________________ उवासगपडिमा ११३१-अभिधानराजेन्द्रः - भाग 2 उवासगपडिमा तं तथा अनुपालयिता भवति इति द्वितीया श्रावकप्रतिमा दशा०६ अ० स्मृतिभावसामायिक प्रति कृताकृतादि विषयस्मरणसद्भावस्तथाऽआ०। चू०। द्वितीया व्रतप्रतिमा इदं चास्याः स्वरूपम् / वस्थितसामायिककरणनिषेधरूपो भवतीति प्रकृतम्। च शब्दः समुच्चये "दसणपडिमाजुत्तो, पालंतो णुव्वए निरइयारे / अणुकपाई गुणजुत्तो, कस्मादेवमित्याह / श्रामण्यबीजं श्रमणाभावहेतुरिति कृत्वा यत् जीवो इह होइ वयपडिमा'' उपा०१ अ०। पंचा०। श्रमणभावस्य परमसामायिकरूपस्यबीजं तत्कथं मनोदुष्प्रणिधानाअथ तृतीयामुपासकप्रतिमामाह। दियुक्तं भवति कारणानुरूपत्वात्कार्यस्येति। यद्यप्येषा सामायिकप्रतिमा अहावरा तचा उवासगपडिमा सव्वधम्मरुचिया विभवति तस्स एतस्य प्रकरणस्य दसाश्रुतस्कन्धस्य वाऽभिप्रायेणानियतकालमाना णं बहूणं सीलव्वयगुणवेरमणपचक्खाणपोसहोववासाइं सम्म तथाऽप्यावश्यकचूर्ण्यभिप्रायेणोपासकदशाभिप्रायेण च प्रतिदिनमुभयपट्टवियाइं भवंति से णं सामायिकं देसावकासियं सम्म साध्यं सामायिककरणतामासत्रयमानोत्कर्षेण द्रष्टव्या जघन्यतस्तु सर्वा अणुपालित्ता भवति से णं चाउडसअट्ठमिउद्दिपुण्णमासिणीसु अप्येकाहादिमाना इति / एतचाग्रे वक्ष्यत इति गाथार्थः / उक्ता पडिपुण्णं पोसहो नो सम्मं अणुपालित्ता भवति तथा उवासग सामायिकप्रतिमा पंचा० 10 विव०॥ पडिमा।। अथापरा चतुर्थी उपासकप्रतिमा।।। अथापरा तृतीया सुगता नवरं तस्य बहूनि व्रतादीनि प्रस्थापितानि अघावरा चउत्था उवासगपडिमा सव्वधम्मरुईया वि भवति आत्मनि निवेशितानि भवन्ति (सेणंति) स णमिति वाक्यालंकारे तस्स णं बहुई सीलव्वया जाव सम्मं पट्ठवियाइं भवंति से णं "चाउद्दसीत्यादि" चतुर्दशी प्रसिद्धा पर्वतिथित्वेन तथैवाष्टमी पर्वत्वेन सामाईयं देसावगासियं सम्मं अणुपालेत्ता भवति सेणं चउद्दसटुं प्रख्याता (उद्दिद्वत्ति) उद्दिष्टा अमावस्या पौर्णमासी पूर्णो मासो यस्यां जाव सम्मं पोसह अणुपालेत्ता भवति से णं एगराईयं सा पूर्णमासी तासु एवंभूतासु धर्मतिथिषु प्रतिपूर्णे यः पोषधो उवासगपडिमं नो सम्मं अणु पालित्ता भवति चउत्था व्रताभिग्रहविशेषस्तं प्रतिपूर्णमाहारशरीरसंस्कार / ब्रह्मचर्याव्यापाररूपं उवासगपडिमा॥ पोषधं नानुपालयिता भवति / इति तृतीया उपासकप्रतिमा दशा०६ यस्मिन् दिने उपवासो भवति तस्मिन् दिने वा रात्रौ प्रतिमा प्रतिपद्यते अ० आ० चू० (तचंति) तृतीयां सामा-यिकप्रतिमांतत्स्वरूपमिदम्। न च स तां शक्नोति कर्तुमिति चतुर्थी / दशा०६ अ०। आ० चू० "वरदसणवयजुत्तो, सामइयं कुणइ जो उ संझासु / उक्कोसेण तिमासं, (चउत्थंति) चतुर्थी पोषधप्रतिमैवंरूपा "पुष्योदियपडिमजुओ, पालइ एसा सामइयप्पडिमा''। जो पोसहं तु समत्तं / अट्टमिचउद्दसीसु, चउरो मासा चउत्थी सा // " सामायिकशब्दार्थमाह। उपा०१ अ०। अधुना पोषधप्रतिमावसरस्तत्र च पोषधमेव स्वरूपतो सावज्जजोगपरिव-जणादिरूवं तु होइ विण्णेयं / दर्शयन्नाह॥ सामाइयमित्तिरियं, गिहिणो परमं गुणट्ठाणं // 11 // पोसेइ कुसल धम्मे, जंता हारादिचागणुट्ठाणं / सावद्ययोगपरिवर्जनादिरूपं सपापव्यापारपरिहारनिरवद्ययोगा-- इह पोसहो त्ति भण्णति, विहिणा जिणभासिएणेव||१४|| सेवास्वभावं तुशब्दः पुनरर्थो भवति स्याद्विज्ञेयमवसेयं सामायिक पोषयति पुष्णाति कुशलधर्मान् शुभसमाचारान् प्राणातिपातविप्रागुक्तनिरुक्तमित्वरः स्तोकः कालो यत्रास्ति तदित्वरिकं मुहूर्ता- रमणादीन् यद्यस्मात्तत्तस्मादाहारादित्यागानुष्ठानं भोजनदेहसदिप्रमाणं गृहिणः श्रावकस्य परमं प्रधानं शेषगुणस्थानापेक्षया गुणस्थानं त्कराब्रह्मव्यापारपरिहारकरणमिह प्रक्रमे पोषध इत्येवं भण्यते देशचारित्रविशेषो गुणाश्रयो वेति गाथार्थः / अभिधीयते पोषं धत्ते पुष्णाति वा धम्मनिति निरुक्तात्कथं परमगुणस्थानमेवास्य समर्थयन्नाह। यदाहारादित्यागानुष्ठानमित्याह विधिना विधानेन यथाकथशिसामाइयम्मि उकए, समणो इव सावओ जतो भणितो। त्किभूतेन जिनभाषितेनैव सर्वज्ञोक्तेनैव स्वमतिवर्तितेन विधानं च बहुसो विहाणस्सय, तम्हा एयं बहुत्तगुणं ||12|| प्रथमप्रकरण एवोक्तमिति न पुनर्भण्यते इति गाथार्थः। सामायिके एव समभावरूपे नतु व्रतान्तरे तुशब्दोऽवधारणार्थः / कृते अथ पाषधं तत्वतो निरूप्य भेदतस्तन्निरूपयन्नाह।। प्रतिपन्ने सति श्रमण इव साधुतुल्यः सिद्धिसुखपरमसाधन आहारपोसहो खलु, सक्कारपोसहो चेव। भूतसमभावसाधोद्यतो यस्मात्कारणाद्भणितोऽभिहितस्तथा बंभवावारेसुय,एयगया धम्मबुड्डि ति॥१५॥ बहुशोऽनेकशी विधानं वा सेवनं वाऽस्य सामायिकस्य भणितं आहारपोषधः प्रागुक्तस्वरूपः खलुवक्यिालंकारे शरीरसत्कार-पोषधः नियुक्तिकृता / तथा हि "सामाइयम्मि उकए, समणो इवसावओ हवइ पूर्वोक्तस्वरूपएव। चैवशब्दः समुच्चयार्थः ब्रह्मव्यापारयोश्चेतिएतद्विषयश्च जम्हा। एएण कारणेणं, बहुसो सामाइयं कुजा" तस्सत्कारणादेतत्सा- पोषधो भवतिब्रह्मचर्यपोषधोव्यापारपोषधश्चेत्यर्थः। आहारादिपोषध इति मायिकं यथोक्तगुणं प्रागभिहितगुणं परमं गुणस्थानामत्यर्थ इतिगाथार्थः / कोऽर्थ उच्यते एतद्गता आहारादित्यागसमाश्रिता धर्मबुद्धिर्धर्मपुष्टिः पोषं अत्र सामायिके सति यन्न भवति यच भवति तद्दर्शयन्नाह। धत्त इति व्युत्पादनादितिशब्दो वाक्यार्थसमाप्ताविति गाथार्थः। मणदुप्पणिहाणादी,ण होंति एयम्मि भावआ संते। इह यद्वर्जयत्यसौ तदाह। सब्भावावट्ठियकारि,याय सामण्णबीयंति॥१३|| उप्पडि पुप्पडिलेहियसेञ्जासंथारमाइवज्जे त्ति। मनोदुष्प्रणिधानादीनि मनोदुष्प्रणिधानवचनदुष्प्रणिधानकाय- | सम्म च अणणुपालणमाहारादीसु एयम्मि॥१६|| दुष्प्रणिधानानि प्रथमप्रकरणोक्तरूपाणि न भवन्तिन जायन्ते एतस्मिन् 'अप्पडिति' पदावयवे पदसमुदायोपचाराद् 'अप्पडिले हियत्ति' साहायिके भावतो भावेन न तु द्रव्यतः सति विद्यमाने तथा / दृश्यं ततश्व अप्रत्युपेक्षितदुष्प्रत्युपेक्षितशय्यासंस्तारकादि वर्ज