________________ उवाहि 1137 - अभिधानराजेन्द्रः - भाग 2 उवेहासंमज दौ भावतोऽष्टप्रकारे कर्मणि, उपाधीयते व्यपदिश्यते येनेत्युपाधिः। वाचा युक्ते, स०। संथा०। पंचू०। आव०। "पत्तपुप्फफलोवेए'' उत्त०५ आचा०१ श्रु०३अ० कर्मजनिते विशेषणे,। अ० नि० समन्विते च / नंगा किमस्थि उवाही पासगस्स णत्थि विज्जइणत्थि त्ति वेमि *उपेय त्रि० उप-इण-यत्। उपायसाध्ये प्राप्तव्ये उपगम्ये, अन्विष्यगम्ये किं प्रश्रे अस्ति विद्यते कोऽसावुपाधिः कर्मजनितं विशेषणं तद्यथा च। वाच०। उपेयाभावे उपायासिद्धिः विशे०। स्था०। नारकस्तिर्यग्योनिः सुखीदुःखी सुभगो दुर्भगः पर्याप्तकोऽपर्याप्तक इत्यादि उवेल्ल धा०(प्र-सृ) प्रसरणे, "प्रसरेः पयल्लोवेल्लो" 8771 आहोश्विन्न विद्यते इति परमतमाशङ्कय त ऊचुः पश्य कस्य / इति प्रसरतेरुवेल्लादेशः उव्वेल्लइ प्रा०|| सम्यग्वादादिकमर्थं पूर्वोपात्तं पश्यतीति पश्यः स एव पश्यकस्तस्य उवेहमाण त्रि०(उपेक्षमाण) अवगच्छति, "अण्णहालोगमुवेह-माणे इति कर्मजनितोपाधिन इत्येतदनुसारेणाहमपि ब्रवीमि न स्वमनीषिकयेति कम्मंपरिणाय सव्वसोसेण हिंसति" आचा०।१श्रु०४अ०। अकुर्वति, आचा०१ श्रु० ४अ०४उ०/ उपाध्यानमुपाधिः। सन्निधौ, भ०१ श०१ आचा०१ श्रु०३ अ० अप-लोचयति, "उवेहाए उवेहमाणे अणुवूहमाणं उ०। अन्यथा स्थितस्य वस्तुनोऽन्यथाप्रकाशनरूपे कपटे, उपाधीयते यूयाउवेहाहि समियाए भवति" आगमपरिकर्मितमतित्वाद्यथावस्थितस्वधर्मोऽनेन करणेवाकिः। स्वसामीप्यादिनाऽन्यस्मिन् स्वधर्मारोप- पदार्थस्वभावदर्शितया सम्यगसमयगिति ह्युत्प्रेक्षमाणः पर्यालोचयन्नपरसाधने विशेषणभेदे, उपलक्षणरूपे विशेषणे च। कुटुम्बव्यापृते, उपाधीयते मुत्प्रेक्षमाणं गड्डरिकायूथप्रवाह प्रवृत्तं वा गतानुवतिकन्यायानुसारिणं नाम समीपे कर्मणि ते। उपनामनि, यथा भट्टाचार्यमिश्रादयः। उपाधीयते शङ्कया वा प्रधावन्तं ब्रूयाद्यथोत्प्रेक्षस्वपालोचय सम्यग्भावेन मनोऽत्र आधारे किः। धर्मचिन्तायाम, व्यभिचारोन्नायके न्यायमतसिद्धे माध्यस्थ्यमवलम्ब्य किमेतदर्हदुक्तं जीवादितत्वं घटामियाहोश्विन्नेपदार्थभेदे च / उपाधिः साध्यत्वाभिमतव्यापकत्वे सति साधनत्वा त्यक्षिणी निमील्य चिन्तयेति भावः / यदि चोत्प्रेक्षमाणः भिमताव्यापकः / वाच॥ संयममुत्प्रावल्येनेक्षमाणः संयमे उद्यच्छन्नतु प्रेक्षमाणं ब्रूयाद्यथा उवाहिसुद्ध (उपाधिशुद्ध) आर्य्यदेशसमुत्पन्नादिविशेषणशुद्धे, "ता सम्यग्भावापन्नः संयममुत्प्रेक्षस्व संयमे उद्योगं कुरु / आचा० 1 श्रु०५ धन्नाणं गीओ, उवाहिसुद्धाण देइ पव्वजां" पं०व०|| अ०५ उ०1"उवेहमाणे कुसलेहिं संवसे" उपेक्षमाणः परीषहोपसर्गान् सहमान इष्टा-निष्टविषये चोपेक्षमाणो माध्यस्थ्यमवलम्बमानः उविइत्ता अव्य०(अवनश्य) विच्छिद्येत्यर्थे, "जावतियं 2 अंतोपडिग्गह कुशलैर्गीताथैः सह संवसेत् आचा०२ श्रु० / उदासीने, उवेहमाणा गस्स उविइत्ता दलएजा'' व्य०१ उ०| णाइक्कमई"।। उपेक्षमाणा इति उपेक्षा द्विविधा व्यापारोपेक्षा उविंद पुं०(उपेन्द्र) उपगत इन्द्रम् कृष्णे, अत्या० समा० सुखिनो अव्यापारोपेक्षा च / तत्र व्यापारोपेक्षया तमुपेक्षमाणास्तद्विषयायां विषयातृप्ता नेन्द्रोपेन्द्रादयो रहः। उपेन्द्रः कृष्णः / अष्ट। छेदन बन्धनादिकायां समयप्रसिद्धक्रियायां व्याप्रियमाणा इत्यर्थः / "राजाधिराजस्तत्रासीदुपेन्द्रोऽपीन्द्रवद् भुवि / सदा नवं सुमनसां, अव्यापारोपेक्षया च भृतकस्वजनादिभिस्तं सक्रियमाणमुपेक्षमाणाचित्रमोदमदस्तयत्" आव०१ अातोति द्वारवत्याम्। स्तत्रोदासीना इत्यर्थः स्था०६ ठा० उविंदवजा स्त्री०(उपेन्द्रवज्रा) "उपेन्द्रवज्रा जतजास्ततो गौ" इति उवेहा स्त्री०(उपेक्षा) उप--ईक्ष-अ-अवधीरणे, माध्यस्थ्ये, षो 4 विव०। बृ०र० उक्तएकादशाक्षरपादके छन्दोभेदे,। अस्याश्च इन्द्रवज्रया संमेलने द्वा०ा आरोपणे, अष्ट०। विशेषणे, षो०१३विव०। परदोषोपेक्षणमुपेक्षा उपजातिर्भवति। वाचा परेषां दोषा अविनयादयः प्रतिकर्तुमशक्यास्तेषामुपेक्षाऽवधीरणमुपेक्षा / उविक्खेव पुं०(उद्विक्षेप) वालोत्पाटने, मुण्डनमिति लोकोक्ति- सम्भवत्प्रतीकारेषु दोषेषु, नोपेक्षा विधेयाषो०४ विव०। "उवेहेणं बहिया प्रसिद्धेऽर्थे , तं०॥ य लोयं"(उवेहेति) योऽयमनन्तरं प्रतिपादितः पाषण्डिलोकः एनं उवियग्ग त्रि०(उद्विग्न) उद्वेगवति, स्था०४ ठा०। धर्मादहिर्व्यवस्थितमुपेक्षस्य तदनुष्ठानं मानुमस्थाः। चशब्दोऽनुक्तउ(ओ)वील न०(अपवीड) शेखरे, वि०६ अ०। अवपीडनं परेषा समुचयार्थस्तदुपदेशमभिगमनपर्युपासनदानसंस्तवनादिकं च मा कृथा मित्यवपीडः। अष्टादशे गौणादत्तादाने, प्रश्न०१ श्रु०३ अ०|| इति आचा०१ श्रु०४ अ०२ उ०। (यः पापण्डिलोकोपेक्षकः स उदीलण न०(अवपीडन) निष्पीडने, विपा० अ० कं गुणमवाप्नुयादिति सम्मत्त शब्दे वक्ष्यते सति कलहे उपेक्षा कर्तव्येत्यहिगरण शब्दे उक्तम्) उवीला स्त्री०(उपपीडा) वेदनायाम्, "अप्पेते उवीलंदलेंति" अवपीडं उवेहाअसंजम पुं०(उपेक्षाऽसंयम) असंयमयोगेषु व्यापारणरूपे शेखरंमस्तकेतस्यारोपणात् उपपीडांवा वेदनांदलयन्ति विपा०६अ। संयमयोगेष्वव्यापारणलक्षणे वाऽसंयमभेदे, सा उवीलेमाण त्रि०[(उप)अवपीडयत्] वेदनामुत्पादयति, "उदीलेमाणे उवेहाए अव्य०(उपेक्ष्य) उप-ईक्ष ल्यप्-पालोच्येत्यर्थः, आचा०१ विधम्ममाणे तज्जमाणे'' विपा०३ अ०। श्रु०३ अ०। ज्ञात्वेत्यर्थे , "लोगवित्तं ण उवेहाए" उपेक्ष्य ज्ञात्वा उवूहेत्ता त्रि०(अनुवृंहयितृ) परेण स्वस्य क्रियमाणस्य पूजादेर ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परिहरेत् आचा०१ श्रु०५ अ०। नुमोदयितरि, तद्भावे हर्षकारिणि, "पूयासक्कारमए उवूहेत्ता भवइ" उवेहासंजम पुं०(उपेक्षासंयम) संयमभेदे, इदानीमुपेक्षासंयम उच्यते सा स्था०७ठा। चोपेक्षा द्विविधा कथं यतिव्यापारोपेक्षा गृहस्थव्यापारोपेक्षा च / तत्र उवेच अव्य०(उपेत्य) उप-इ-ल्यप। प्राप्येत्त्यर्थे , "उवेचसुद्धेण उवेति यथासंख्यं चोदनाचोदनविषया / संयतस्य चोदनविषया व्यापारोपेक्षा। मोक्खं" सूत्र०१ श्रु०१४ अ०il एतदुक्तं भवति साधु विषीदन्तं दृष्ट्वा संयमव्यापारेषु चोदयतः उवेय त्रि०(उपेत) उप-इण-त। उपगते, समीपगते, सेवादिधर्मेण प्राप्ते, संयमव्यापारोपेक्षाईक्षदर्शनेउपसमीपेनईक्षाउपेक्षा। गृहस्थस्यचव्यापारो