विहु, आगाँ ववहारवं होइ / / 207 / / भवरोगसदौषधम्-आगमवचनपरिणत्याख्यं, पर:प्रधान: सद्बोधः यद्यपि पूर्वादिकं श्रुतं तथापि यस्याऽऽगमश्चतुर्दशपूर्वादिक: परोक्षोऽपि सम्यग्ज्ञानं वर्तते सदनुष्ठानस्य- सुन्दरानुष्ठानस्य हेतु:- कारणमिति प्रत्यक्षाऽऽगमसदृश:। प्रत्यक्षावध्यादितुल्यरूपो भवति सोऽप्यागमव्यकृत्वा! षो०५ विव०। वहारवान् वक्तव्यो भवति। यथा चन्द्रसदृशमुखी कन्या चन्द्रमुखीति, आगमववहार- पुं. (आगमव्यवहार) आ-मर्यादाऽ-भिविधिभ्यां एतदुक्तं भवति-यद्यपि पूर्वाणि श्रुतं नाऽऽगमतुल्यानीति (तदपि) गम्यन्ते-परिच्छिद्यन्तेऽर्था येनासावागमः केवलमन:पर्यायाव- तैर्व्यवहरन् आगम-व्यवहारवानुच्यते इति / व्य० 10 उ०। (आगमस्य धिचतुर्दशदशनवपूर्वलक्षण व्यवहारभेदे, पञ्चा० / व्यवहारता चास्य व्याख्यानम् 'आगम' शब्देऽस्मिन्नेव भागे प्राग् गतम्) व्यवहारहेतुत्वाद् / पञ्चा० 16 विव०। स्था०। ध०। (एतेषां च आगमभेदा:यथा आगमत्वं तथा 'आगम' शब्देऽस्मिन्नेव भागे गतम्) पारोक्खं ववहारं, आगमतो सुयधरा ववहरंति। आगमव्यवहारभेदा: चोद्दस दस पुष्वधरा, नवपुध्विय गंधहत्थी य / / 209|| आगमतो ववहारो, सुणह जहा धीरपुरिसपश्नत्तो। ये श्रुतधराश्चतुर्दशपूर्वधरा दशपूर्वधरा नवपूर्विणो वा गन्ध-हस्तिनोपचक्खो य परोक्खो,सोऽविय दुविहो मुणेयव्वो // 202|| गन्धहस्तिसमाना: ते आगमत: परोक्षं व्यवहारं व्यवहरन्ति। तत्र-आगमतो व्यवहारो यथा धीरुपुरुषैः प्रज्ञप्तस्तथा शृणुत, स अत्राक्षेपपरिहारावभिधित्सुराहआगमतो व्यवहारो द्विविधो ज्ञातव्य:, तद्यथाप्रत्यक्ष:, परोक्षश्च। किह आगमववहारी, जम्हा जीवाऽऽदयो पयत्था उ। पचक्खो वि य दुविहो, इंदियजो चेव नो व इंदियजो। उवलद्धा तेहिंतु, सय्वेहिं नयविगप्पेहि / / 210 / / इंदियपचक्खो विय, पंचसु विसएसु नेयव्यो / / 202|| कथं-केन प्रकारेण साक्षात् श्रुतेन व्यवहरन्त: आगमव्यवहा- रिण: प्रत्यक्षोऽपि द्विविधः, तद्यथा-इन्द्रियजो, नोइन्द्रियजश्च / तत्र इन्द्रियज: प्रोच्यन्ते, सूरिराह-यस्मात् जीवादयः पदार्थास्तैः चतुर्दशप्रत्यक्ष: पञ्चसु रूपादिषु विषयेषु ज्ञातव्यः / पूर्वधरादिभिः सर्वैः-नयविकल्पैः- नैगमादिनयभेदैरुपलब्धाः। नोइंदियपचक्खो, ववहारो सो समासतो तिविहो। एतदेव सविशेषमाहओहिमणपज्जवेया, केवलनाणे य पञ्चक्खे // 203 / / जह केवली वि जाणइ, दवं खेत्तं च कालभावं वा। यस्तु-नोइन्द्रियज: प्रत्यक्षो व्यवहार: स समासतस्त्रिविधः, तद्यथा- तह चउलक्खणमेवं, सुयनाणी चेव जाणाति / / 21 / / अवधिप्रत्यक्षं, मन:पर्यवप्रत्यक्ष, केवलज्ञानप्रत्यक्षम्। यथा केवली केवलज्ञानेन सर्वं द्रव्यं सर्व क्षेत्रं सर्वे कालं सर्व भावं च तत्राऽवधिप्रत्यक्षमाह सर्वात्मना स्वपरपर्यायभेदभिन्नं जानाति। एवं श्रुतज्ञान्यपि चतुर्लक्षणं ओही गुणपञ्चइए, जे वटुंती सुयंगवी धीरा। द्रव्यक्षेत्रकालभावरूपं श्रुतबलेन जानाति। ओहिविसयनाणत्थे, जाणसु ववहारसोहिकरे।।२०४|| तत एतेऽप्यागमव्यवहारिण उच्यन्ते, एतदेवं प्रस्तुतं प्रायश्चित्तअवधिधिा-भवप्रत्ययजो, गुणप्रत्ययजश्चा तत्र संयतानां गुणप्रत्ययज शुद्ध्यधिकारमधिकृत्य योजयतिएव; न भवप्रत्ययजः, तत आह-अवधौगुण- प्रत्यये येवर्तन्ते श्रुताङ्गविदो पणगं मासविवड्डी, मासगहाणी य पणगहाणीय। धीरास्तान् अवधिविषयज्ञानस्थान् जानीत व्यवहारशोधिकरान् एगाऽहे पंचाऽहं, पंचाहे चेव एगाऽहं ॥२१२शा शुद्धव्यवहारकारिणः। रागद्दोसविडि, हाणिं वा नाउंति पचक्खी। उज्जुमती विउलमती, जे वटुंती सुयंगवी धीरा। चोहसपुटवादी विहु, तह नाउंति हीणऽहियं / / 213 / / मणपज्जवनाणत्थे, जाणसु ववहरसोहिकरे / / 205 / / यथा प्रत्यक्षिण:प्रत्यक्षागमज्ञानिनस्तुल्येऽप्यपराधे पञ्चक-पञ्चकयोग्ये ये ऋजुमतौ विपुलमतौ वा मन:पर्यवज्ञाने श्रुताङ्गविदो धीरा वर्तन्ते एकस्य पञ्चकं ददति। अपरस्यरागद्वेषविवृद्धिमुपलभ्य मासेन मासाभ्या तान् मन:पर्यवज्ञानस्थान् जानीत व्यवहारशोधिकरान् मासैर्वा वृद्धिं प्रयच्छन्ति। उपलक्षणमेतत्-मूलम् अनवस्थाप्यं पाराञ्चितं शुद्धव्यवहारकारिण:। वा प्रयच्छन्ति। तथा तुल्येऽपि पाराश्चित-योग्याऽपराधे एकस्य आदिगरा धम्माणं, चरित्तवरनाणदसणसमरगा। पाराञ्चितम,अपरस्य अनवस्थाप्यं मूलंछेदमासेन मासाभ्यां मासैर्वा हान्या सव्वत्तगनाणेणं, ववहारं ववहरंति जिणा / / 206 / / तपोवा चशब्दात्पञ्चकंयावदन्तेनमस्कारसहितंहा दुष्ठकृतं, हा दुटुकारितं, ये धर्मयो:- श्रुतधर्मस्य चारित्रधर्मस्य चादिकरा:- तत्प्रथम- तया | हादुष्ठ अनु-मोदितमित्येवं वैराग्यभावनातोरागद्वेषहानि भूयसीमअतिभूयप्रवर्तनशीलाश्चारित्रवरज्ञानदर्शनसमग्रास्ते जिना: सर्वत्र-गज्ञानेन | स्तरामुपलभ्य प्रयच्छन्ति,तथा कस्यचित् मासिकप्रतिसेवना