SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ आगमणी 91 अभिधानराजेन्द्रः भाग 2 आगमवयणपरिणइ - चननीति:-आगमन्यायो वर्त्तते / पञ्चा०९ विक। सिद्धान्तभणिताऽऽचारे, "मग्गो आगमणीई" (co+)| आगमनीति:- सिद्धान्तभणिताचारः / ध, 03 अधि.१ लक्ष / ध। (तस्य मार्गत्वम् 'मग्ग' शब्दे६ षष्ठे भागे प्रतिपादयिष्यते) आगमतंत-त्रि (आगमतन्त्र) आगमपरतन्त्रे, आगमानुसारिणि, षो०। आगमतन्त्र: सततं, तनद्वक्त्यादिलिङ्गसंसिद्धः। चेष्टायां तत्स्मृतिमान्, शस्त: खल्वाशयविशिष्टः / / 13|| आगमतन्त्रः- आगमपरतन्त्रः; आगमानुसारी। षो०७ विक। (अत्र विशेषव्याख्या'चेइय' शब्देतृतीयभागे 1269 पृष्ठे दर्शयिष्यते) आगमतत्त- न. (आगमतत्त्व) आगमपरमार्थे, षो। आगमतत्त्वं तु बुधः, परीक्षत सर्वयत्नेन / / 2 / / आगमतत्त्वं तु- आगमपरमार्थमिदं पर्यवरूपं बुधो- विशिष्टविवेकसंपन्न: परीक्षते-समीचीनमवलोकयति सर्वयत्नेन- सर्वादरेण धाऽधर्मव्यवस्थाया आगमनिबन्धनत्वात् यत उक्तम् "धर्माऽधर्मव्यवस्थायां, शास्त्रमेव नियामकम्। तदुक्ता-सेवनाद्धर्मस्त्वधर्मस्तद्विपर्यात्।।" षो. विव। (अत्रार्थे 'धम्म' शब्दे चतुर्थभागे 2694 पृष्ठे विशेषो दर्शयिष्यते) आगमदिद्वि- स्त्री. (आगमदृष्टि) आगम:- आप्तवचनं स एव दृष्टिर्हिताऽहितपदार्थप्रकाशकत्वादागमदृष्टिः। आप्तवचना- त्मिकायां दृष्टी, दर्श. 3 तत्त्व। आगमदिद्विदिट्ठसुन्नायमग्ग-पुं. (आगमदृष्टिदृष्टसुज्ञातमार्ग) आगम:आप्तवचनं स एव दृष्टिर्हिताऽहितप्रकाशकत्वात् आगमदृष्टिस्तया दृष्टम्- | अवलोकितमागमदृष्टिदृष्टं तेन शोभन-प्रकारेण ज्ञातो मार्गो ज्ञानादिको यैस्त आगमदृष्टिदृष्टसुज्ञात-मार्गाः। आगमदृष्टया सम्यगवलोकितदर्शनादिके दर्श०३ तत्त्व आगमपरतंत-त्रि. (आगमपरतन्त्र) सिद्धान्तपरतन्त्रे, पं००। एत्थ वि मूलं गेअं, एगतेणेव भव्वसत्तेहिं। सिद्धाइभावओ खलु, आगमपरतंतया णवरं / / 1706|| अत्रापि-आराधनायत्ने मूलं-कारणं ज्ञेयमेकान्तेनैव भव्य- सत्त्वैभव्यप्राणिभिः, किमित्यत्राहश्रद्धादिभावत: खलुश्रद्धादि- भावादेव कारणादागमपरतन्त्रता-सिद्धान्तपारतन्त्र्यं नवरं, नान्यन्मूलमिति गाथार्थ: / पं.०५ द्वार। आगमपह- पुं (आगमपथ) लाभमार्गे, स्था.२ ठा० 4 उ.। आगमबलिय- पुं. (आगमबलिक) आगमज्ञानविशेषवति केवल्यादिके भ.। "आगमबलिया समणा णिग्गंथा" (सूत्र-३४०+) आगमबलिका उक्तज्ञानविशेषबलवन्त: श्रमणानिन्था: केवलिप्रभृतयः / भ०८ श०८ उ०। आगममलारहियय- पुं० (आगममलारहृदय) आगमार्थप्रतिपत्त्यसमर्थहृदये, (आगमार्थकुण्ठितबुद्धौ) सम्म। समयपरमत्थवित्थर-विहाडजणपज्जुवासणसयहो। आगममलारहियओ, जह होति तमत्थमन्नेसु ॥शा सम्म.१ काण्ड। अत्र च- 'आगममलारहृदय इत्यनुवादेन समयपरमार्थाविस्तरहाटजनपर्युपासनसकों यथा भवति तमर्थमुन्नेष्ये' इति-विधिपरा पदघटना कर्तव्याः पदार्थस्तु मलमिवारा- प्राजनकविभागो यस्यासौ मलारोगौर्गली आगमे तद्वत्कुण्ठं हृदयं यस्य तदर्थप्रतिपत्त्यसामर्थ्यांदसौ तथा मन्दधी:, सम्यग् ईयन्ते- परिच्छिद्यन्तेऽनेनार्था इति समय:आगमस्तस्य परम:- अकल्पितश्चासावर्थ: समयपरमार्थस्तस्य विस्तरोरचनाविशेष: शब्दार्थयोश्च भेदेऽपि पारमार्थिकसंबन्धप्रतिपादनायाऽभेदविवक्षया 'प्रथने वावशब्दे (पाणि / 33 / 33 / ) इति घञ् न कृत: तस्य विहाट इतिदीप्यमानान् श्रोतृबुद्धौ प्रकाशमानानान् दीपयतिप्रकाशयति विहाटश्चासौ जनश्चचतुर्दशपूर्व-विदादिलोकः। तस्य पर्युपासनं-'कारणे कार्योपचारात्' सेवाजनिततद्व्याख्यानम्। तत्र सह कर्णाभ्यां वर्तत इति सकर्ण: तद्वयाख्यातार्थावधारणसमर्थः। यथा इतियेन प्रकारेण भवति तं तथाभूतमर्थम् उन्नेष्ये-लेशत: प्रतिपादयिष्ये। यथाभूतेनार्थेन प्रतिपादितेनातिकुण्ठधीरपि श्रोतृजनो विशिष्टागमव्याख्या-तृप्रतिपादितार्थावधारणपटुः संपद्यते / तमर्थमनेन प्रकरणेन प्रतिपादयिष्यामीति यावत्। सम्म० 1 काण्ड। आगममाण-त्रि. (आगमयत्) आपादयति, "लाघवियं आगम-माणे" (सूत्र-२१३+)। लाघविकमात्मानमागमयन्आपादयन्। आचा० 1 श्रु०८ अ०४ उता आगमयति, (अवबुध्यमाने)"लाघवं आगममाणा'' (1854) / आगमयन्-अवगमयन् अवबुध्यमानः / आचा.१ श्रु०६ अ०३ उ०। आगमलोयणीइ- स्त्री. (आगमलोकनीति) जिनप्रवचनन्यायलौकिन्याययोः, षो। जिणबिंबपइट्टाए, विहिमागमलोयणीतीएशा जिनबिम्बप्रतिष्ठाया; प्रतीताय विधि-विधानमागमलोक-नीत्याजिनप्रवचनन्यायेन; लौकिकन्यायेन चेत्यर्थः / लोक- ग्रहणेन चेदं दर्शयति- लोकनीतरपि क्वचिज्जिनमत-विरुद्धाश्रयणीया अत एव प्रासादादिलक्षण तदुक्तमप्याश्रीयत इति गाथार्थः / पञ्चा० 8 विव०। आगमवयणा-ना. (आगमवचन) आर्षवचने, षो। सर्वज्ञवचनमागम- वचनं यत् परिणते ततस्तस्मिन्। नासुलभमिदं सर्व, झुभयमलपरिक्षयात् पुंसाम् ॥१क्षा सर्वज्ञवचनम्- आगमवचनं यद्-यस्मात् परिणाते ततस्तस्मिन्आगमवचने नासुलभमिदं-न दुर्लभमिदं किंतु सुलभमेव भवति सर्व हिपूर्वोक्त मुभयमलपरिक्षयात् क्रि यामलभावमलपरिक्षयात् पुंसां पुरुषाणाम् / षो०५ विव। आगमवयणपरिणइ- स्त्री. (आगमवचनपरिणति) आगमवच- नस्य विषयविभागेन चेतसि व्यवस्थितौ, षो. किमित्यागमवचनपरिणाम: प्रशस्यत इत्याहआगमवचनपरिणति-भवरोगसदौषधं यदनपायम्।
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy