________________ उसम 1145 - अभिधानराजेन्द्रः - भाग 2 उसम स्वर्णजङ्घस्ततो राज्ये, वज्रजचं न्यवेशयत्। गमनिका / वैद्यसुतस्य च गेहे कृमिकुष्ठोपहतं यति दृष्ट्वा वदन्ति च ते स्वयं संयमसाम्राज्य-प्रपेदे निवृतिस्पृहः / / 17 / / वैद्यसुतं, कुरु अस्य चिकित्सां तैल चिकित्सकसुत / कम्बलकं चन्दनं वज्रजवृश्चिरं राज्यं, श्रीमत्या सह निर्ममे। वणिग्दत्वा अभिनिष्कान्तस्तेनैव भवेन अन्तकृतः। भावार्थः स्पष्ट एव दध्यावथ सुतं राज्ये, कृत्वा स्वः प्रव्रजिष्यते॥१८॥ वचित् क्रियाध्याहारः स्वबुद्ध्या कार्य इति गाथाद्वयार्थः। आव०१ अ०। राज्सोत्सुकः सुतस्ताव-त्पितुापादनाकृते। "उसभेणं अरहा कोसलिए चोद्दस पुव्वी होत्था" उसमेण अरहा विषधूमं व्यधाद्रात्रौ, सुप्तयोस्तेन तौ मृतौ / / 16 / / कोसलिए पुव्वभव चक्कवट्टोहोत्था" सण "उत्तरकुरुसोहम्मे, महाविदेहे महव्वलो राया। कथानकशेषमुच्यम्। ईसाणे ललिअंगो, महाविदेहे वइरजंघे" ||1 // (उक्तार्था) पडप्यौषधसामग्री, कृत्वाऽगुर्मुनिसंनिधौ। उत्पद्योत्तरकुरुषु, तौ द्वौ युगलधर्मिणौ। अनुज्ञाप्य मुनीन्द्रतं, चिकित्सामार भन्त ते॥३८॥ भुक्त्वा भोगांस्ततो जातौ, सौधर्म सुहृदौ सुरौ / / 20 / / मुनेः सर्वाङ्गमभ्यङ्गं,तेन तैलेन तव्यधुः। वज्रजङ्घस्य जीवोऽथ, भुक्त्वा भोगांस्ततश्चयुतः। तवीर्येण तदाक्रान्तः, साधुर्निश्चेतनोऽभवत् // 36 // जम्बूद्वीपे विदेहेषु, पुरे क्षितिप्रतिष्ठिते॥२१॥ आकुलास्तेन तैलेन, कृमयो निर्ययुर्बहिः। वैद्यस्य सुविधेः सूनु-र्जीवानन्दाभिधोऽभवत्। जीवानन्दस्ततो रत्न-कम्बलेन तथावृणोत्॥४०|| यदिने सोऽभवत्पुत्र श्चत्वारस्तहिनेऽपरे।।२२।। सर्वेऽपि कृमयो लग्नाः, शीतत्वाद्रत्नकम्बले। प्रसन्नचन्द्रभूपाल-पुत्रो नाम्ना महीधरः। वैद्यस्ततोऽक्षिपत्सर्वान, कृमींस्तान गोशवोपरि // 41 / / सुबद्धिनामा तनयः, सुनासीरस्य मन्त्रिणः / / 23 / / साधुमाश्वाश्व गोशीर्ष-चन्दननाथ सोऽलियत। धनदत्त श्रेष्ठिसनु-गुणाकर इति स्मृतः। आद्याभ्यङ्गेन कृमय-स्त्वग्गता निर्गतां मुनेः॥४२॥ पूर्णभद्राभिधः सार्थ-पतिसागरनन्दनः // 24 // द्वितीयेऽभ्यङ्गे मांसस्था-स्तृतीये चास्थिसंस्थिताः। जायन्ते स्मनृपामात्य-श्रेष्ठिसार्थपनन्दना। कृमयो निर्ययुः सर्वे , मन्त्राकृष्टा श्वाऽहगः // 43 // समं यवृधिरे सर्वे, समञ्च जगृहुः कलाः / / 2 / / संरोहिण्यौषधेः साधु, स्वर्णकान्तिमथाकरोत्। श्रीमत्या अपि जीवोऽथ, बभूवात्रैय पत्तने। विजहार ततः साधु-नवीकृतवपुः स तैः॥४४॥ सूनुरीश्वरदत्तस्य, श्रेष्ठिनः केशवाभिधः।।२६।। रत्नकम्बलगोशीर्ष-चन्दनस्य च विक्रयात्। तद्युताः सहवासाद्यैः,स्नेहात्षट् सुहृदोऽभवन्। चैत्यन्ते कारयामासु-मरुशृङ्गमिवोन्नतम्॥४५॥ विवेद वैद्यकजीवा नन्दोऽपि स्वपितुर्मुखात्।।२७|| कृत्वा द्रव्यस्तवन्तेऽथ, भावस्तवचिकीर्षवः / सदैव रममाणास्ते, परस्परावियोगिनः। सुसाधुसन्निधौ दीक्षां, षडप्यादाय धीधनाः / / 46 / / कदाचित्कस्यचिद्गहे, मोष्ठ्या तिष्ठन्ति नित्यशः // 28|| चिरं चारित्रमाचर्य, निरतीचारसुन्दरम्। अन्यदा वैद्यपुत्रस्य, जीवानन्दस्य वेश्मनि। मृत्वा षडपि ते ऽभूव-नच्युते त्रिदशोत्तमाः।।४७।। सर्वेषां तिष्ठतां तेषां, साधुर्भिक्षाकृतेऽभ्यगात्।।२६।। जम्यूद्वीपाभिधे द्वीप, विदेहार्द्ध च पूर्वतः। जगाद राजसूवैद्यं, परिहासेन किञ्चन। विजये पुष्कलावत्यां, नगरी पुण्डरीकिणी / / 48|| अस्ति व्याध्यौषधज्ञानं, केवलन्नास्ति ते कृपा // 30 // वज्रसेनो नृपस्तत्र, धारिणी तस्य वल्लभा। वेश्येव द्रव्यदृष्टिस्त्वं, यत्साधुंन चिकित्ससि। तेष्वच्युतच्युताः पञ्च, तत्पुत्राः क्रमशोऽभवन्॥४६॥ जीवानन्दो वदन्मित्र! सामग्री नौषधस्य मे // 31 / / चतुर्दशमहास्वप्न-सुचितः प्रथमोऽङ्गजः। ओषधेषु लक्षपार्क, तैलमस्त्येकमेव मे। वज्रनाभाख्यया ख्यातो, वैद्यस्यात्मा विविक्तधीः / / 5 / / गोशीर्षचन्दनं रत्न–कम्बलं चेति वो वशे॥३२।। बाहुनृपसुतस्यात्मा, सुबाहुर्मन्त्रिसन्ततेः। चान्दनं काम्बलं मूल्यं, पञ्चाप्यादाय ते गृहात्। आत्मापीठो महापीठः श्रेष्ठिसार्थेशपुत्रयाः // 51 // प्रययुर्विपणिश्रेण्यां, स्वस्थानं मुनिरप्यगात्॥३३।। केशवस्य च जीवोऽभू-त्स्वयशा राजपुत्रकः। वणिज वृद्धमेकं ते, स्माहुर्मूल्यादितो ननु। आश्रितो वजनाभस्य, शैशवादपि सोऽभवत् // 52 // गोशीर्षचन्दनं रत्न-चन्दनं च प्रयच्छनः॥३४॥ ते वर्द्धन्ते स्म षडपि,षड्गुणा इव देहिनः। सोऽवक्किं कार्यमाभ्यांव-स्तेऽभ्यधुः साधुवैद्यकम्। कलाचार्यात्कलाः सर्वे, स्पर्द्धयेवाच्छिदन धिया॥५३|| दध्यौ वृद्धो युवानोऽमी, धर्मकर्मविधित्सवः / 3 / / लोकान्तिकैरथेत्युक्ते, स्वामिस्तीर्थ प्रवर्तय। वृद्धः करोमि किन्नाह-मतस्तानाह स प्रधीः। वज्रसेनस्ततो राज्ये, वज्रनाभन्यवशयत्॥५४|| गोशीर्षकम्बलौ गृह्णन्त्वस्तु श्रेयोऽत्र मे फलम् // 36 / / स्वयं साम्बत्सरं दानं,दत्वा संयममग्रहात्। तौ समर्प्य स धर्मेण,धर्मात्मा श्रेष्ठिपुड्भवः। तुर्य ज्ञानं तदा भर्तुः, साङ्केतिकमिवामिलत् / / 5 / / व्रतं संगृह्य कर्माणि, निगृह्य च शिवं ययौ // 37 // आ० कoil राजा भ्रातृ॑श्चतुरोऽपि, लोकपालानिवाकरोत्। अमुमेवार्थमुपसंहरन् गाथाद्वयमाह। राजपुत्रं सुयशसं,सारथ्ये च न्यवेशयत्॥५६।। विजसुअस्स य गेहे, किमिकुट्ठोवहअंजई दलु। वज्रसेनजिनस्याभू-त्केवलज्ञानमेकतः। वितिअते विजसुअं, करेहिए अस्स तेगिच्छं। अन्यतश्चक्रशालाया मुत्पन्नं चक्रमायूधम् / / 57 / / तिल्लं तेगिच्छिसुओ, कंबलगं चंदणं च वाणिअओ। भगवन्तं ततोऽभ्यर्च्य,चक्रं चानुप्रपूज्य च। दाउं अभिनिक्खंतो, तेणेव भवेण अंतगडो॥ साधयामास सकलां, पृथ्वी देशैकलीलया।।५८।।