________________ उवलंभंत 1122- अभिधानराजेन्द्रः - भाग 2 उवासगदसा उपालंभंत त्रि०(उपालभमान) उपालम्भं कुर्वाणे, प्रा०। उवालद्ध त्रि०(उपालब्ध) उप--आ--लभ--क्त-तिरस्कारेण निन्दिते, | वाचा"उवालद्धो य सो सिवो वंभणो''नि०चू०१उ०। उवासं पुं०(अवकाश) स्थाने, नि०चू० 17 उ० उवासादिसुसेहो ममत्तपडिसेवणं उवासो आदी जेसिं ताणि उवासादीणि ताणि संथारउवस्स कुलगामणगरदेसरज्जं नि०चू० 130 उवासंतर न०(अवकाशान्तर) वातस्कन्धानामधस्तादाकाशेषु, स्था०२ठा०।"सत्त उवासंतरायं एएसुणं सत्तसुउवासंतरेसुसत्त तणुवाया पइडिया स्था०७ ठा०। आकाशविशेषे, अवकाशरूपा-न्तराले च भ०१ श०६ उ०। अवकाशान्तरं नाम अमुकयोर्द्वयोर्मध्यमिति / व्य०७उ०) "सत्तमे उवासंतरे" प्रथम-द्वितीयपृथिव्योर्यदन्तरालमाकाशखण्डं तत्प्रथमं तदपेक्षया सप्तमं भ०१२श०५ उ० उवासग त्रि०(उपासक) उपासते सेवन्ते साधूनित्युपासकाः। श्रावकेषु, उत्त०२०। आव०ानं० स्था०। स०। "उवासगो दुविहो वती अवती वा अवती सो परदसणं संपण्णो एक्केको पुणो दुविहो णायगो अणायगो वा' नि०चू०११ उ० सेवके, उपासनाकर्तरि शूद्रे, पुं०स्त्री० वाच०॥ उवासगदसा स्त्री०(उपाशकदशा) ब०व० उपासकाः श्रावकास्तद्गताणुव्रतादिक्रियाकलापप्रतिबद्धा दशा अध्ययनानि उपासकदशाः। नं०ापा०। सा सप्तमाङ्गे, बहुवचनान्तमेतत् ग्रन्थनाम आसां च सम्बन्धाभिधेयप्रयोजनानि नामान्वर्थसामर्थ्य नैव प्रतिपादितान्यवगन्तव्यानि / तथा हि उपासकानुष्ठानमिहाभिधेयं तदवगमश्च श्रोतॄणामनन्तरप्रयोजनं शास्त्रकृतान्तु तत्प्रतिबोधन--मेव तत्परम्परप्रयोजनं तूभयेषामप्यपवर्गप्राप्तिरिति / सम्बन्धस्तु द्विधा शास्त्रे ष्वभिधीयते उपायो पेयभावलक्षणो गुरुपर्वक्र मलक्षणञ्च तदत्रोपायोपेयभावलक्षणः शास्त्रनामान्वर्थसामर्थ्य नैवासामभिहितस्तथाहीदं शास्त्रमुपाय एतत्साध्योपासकानुष्ठानावगमश्चोपेय--- मित्युपायोपेयभावलक्षणः सम्बन्धः / / गुरुपर्वकमलक्षणं तु सम्बन्धं साक्षाद्दर्शयन्नाह। तेणं कालेणं तेणं समएणं चंपा णामं णयरी होत्था। वण्णओ। पुण्णभद्दे चेइए। वण्णओ। तेणं कालेणं तेणं समएणं अजसुहम्मे समोसरिए जाव जंबू पञ्जुवासमाणे एवं वयासी / जइ णं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं छट्ठस्स अंगस्स णायाधम्मकहाणं अयमद्वे पण्णते? सत्तमस्सणं भंते ! अंगस्स उवासगदसाणं / समणेणं जाव संपत्तेणं / के अढे पण्णत्ते एवं खलु जंबू समणस्स भगवओ महावीरस्स जाव संपत्तेणं सत्तमस्स अंगस्स उवासगदसाणं दस अज्झयणा पन्नत्ता / तं जहा आणंदे 1 कामदेवे य 2 गाहावइचुलणीपिया 3 सुरादेवे / चुल्लसयए 5 गाहावइकुंडकोलिए 6 सद्दालपुत्ते 7 महासयए 5 नंदणीपिया सालेइणीपिया 10 जइ णं भंते ! समणेणं जाव संपत्तेणं सत्तमस्स अंगस्स उवासगदसाणं / दस अज्झ-यणा पण्णत्ता? "तेणं कालेणं तेणं समएणमित्यादि'' सर्वं चेदं ज्ञाताधर्मकथाङ्गप्रथमाध्ययनविवरणानुसारेणानुगमनीयं नवरम् "आणंदेत्यादि रूपकं | तत्रानन्दाभिधानोपासकवक्तव्यता प्रतिबद्धमध्ययनमानन्द एवाभिधीयते एवं सर्वत्र उपा०१० एवं खलु जंबूसमणेणं जाव संपत्तेणं सत्तमस्स अंगस्स उवासगदसाणं दसमस्स अज्झयणस्स अयमढे पण्णते उवासगदसाओ सम्मत्ता उवासगदसाणं सत्तमस्स अंगस्स एगो सुयखंधो दस अज्झयणा दससु चेव दिवसेसु उद्दिसंति। खलु जंबूइत्यादि उपाशकदशानिगमनवाक्यमध्ये यमिति तथा पुस्तकान्तरे संग्रहगाथा उपलभ्यन्ते ताश्चेमा "वाणियगामे चंपा, दुवे वणारसीए नयरीए 4 / आलंभिया य 5 पुक्खरि, कंपिल्लपुरं च बोधव्यं ॥१॥पोलासं रायगिह, सावत्थीए पुरीएदोन्नि भवे। एए उवासगाणं, नयरा खलु हुंति बोद्धव्वा।। सिवनंद 1 भद्द२ सामा, ३धण 4 बहुला 5 पुस्स 6 अग्गिमित्ता य 7 / रेवइ 8 अस्सिणि 6 तहफग्गुणा य 10 भजाण णामाइ 3 / / ओहिणाण 1 पिसाए 2 माया 3 वाहि 4 धण 5 उत्तरिज्जे य 6 / भज्जायसुव्वया 7 दुव्वयाइनिरुवसग्गया दोन्नि 10 / / 4 / अरुणे 1 अरुणाभे 2 खलु, अरुणप्पह 3 अरुणकंत 4 सिट्टे य 51 अरुणज्झएय छट्टे, 6, भूय 7 वडिंसे 8 गवे ह कीले" 105 / शिष्टादिनामान्यरुणपदपूर्वाणि दृश्यानि। अरुणशिष्टमित्यादि एताश्च पूर्वोक्तानुसारेणावसेयाः यदिहन व्याख्यातं तत्सर्वं ज्ञाताधर्मकथाव्याख्यानमुपयुक्तेन निरूप्यावसेयमिति। "सर्वस्यापि स्वकीयं वचनमभिमतं प्रायसः स्याञ्जनस्य, यत्तु स्वस्यापि सम्यग्न हि विहितरुचिः स्यात् कथं तत्परेषाम्। चित्तोल्लासात्कुतश्चित्तदपि निगदितं किंचिदेवं मयैतत्, युक्तं यचात्र तस्य ग्रहममलधियः कुर्वतां प्रीतये मे" समाप्तमुपासकदशाविवरणं समाप्त सप्तमाङ्गम्। उपा०१० अ०। उपाशकदशानां विषयाः। से किं तं उवासगदसाओ उवासगदसासुणं उवासयाणं णगराई उजाणाइंचेइआइं वनखंडारायाणो अम्मापियरो समोसरणाई धम्मायरिया धम्मकाहाओ इहलोइयपरलोइयइड्डिविसेसा उवासयाणं सीलव्वयवेरमणगुणपचक्खाणपोसहोववासपडिवजियाओ सुयपरिग्गहा तवोवहाणाई पडिमाओ उवसग्गा संलेहणाओ भत्तपचक्खाणाइं पावोवगमणाई देवलोगगमणाई सुकुलपञ्चाया पुणो वोहिलाभो अंतकिरियाओ आघविजंति।। (उपासकदसासु णंति) उपासकानां नगराणि उद्यानानि चैत्यानि वनखण्डा राजानः अम्बापितरौ समवसरणानि धर्माचार्या धर्मकथा ऐहलौकिक पारलौकिका ऋद्धिविशेषा उपासकानाच शीलव्रतविरमणगुणप्रत्याख्यानपौषधोपवासप्रतिपादनतास्तत्र शीलव्रतान्यणुव्रतानि विरमणानि रागादिविरतयः गुणागुणव्रतानि प्रत्याख्यानानि नमस्कारसहितादीनि पौषधमष्टम्यादिपर्वदिनं तत्रोपवसनमाहारशरीरसत्कारादित्यागः पौषधोपवासः ततो द्वन्द्वे सत्येतेषाम्प्रतिपादनताप्रतिपत्तय इति विग्रहः श्रुतपरिग्रहस्तप उपधानानि च प्रतीतानि (पाडिमाओत्ति) एकादश उपासकप्रतिमाः कायोत्सर्गा वा उपसर्गा देवादिकृतोपद्रवः संलेखना भक्तपानप्रत्याख्यानानि पादपोपगमनानि देवलोकगमनानि सुकुले प्रत्यायाति पुनर्वाधिलाभोऽन्तक्रियावाख्यायन्ते पूर्वोक्तमेव / /