________________ आगम 90 अभिधानराजेन्द्रः भाग२ आगमणी "यदीयसम्यक्त्वबलात्प्रतीमो, (आगमनिष्पन्नं नामाधिकृत्याह)भवादृशानां परमाप्तभावम्। से किंतं आगमेणं आगमेणं पद्मानिपयांसि कुण्डानिसेत्तं आगमेणा (सूत्र-कुचासनापाशविनाशनाय, 1254) नमोऽस्तु तस्मै जिनशासनाय / / 2 / / " आगच्छतीत्यागम: न्वागमादिस्तेन निष्पन्नं नाम यथा 'पद्मानी' त्यादि, "धुदस्वराद् धुटि नुः" (का. रु. 24) इत्येननात्र न्वागमस्य जिनागमबहुमानिनां च देवगुरुधर्मादयोऽपि बहुमता भवन्ति। किंच विधानाद् उपलक्षणमात्रं चेदं, संस्कार उपस्कार इत्यादेरपि केवलज्ञानादपि जिनागम एव प्रमाण्येनातिरिच्यते, यदाहु:- "ओहेसु सुडाद्यागमनिष्पन्नत्वदिति। अनु०। ('सत्थ' शब्दे सप्तमभागे विस्तारो उवउत्तो, सुअनाणी जइ हु गिण्हइ असुद्धा तं केवली वि भुंजई, अपमाणसुअं भवे इहरा।।२।।" एकमपि च जिनागमवचनं भविनां आगमकुसल-त्रि० (आगमकुशल) आगमनिपुणे,आतु।"आगमकुसला भवनाशहेतुः, यदाहु:- "एकमपि च जिनवचनाद्यस्मान्निर्वाहकं पदं भवति / श्रूयन्ते चानन्ता:, सामायिकमात्रपदसिद्धाः // 1 // ' यद्यपि च सदाररया // 464 / / " आगम:- श्रुतिस्मृत्यादि- रूपस्तस्मिन् कुशलावागमकुशलाविति। उत्त०२५ अ मिथ्यादृष्टिभ्य आतुरेभ्य इव पथ्याऽन्नं न रोचते जिनवचनं तथापि नान्यत्स्वर्गा-पवर्गमार्गप्रकाशनसमर्थमिति सम्यगदृष्टिभिस्तदादरेण आगमण- न. (आगमन)। आगम् भावे ल्युट् किञ्चिद्देशावधिकविभाजन क्रियायामागतो,। वाच / गमनं स्वस्थानादन्यत्र यानम् / आगमनश्च श्रद्धातव्यं, यत: कल्याणभागिन एव जिनवचनंभावतोभावयन्ति, इतरेषां तद्व्यत्यय:। ध०३अधि। अन्यत: स्थानात् प्रज्ञापकसम्मुखं यदागम्यते तु कर्णशूलकारितेनामृतमपि विषायते, यदि चेदं जिनवचनं तदागमनम्। बृ.१ उ.३ प्रक०। व्यक। उत्पत्तौ / वाचा प्राप्तौ, वाचः। नाभविष्यत्तदा धर्माऽधर्मव्यवस्थाशून्ये भवान्धकारे भुवनमपतिष्यत्, यथा च-"हरीतर्की भक्षयेद्विरेककामः" इति वचनाद्धरीतकीभक्ष आगमणगहियविणिच्छय- त्रि. (आगमनगृहीतविनिश्चय) आगमने णप्रभवविरेकलक्षणेन प्रत्ययेन सकलस्याप्यायुर्वेदस्य प्रामाण्य गृहीत:- कृतो विनिश्चयो- निर्णयो येन स तथा। आगमनाय कृतनिश्चये, भ.९श. 33 उ० मवसीयते, तथाऽष्टाङ्गनिमित्तकेवलिकाचन्द्रार्कग्रहचारधातुवादरसर-- सायनादिभिरप्यागमोपदिष्टै दृष्टार्थवाक्यानां प्रामाण्यनिश्चयेना आगमणगिह- न. (आगमनगृह)। पथिकादीनामागमनेनोपेतं, ऽदृष्टार्थानामपि वाक्यानां प्रामाण्यं मन्दधीभिर्निश्चेतव्यम्। ध, 2 अधि। तदर्थं वा गृहमागमनगृहम्। 602 उठा सभाप्रपादौ, सूत्रः।"आगमणगिहंसि (जिनागमलेखनफलम् 'पोत्थग' शब्दे पञ्चमभागे दर्शयिष्यते) वा" (सूत्र-१९१४) स्था० 3 ठा० 4 उ.। आगमनगृहमागन्तुकागारं यत्र कार्पटिकादय आगत्य वसन्तीतिी पञ्चा० 18 विव! (जिनागमलिखितपुस्तकानां दानफलम् 'णाण' शब्दे चतुर्थभागे वर्णयिष्यते) "आगमं आयरंतेणं, अत्तणो हियकंखिणो। तित्थनाहो (आगमनगृहं व्याचष्टे)सयंबुद्धो सव्वे ते बहुमन्निया |शा" अष्ट. 24 अष्ट। "आगम चक्खू आगंतुऽगारत्थजणो जहिं तु, साहू" अष्ट. 24 अष्टा संठाइ जं वाऽऽगमणमि तेसिं। आगम्यते परिच्छिद्यतेऽर्थोऽनेनेत्यागमः। के वलमन:पर्याया तं आगमोकं तु विदू वयंति, वधिपूर्वचतुर्दशकदशकनवकरूपे व्यवहारभेदे, स्था०५ ठा०२ समा-पवा-देउलमाइयं वा / / 193|| ऊा व्यवहारताचास्यव्यवहारहेतुत्वाद्। पञ्चा० 16 विव० तन्निबन्धनत्वात् आगन्तुक:-पथिक:'अगारस्थजनो' यत्र-आगत्य संतिष्ठते यच तेषां ज्ञानविशेषोऽपि व्यवहार: स्था.५ ठा. 2 उ.। (विस्तरत पथिकादीनाम् आगमने वर्तते तदागमौक:- आगमनगृहं विद्वांसः-श्रुतधरा आगमव्यवहारस्य वक्तव्यता 'आगमववहार' शब्दोऽस्मिन्नेव भागे वदन्ति, तच सभा वा, प्रपा वा, देवकुलादिकं वा मन्तव्यम्। बृ०२ उ.। आगमिष्यति)। प्राप्तौ, दश०१ अ। (लाभे,) स्था०२ ठा०४ उ.। स्था.। (अत्रच निवसि दोषा'वसहि' शब्दे षष्ठभागे वर्णयिष्यते।) (25) आगमस्याऽर्थान्तराणि आगमणपह- पुं० (आगमनपथ) आगमनमार्गे, नि. चू। आगमआतो त्ति आगमो त्तिय,लाभो त्तिय होंति एगट्ठा।।९।। णपहंसिजणं पहेण पक्खियादिसु आगच्छति तंमि पहे। नि.चू 4 उ० / आय इति, आगम इति च, लाभ इति च, भवन्त्येकार्थिकाः। उत्त पाइं | (निर्ग्रन्थीनामागमनपथे दण्डादिस्थापने दोषा 'उवहि' शब्देऽस्मिन्नेव 1 अ।"आगमं" लाभम्। लाभे, बृ.३ऊ। पुरुषद्वासप्ततिकलान्तर्गते भागे दर्शयिष्यते) कलाभेदे, कल्प०१ अधि०७ क्षण। आगच्छति-प्रकृतिप्रत्ययावनुपहृत्य आगमणागमणपविभत्ति- न. (आगमनागमनप्रविभक्ति) नाट्यउत्पद्यते कर्तरि संज्ञायां ध: / व्याकरणोक्ते प्रकृतिप्रत्ययानुपधातकेअट् विधिविशेषे, रा.। "आगमणागमणपविभत्तिणामं दिव्यं णट्टविहिं इद इत्यादौ शब्दे, आगमादेशयोर्मध्ये बलीयानागमो विधिः" उवंदसेति' (सूत्र-४) राo! चन्द्रागमनप्रविभक्तियुक्तमागमनव्याकरणान्तर-परिभाषा"यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते' प्रविभक्तिनाम सप्तमं नाट्यविधिमुपदर्शयन्ति / रा०। "आगमशास्त्रमनित्यम्" इति च परिभाo! "आगमा: आधुदात्ता:" | आगमणीइ- स्त्री. (आगमनीति) आगमन्याये, पशा. "आगमा अविद्यमानवद्भवन्तीति", च। का वा। वाच।। "एसा पवयणणीई'' (सूत्र-१४) एषा- अनन्तरोक्ता प्रव