________________ उसम ११५०-अभिधानराजेन्द्रः - भाग 2 उसभ वेद्यन्तः कुरु हेकाम, धेनुगोमयगोमुखम्॥२७।। निवेशयाऽत्र तन्वनि ! सत्वरं वरमश्चिके। पवित्राः शतपत्राक्षि ! त्वं चेहानय पादुकाः।।२८|| कार्यान्तरं च हित्वा त्वं, कस्तूरी सखि ! वर्तय। येन पुत्र्योः कपोलेषु लिख्यते पत्रवल्लरी॥२६॥ कुन्तले! कुन्तलोत्तसा-वाविष्कुरु वधूकृते। मङ्गल्यधवलान् यूयं, हे सख्यो दत्तसत्तमान् // 30 // जामे किमसि निद्रालु-स्तन्द्रालुरसि किं स्नुषे ! // किमङ्गभङ्गं मृदङ्गिः, त्वं करोषि शयालुवत्॥३१|| चस्तरीं विस्तरी मुञ्च, चतुरे किमनादरा। सानन्दा स्पन्दसे किंन, सखि ! मन्दायसे कथम्॥३२॥ लग्नमत्यन्तमासन्नं, भवत्यः किं न जानते॥ तदिदानीमनालस्या-स्त्वरध्वं स्वस्वकर्मसु // 33 / / (कुलकम्) मात्रादिमात्रक इव, स्थित्वा काश्चिदिवः स्त्रियः। रभसात्प्रारम्भन्ते स्म, कर्म वैवाहिकं ततः // 34 // तत्रोपवेशयामासुः,श्रीसुनन्दासुमङ्गले। काश्चित्स्वर्णासनेऽभ्युक्तुं, स्वभुवः कन्यके इव // 35 // गीयमानेषु योषाभि-र्धवलेषु कलस्वनम्। सुगन्धितैलेः सर्वाङ्ग-मयाभ्यान रञ्जसा / / 36|| ते अथोदर्तयामासु-नर्तयन्त्यो वपुलताम्। पिष्टिकाभिः सुपिष्टाभिः, कोमलैः परपल्लवैः / / 37 / / अतिष्ठिपन्नथैकान्ते, नूनं प्रवरमञ्चिके। अभिषेकुरतिप्रीत्यो, रुक्मपीठे इवोज्ज्वले॥३८।। तयोश्चतुषु कोणेषु, न्यधुर्वर्णकपूयकान्। कमितुं मन्मथस्येव प्रथमं पदमण्डकान्॥३६।। ततः कौसुम्भवासांसि, परिधाप्य च तत्क्षणात्। तयोर्निवेशयन्ति स्म, कन्चके ते सुरस्त्रियः।।४०।। नवस्वङ्गेषु तिलकान, प्रदेशिन्यः सभर्तृकाः / तयोश्चकुर्नवनिधी-निव कन्दर्पचक्रिणः॥४१॥ जात्वसंवास्पृशत् सव्या-सव्यत्वेनैतयोमिथः। कौसुम्भस्तन्तुभिस्त'-संपर्किभिरथापराः॥४२|| ते एवं कर्णके वाले, सुरनार्यो निचिक्षिपुः। आस्थानां ते क्षणं तत्र, नानाकेतिकुतूहलैः॥४३॥ तदैवतास्तयोर्वेगा-दुद्वर्णकमपि व्यधुः। विविग्ना प्राक्तनेनैव, पूर्वरूढिरियं यतः॥४४|| स्नानविष्टरमध्यास्य, स्नपयामासुराशु ते। हिरण्मयघटाम्भोभिः, सुखदैरमृतैरिव // 45 // अथ प्रमार्जयामासु-रङ्गयष्टिं मृगीदृशोः। आदर्शमिवतत्सख्यः, सुखस्पर्शनवाससा॥४६|| तयोः स्नानजलैरार्द्र केशपाशमवेष्टयन्। मसृणैरंशुकोद्देशै-रुत्तेजितकृपाणवत्॥४७॥ आश्वासात्तत्ततो वारि, विप्लुषस्तत्सखीजनः। करादिव करीन्द्रस्य, शीकरासारमातपः // 48 // धूपायन्तिस्म धूपेन, स्निग्धकेश्योः सुगन्धिना। ईषदाई केशपाशं, धौतानीवांशुकानि ताः॥४६॥ तत्पादान् पल्लवाताम्रा-नपि लाक्षारसेन ताः। अमण्डयन् धियेवेति, रक्तं रक्तेन युज्यताम् // 50 // सर्वाङ्गमङ्गरागेण, तन्वङ्गयो~लिपन्तताः। रवि लातपेनेव, काञ्चनाचलमेखले // 51 // तत्कपोलतले ताभि-लिखिता पत्रवल्लरी। प्रसर्पद्वानलेखेव, माद्यतः कामकुम्भिनः / / 5 / / अथाञ्जनेन तन्नेत्र-द्वयं ताभिरभूष्यत। इदिन्दिरकुलनेवे, नीलेन्दीवरकाननम्॥५३।। तयोर्ललाटपट्टान्त-इचान्दनं चन्द्रकं व्यधुः। आसितुः स्मरराजस्य, विमलां यष्टिकामिव // 54 // तयोर्बबन्धुर्धम्मिल्ल-मुल्लसन्माल्यगर्भितम्। निषङ्गमिव कामस्य, पूरितं कुसुमेषुभिः / / 5 / / अथ ताभ्यां कुमारीभ्यां, व्यूतानीवेन्दुरश्मिभिः / वासांसि वासयामासुः, पारिणेत्राणि तास्ततः॥५६।। तयोरबध्नन्मुकुट, चञ्चचन्द्रकराजितम्। रुक्मपड़ेरुहोत्तंस-व्योमगङ्गाविडम्बनम्॥५७॥ नेत्रैः कर्णान्तविश्रान्तै-र्वतंसे सत्यपि स्वयम्। अन्यमारोपयामासुः, पुनरुक्ता भया इव // 58|| कर्णयोमणिताटङ्की, निःक्षिपन्तिस्मतास्तयोः। द्विद्विरूपाविवार्केन्दू, विवाहं द्रष्टुमागतौ // 56 // निवेश्यते स्म देवीभि-स्तयोर्मुक्तासरो हृदि। वरिवस्यन्निवास्येन्दु-मभितस्तारकागणः / / 60 // केयूरे भुजयोन्य॑स्ते, इन्द्रनीलमये तयोः। पञ्चवाणस्य वाणानां, शाणे इव निशाणने // 61 / / निहितं काञ्चने रत्न, राजनीति धिया किल। विन्यस्यते स्म तत्पाणौ, सुरीभिर्मणिकङ्कणे // 62 / / अङ्गुलीषु तयोः क्षिप्ता-श्चारुहीरकमुद्रिकाः। दोलतायाः फलानीव, परिपाकारुणान्यथ / / 63 / / तद्वा श्रोणौ च सजाना, तयोश्चन्द्राश्ममेखला। गुरुनाभिसरस्तीरे, हंसावलिरिवोज्ज्वला // 64 // मञ्जीराणि तयोर्त्यस्यन्, झणत्कारीणि पादयोः। मरालानाह्नवयन्तीव, गतिं स्पर्द्धयतुं मदात्॥६५।। अथोत्पाट्यामरीभ्यां ते, दिवभूषणभूषिते। आसिते कौतुकागारे, मूर्ते वाणिश्रियाविव // 66 // विवाहाकल्पमाधातुं, विज्ञप्तो वज्रिणा विभुः / भोगकर्मास्ति लोके च, स्थितिर्देश्येत्यमन्यत // 67 / / ततश्च कल्पिताकल्पः, कृतमाङ्गल्यमज्जनः। विहिताशेषकृत्यश्च, कृत्यविद्भिर्यथाविधि // 68|| चान्दनैरसनिस्पन्नैः कृतदेहविलेपना! विच्छरितः पुण्यलक्ष्मी, कटाक्षैरिव सर्वतः॥६६।। वसानः पारिनेत्राणि, शुचीनि सिचयानि च। जिनेन्द्रोऽपि शरन्मेधा-कीर्णस्वर्णाचलोपमः॥७०|| सौधमध्याद्धरित्रीभृ-त्कन्दरादिव केसरी। निर्जगाम गुणग्राम-द्रुमारामसहोदरः // 71 / / अथाधिरुह्य जात्याश्व-मुच्चैःस्रवसमिन्द्रवत्। संक्रान्तैः पश्यतां नेत्रैः, सहस्रेक्षणतां वहन्॥७२।। मायूरेणातपत्रेण, स्वर्णकुम्भोपशोभिता। प्रावृषेण्यघनेनेवा-नीयमानस्तडित्वा 73|| शुभ्राभ्यां चामराभ्यां च, वीज्यमानो मुहुर्मुहुः / साम्राज्यकमलालीला-कमलाभ्यामिवाभितः // 74 / / तूर्यनादेन रोदश्यो-रुदरम्भरिणा ततः।। निर्घोषणेवघण्टायाः, सुघोषायाः प्रसर्पता // 75 / / श्रवं श्रवणपूरंच, गायद्भिः कलगीतिकाः। रक्तकण्ठैः कृतोत्कण्ठैः, कलकण्ठैरिवाङ्गिनाम्॥७६।। नृत्यद्भिरप्सरोवृन्दै-नानाभरणभारिभिः /