________________ उवासगपडिमा 1136- अभिधानराजेन्द्रः - भाग 2 उवाहि पाठसिद्धम्। इत्येकादशोपासकप्रतिमा षष्ठमध्ययनं च समाप्तम्। दशा० पञ्चमी, सचित्ताहारपरिण्णा इति षष्ठी, दिया बंभचारी राओ ६अ०आ०चून परिमाणकडेति सप्तमी, दिया विराओ विबंभयारी असिणाणपवोसट्टएकादशी श्रमणभूतप्रतिमा तत्स्वरूपं चैतत् / केसमंसुरोमनहेत्ति अष्टमी, सारंभपरिन्नाए त्ति नवमी, पेस्सारंभपरिणाए खुरमुंडो लोएण व, रयहरणं उग्गहं व घेत्तूण / त्ति दशमी, उद्दिट्ठभत्तविवज्जए समणभूइत्ति एकादशीति / तदेवं समणब्भूओ विहरइ, धम्म काएण फासातो॥३५॥ प्रतिमानुष्ठानमुपासकस्य / पंचा० 10 विव०। 'एक्कारसहिं उवासगपडिमाहि' उपासकाः श्रावकास्तेषां प्रतिमाः प्रतिज्ञादर्शनादिगुणक्षुरेण छुरेण मुण्डो मुण्डितः क्षुरमुण्डो लोचेन वा हस्तलुञ्चनेन वा मुण्डः | सन् रजोहरणं पादप्रोञ्छनमवग्रहं च पतद्ग्रहं चोपलक्षणं चैत युक्ताः कार्या इत्यर्थः / आव०४अ० ग०। एकादशोपासकानां श्रावकाणां साधूपकरणस्य सर्वस्य गृहीत्वाऽऽदाय श्रमणभूतः साधुकल्पः प्रतिमाः प्रतिपत्तिविशेषाः दर्शन-व्रतसामायिकादिविषयाः प्रतिपाद्यन्ते यत्र तत्तयैवोच्यते इति / आचारदशानां षष्ठेऽध्ययने, स्था० 10 ठा०॥ सकलसाधुसमाचारासेवनेन विहरति गृहान्निर्गत्य ग्रामादिषु विचरति साधुवत् धर्म चारित्रधर्मं समितिगुत्यादिकं कायेन देहेह न मनोमात्रेण प्रथमायां श्राद्धप्रतिमायां दर्शनिद्विजादिभिक्षुकाणामन्नादि दातुं कल्पते स्पृशन पालयन्नेकादश्यां प्रतिमायामिति शेष इति गाथार्थः / न वा / / 1 / / तथा कुलगुरुसंबन्धेन समागतानां दर्शन्यादीनामपि / / 2 / / अन्यच नवमप्रतिमादिषु देशावकाशिकं कर्तुं युज्यते न वा / / 3 / / तथा ममकारेऽवोच्छिण्णे, वचति सण्णायपल्लि दटुंजे। क्वचिल्लिखितविधौ दशमप्रतिमायां कर्पूरवासादिभिर्जिनानां पूजा तत्थ वि जहेव साहू, गेण्हति फासुंतु आहारं // 36 // कर्तव्येति लिखितमस्ति तद्विषये कियतीःप्रतिमा यावचन्दनपुष्पाममेत्यस्य करणं ममकारस्तत्राच्यवच्छिन्ने अनपगते सत्यनेन दिभिः पूजा कियतीषु च कर्पूरवासादिभिः कस्यां च नेति / / 4 / / (उत्तरम्) स्वजनदर्शनार्थित्वकरणमुक्तं सज्ञाता स्वज्ञातयस्तेषां पल्ली प्रथमश्राद्धप्रतिमायां दर्शनिद्विजादिभ्योऽनुकम्पादिना अन्नादि दातुं संनिवेशस्ता सज्ञातपल्ली द्रष्टुं दर्शनीय सज्ञातानीति गम्यते जे इति कल्पते न तु गुरुबुद्धयेति तत्त्वम् / / 1 / / एवं कुलगुरुतादिसंबन्धेनागताना पादपूरणे निपातः / तत्रापि सज्ञातपल्लीव्रजनेऽप्यास्तामन्यत्र यथैव लिङ्गिनां दातुं कल्पते॥२॥ नवमप्रतिमादिषु देशावकासिकस्याकरणमेव यद्ददेव साधुः संयतस्तथैवेति शेषः गृहात्यादत्ते प्रासुकं तु प्रतिभाति // 3 // तथा प्रतिमाधरश्रावकाणां सप्तमप्रतिमा यावश्चन्दनप्रगतासुकमेवाचेतनमेवोपलक्षणत्वाचास्यैषणीयं चाहारमशनादि पुष्पादिभिरर्हदर्चनमौचित्यमञ्चति / ललितविस्तरापञ्जिकाभिप्रायेण कमिति सज्ञातपल्लिग्रहणेन चेदं दर्शयति प्रेमाव्यवच्छेदात्तत्र गमनेऽपि नत्वष्टम्यादिषु। कर्पूरादिपूजा तुअष्टम्यादिष्वपि नानुचितेति ज्ञायते तेषां तस्य न दोषस्तथा ज्ञातयः स्नेहादिनैषणीयं भक्तादि कुर्वन्त्याग्रहकरणेन निरवद्यत्वादिति। अक्षराणि तु ग्रन्थस्थाने नोपलभ्यन्ते इति। एकाश्यां च तद्ग्राहयितुमिच्छन्त्यनुवर्तनीयाश्च ते प्रायो भवन्तीति तद्ग्रहणं च साधुवदे--वेति बोध्यम्॥४ा ही। संभाव्यते तथापि तदसो न गृह्णातीति गाथार्थः। सज्ञातपल्लीगमन एव उवासण न०(उपासन) उपास्यन्ते भूयः क्षिप्यन्ते शरायत्र उप- अस्तस्य कल्प्याकल्प्यविधिमाह / / विक्षेपे, आधारे-ल्युट्। शरक्षेपशिक्षार्थे शराभ्यासे, अमरः। उप-आस्पुच्छाउत्तं कप्पति, पच्छाउत्तु तु ण खलु एयस्स। भावे ल्युट् चिन्तने, मनने, वाच०।सेवने, ध०२अधिवातंच परिवायगो ओदणभिलंगसूपादिसवमाहारजायं तु // 37|| बहूर्हि उवासणेहिलद्धं नि०चू०॥ १उ० "सुस्सूसमाणो उवासेजा, सुप्पन्न पूर्व तदागमनकालात् प्राक् आयुक्त रन्धनस्थाल्यादौ प्रक्षिप्तं पूर्वायुक्तं सुत्तवस्सियं'' सूत्र०१ श्रु०६ अ० स्वार्थमेव राखुमारब्धमित्यर्थः / कल्पते ग्रहणयोग्यं भवति पश्चादायुक्तंतु उवासणा स्त्री०(उपासना) श्मश्रुकतनादिरूपे नापितकर्मणि, तच तदागमनकालादनन्तरमायुक्तं पुनर्न खलु नैव एतस्यैकादशप्रतिमा- ऋषभदेवकाले एव जातं पूर्वमनवस्थितनखलोमानस्तथा कालमस्थश्रावकस्य कल्पत इति वर्तते / गृहस्थानामधिकृतश्रावकार्थम हात्म्यतः प्राणिनोऽभवन्निति किञ्च भगवत्काल एव नखरोमाण्यतिरेकेण धिकतरौदनादिकरणसंकल्पसंभवात्किं तदित्याह / ओदनश्च कूरं प्रवर्द्धितुं लग्नानि न पूर्वमिति / गुरुराजादीनां पर्युपासनायाम्, आo भिलिङ्ग सूपश्च मसूराख्यद्विदलधान्यपाकविशेष आदिर्यस्य तत्तथा म० प्र०। तदुक्तं नियुक्तिकृता "उवासणा-णाम सुकम्ममाईया तत्सर्वमपि निरवशेषमप्याहारजातमभ्यवहार्यसामान्यं तुशब्दोऽपि गुरुरायाईणं वा उवासणा पज्जुवासणया"। आ० म० प्र०ा आ० चू० शब्दार्थस्तस्य च प्रयोगो दर्शित एवेति गाथार्थः।। (उसहशब्दे स्पष्टीभविष्यत्येतत्) अर्थतस्याः कालमानमाह / / उवासमाण त्रि०(उपासीन) उपासनं विदधाने, स्था०६ ठा० एवं उकोसेणं, एकारस मास जाव विहरेइ। उवासीय त्रि०(उपोषितवत्) कृतोपवासे, "नवकिरचाउम्मासे, छक्किर एगाहा पियरेणं,एवं सव्वत्थ पाएणं // 38 // दो मासिए उवासीय" आ० म० द्वि० एवमुक्तेन प्रकारेण क्षुरमुण्डादिना एकादश मासान् यावद्विहरति उवाह धा०(अवगाह) भ्वा-आत्म०प०। अवगाहने, अवाद् गाहेर्वाहः मासकल्पादिना विहारेण एकाहादि एकाहोरात्रप्रभृति आदिशब्दात् 205 // अवात्परस्य गाहेवहि इत्यादेशो वा / उवाहइ उग्गहइ द्व्यहव्यहादि यावद्विहरतीति प्रकृतम् / इतरेण जघन्येनेत्यर्थः इह च अवगाहते। प्रा०। पूर्व प्रतिमासुजघन्यं कालमानं नोक्तमतस्तदतिदेशत आहा एवमनेनैव उवाहण स्त्री०(उपानह) उप-नह-क्विप्-उपसर्गदीर्घः। चर्मपादुप्रकारेण जघन्यमानमेकाहादीत्यर्थः / एतच मरणे वा प्रव्रजितत्वे वा सति कायाम्, / "छत्तोवाहणसंजुत्ते, धाउरत्तवत्थपरिहिए" भ०२ श० संभवति नान्यथा सर्वत्र सर्वप्रतिमासु प्रायेण बाहुल्येन 1 उ० "अणुवाहणाय समणा मज्झे चउवाहणा हुं तु" आव० प्रायोग्रहणादन्तर्मुहादिसद्भावो दर्शित इति गाथार्थः / इह चोत्तरासु | १अ० अनुपानत्काश्च श्रमणाः मम चोपानहौ भवत इति। आ०म०प्र०। षट्स्वावश्यकचूा प्रकारान्तरमपि दृश्यते / तथाहि राईभत्तपरिण्णा | उवाहि पुं०(उपाधि) उपाधीयते इति उपाधिद्रव्यतो हिरण्या