________________ उसम 1151 - अभिधानराजेन्द्रः - भाग 2 उसम अनिलान्दोलितै: कल्प-शाखिशाखागणैरिय / / 77 / / वधूवरस्य सुत्रामा, बद्धवानञ्चलं मिथः। उत्तम्भितभुजैर्भट्ट:-पठ्यभानगुणोत्करः। तेषां मनांसीवोगाढमनुराग: परस्परम् // 2 // उत्तानीकृतहस्ताग्रैर्गजभिरिव कुञ्जरैः / / 78 / / कौतुकागारतो वेद्या-मथानिन्ये वधूवरम्। उत्तार्यमाणलवणो, देवीभिः पक्षयार्द्वयोः / / अवियोजितहस्ताग्रमामोचितपटाञ्चलम्॥३॥ पृष्ठे विम्बीफलोष्ठी भि-यमानैरुलूलुभिः / / 76 / / त्रायस्त्रिंशसुरः कोऽपि, चक्रे वेद्यामथानलम्। शुभोदकत्वपिशुनै:, शकुनैरानुकूलिकैः। व्यधाळूमं समित्क्षेपाद्, धूमपाताय कन्ययोः // 4 // अभ्यगान्मण्डपद्वारं, भगवान् शुभगं जनैः।। 80 // कंसारश्च सखण्डाज्य:,पक्वस्तेनैव नाकिना। तत्रावरुह्याथ विभु-रर्वत:सर्वतादिव। ताभ्यां प्रभुस्तद्वयी तेनात्स्यत स्वस्वपाणिना / / 5 / / अस्थित: स्थितिनिष्णात:, क्षणमेकमनुत्सुकः॥१॥ अथोचैर्मङ्गलाचारे, दीयमानेऽङ्गनाजनैः। अथ प्रगुणयामासुर्दधिदूर्वादिभाजनम्। रभसोल्लसितैरर्वगुण्यमिव लम्भितैः॥६॥ मन्धानमुशलादीश्च, मङ्गल्यानखिलानपि // 2 // मेसं सरोहिणीज्योत्स्ना-जवत्तत्राभितोऽनलम्। श्रूयमाणश्रुतिकटु-स्फुटल्लवणनि:स्वनम्। स्वाम्यभ्राम्यद्युतस्ताभ्यामामङ्गलचतुष्टयम्।।७।। शरावसंपुटं काचिन्मुमोच द्वारिसानलम्।। 83 // अथ श्यालकदेशीयः, कश्चिन्मङ्गलवर्तने। अथोद्भटं पट्टयुगं, सन्ध्यारागमिवारुणम्। स्वामिनं चरणाङ्गुष्ठे, नीचे भूयोऽभ्यधारयत्॥ 8 // परिधायाग्रत: काचि-दर्घदानोद्यताऽभवत्।।४।। यथेच्छ भगवांस्तस्मै, स्वर्णरत्नान्यदात्तदा। अह्राय जगदाय, सुभ्र! देहार्घमर्घदे। महान्तो ह्याङ्गिलग्नानां, ददते यन्न तन्न हि।। 6 / / स्फीतं यश श्वामुष्य, नवनीतं समुन्नय / / 85 / / कृतेषु पाणिमोक्षादि-कृत्येषु निखिलेष्यपि। उद्वेष्टय वचोवीची-शिशिरं चान्दनं रसम्। सुमङ्गलासुनन्दाभ्यां, सहारुढो हयं प्रभुः // 10 // दधि चैतद्गुणग्राम-वलक्षं क्षिप्रमुत्क्षिप॥८६॥ स्फीतावगीतसंगीत-मुखरीकृतदिङ्मुखः। समुन्मीलन्महानील-रत्नाकरसहोदरम्। प्रत्यग्रतोरणद्वार-माययौ निजवेश्मनः // 11 // द्रागेव शाहलां दूर्वां, सुवासिनि ! समुद्धर // 87 // घोटकं कूर्दयामासु-श्चिरं तत्र वधूवरम्। नन्वेष शेषभोगीन्द्र-भोगोपमभुजद्रयः। हर्षोत्कर्षेण कुर्वाणा, देवा जयजयारवम् // 12 // वरस्ते तोरणद्वारि, त्रिजगजैत्रबिक्रमः // 88 // तला इव समीरेण, प्रमोदेन प्रणोदिताः। ऊर्द्धः समस्ति सर्वाङ्गमुत्तरीयांशुकावृतः। पौलोम्याद्याश्च नन्तुतिपूर्णमनोरथाः॥ 13 // शरदिन्दुरिवोद्गच्छ, ज्योत्स्नाजातजटालितः // 8 // प्रविवेश तत: स्वामी, स्वसौर्ध कृतमङ्गलः। भृशं पुष्यन्ति पुष्पाणि, वातेनोद्वाति चान्दनम्। विवाहोत्साघ्सौन्दर्य-रजितास्त्रिजगज्जनः // 14 // तद्वारि सुचिरं श्वश्रु, वरं माधरमाधर / / 60 // शुष्कनीलफलस्वादु-नानापक्वान्नपेशला। इत्यवें धवलान् श्वश्रूः शृण्वाना: श्रुतिपावनैः / शालिसूपघृतप्राज्य-प्रलेव्यञ्जनाद्भुता।। 15 / / स्वामिने दत्तवत्यर्ध-मनर्घगुणशालिने॥११॥ मिथो जेमनवाराभू-द्भरिगौरवसुन्दरा। धृत्वान्तर्वामहस्तेन, विधायग्रे च दक्षिणम्। ताम्बूलांशुकदानाद्यैः, सम्माननमथाभवत्।। 16 // युगवैशाखमुशलै-श्चक्रे च प्रोक्षणक्षणम्।।६२ पूर्वपात्रप्रवेशादि-विवाहोत्सववृद्धिभिः। मनोरथेमिवारीणामथो लवणसंपुटम्। स्वामिन: पितरौ तत्र, मुमुदातेतरां सदा // 17 // भगवान् सव्यपादेन, दलयामास लीलया / / 63 / / कृतकृत्योऽथ शक्रादि-देवदेवीगणोऽखिलः। स्कन्धे पट्टाञ्चलेनाथ, समाकृष्य जगत्प्रभुः। प्रणिपत्य प्रभोः पादान्, स्थानं निजनिजंययौ // 18 // आ०क० नीत: श्वश्र्वा वधूपान्तमासांचक्रेऽथ शक्रवत्।।६४ // अमुमेवार्थमाह। मदनस्य फलं ग्राह्यमित्यस्य किल सूचकम्। भोगसमत्थं नाउं, वरकम कासि देविंदो। मदनस्य फलं पाणौ, बद्धं वध्वोर्वरस्य च॥६५ / / दुनं वरमहिलाणं, बहुकम्मं कासि देवीओ।। जीवन् मातापितृश्वश्रू-श्वशुरा: सधावाङ्गना:। भगवाँश्च तेन कान्याद्वयेन सार्द्ध विहरन् यौवनमनुप्राप्त: / अत्रान्तरे हस्तालेपं ददौ पिष्ट्वा, वधूट्यो: पाणिपङ्कजे॥६६॥ देवराजस्य चिन्ता जायाकृत्यमेतदतीतप्रत्युत्पन्नानागतानां शक्राणां अथाम्भोधिपयः पात्र्यां, मुक्तलग्नघटीनिजे। प्रथमतीर्थकराणां विवाहकर्म क्रिय इति संचिन्त्यानेकत्रिदशवधूवृन्द जाते सति सहस्रांशु-विम्बे विम्बीफलद्युति।।६७॥ समन्वितोऽवतीर्णवानित्यवतीर्य च भगवत: स्वयमेव वरकर्म चकार / श्रुत्वा भाजनशब्दं च, सावधानस्ततो हरिः। पत्न्योरपि देव्यो वधूकर्मेति / अमुमेवार्थमुपसंहरन्नाह (भोगगाहा) योजयामास तत्कालं, वधूवरकरान्मिथ: / / 68|| गमनिका। भोगसमर्थ ज्ञात्या वरकर्म तस्य कृतवान् देवेन्द्रद्वयोर्वरमहिलअथान्योऽन्यस्य पश्यन्तो, विस्फारितविलोचना:। योर्वधूकर्म कृतवत्यो देव्य इति गाथार्थ: / भावार्थस्तूक्त एवं / / 123 / / निमेषमप्यकुर्वाणा, अन्तरायभयादिव !96 || (8) अथापत्यद्वारम्। रेजिरे ते तदा तत्र, तारमेलककारिणः। छप्पुटवसयसहस्सा, पुट्विं जायस्य जिणवरिंदस्स। विशन्त इव वक्षोऽन्तर्मिथस्तारासु संक्रमात्।। 100 // तो मरहवंभिसुंदरि, बाहुबली सुंदरी चेव॥ 12 // उच्चैः कौतुकधवलान्, जगुर्वध्वा: सखीतमाः। देवीसुमंगलाए, भरहो बभी अमिहुणगं जायं। नर्मकर्मणि चातुर्य, विभ्राणास्तत्र केलयः // 1 // देवीइ सुनंदाए० बाहुबली सुंदरी चेव // 125 //